ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                   Āpattibhayavaggo pañcamo
     [243]   Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho   āyasmantaṃ   ānandaṃ   bhagavā   etadavoca   apinu   taṃ   ānanda
adhikaraṇaṃ    vūpasantanti   .   kuto   taṃ   bhante   adhikaraṇaṃ   vūpasamissati
@Footnote: 1 Ma.                  tassudadānaṃ
@ saṅkhittavitthārasoṇakāyanasikkhāpadaṃ   ariyamaggo bojjhaṅgaṃ
@ sāvajjañceva abyāpajjhaṃ                   samaṇo ca sapapurisānisaṃsoti.

--------------------------------------------------------------------------------------------- page325.

Āyasmato bhante anuruddhassa vāhiyo nāma saddhivihāriko 1- kevalakappaṃ saṅghabhedāya ṭhito tatthāyasmā anuruddho na ekavācikampi bhaṇitabbaṃ maññatīti . kadā panānanda anuruddho saṅghamajjhe adhikaraṇesu voyuñjati nanu ānanda yānikānici adhikaraṇāni uppajjanti sabbāni tāni tumhe ceva vūpasametha sārīputtamoggallānā ca cattārome ānanda atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati {243.1} katame cattāro idhānanda pāpabhikkhu dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujātoti samaggā maṃ santā nāsessanti vaggā pana maṃ na nāsessantīti idaṃ ānanda paṭhamaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. {243.2} Puna caparaṃ ānanda pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti micchādiṭṭhiko antaggāhikāya diṭṭhiyā samannāgatoti samaggā maṃ santā nāsessanti vaggā pana maṃ na nāsessantīti idaṃ ānanda dutiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. {243.3} Puna caparaṃ ānanda pāpabhikkhu micchāājīvo hoti @Footnote: 1 Yu. saddhivihārī.

--------------------------------------------------------------------------------------------- page326.

Micchāājīvena jīvitaṃ 1- kappeti tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti micchāājīvo micchāājīvena jīvitaṃ kappetīti samaggā maṃ santā nāsessanti vaggā pana maṃ na nāsessantīti idaṃ ānanda tatiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. {243.4} Puna caparaṃ ānanda pāpabhikkhu lābhakāmo hoti sakkārakāmo anavaññattikāmo tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti lābhakāmo sakkārakāmo anavaññattikāmoti samaggā maṃ [2]- na sakkarissanti na garukarissanti na mānessanti na pūjessanti vaggā pana maṃ sakkarissanti garukarissanti mānessanti pūjessantīti idaṃ ānanda catutthaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. Ime kho ānanda cattāro atthavase sampassamāno pāpabhikkhu saṅghabhedena nandatīti.


             The Pali Tipitaka in Roman Character Volume 21 page 324-326. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=243&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=243&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=243&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=243&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=243              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10166              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :