ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [52]  Cattārome bhikkhave puññābhisandā kusalābhisandā sukhassāhārā
sovaggikā   sukhavipākā   saggasaṃvattanikā   iṭṭhāya   kantāya   manāpāya
hitāya   sukhāya   saṃvattanti  katame  cattāro  idha  bhikkhave  ariyasāvako
buddhe   aveccappasādena   samannāgato  hoti  itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho   bhagavāti  ayaṃ  bhikkhave
paṭhamo     puññābhisando    kusalābhisando    sukhassāhāro    sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya saṃvattati.
     {52.1}  Puna  caparaṃ  bhikkhave  ariyasāvako dhamme aveccappasādena
samannāgato   hoti   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko  akāliko
ehipassiko   opanayiko   paccattaṃ   veditabbo   viññūhīti  ayaṃ  bhikkhave
dutiyo     puññābhisando    kusalābhisando    sukhassāhāro    sovaggiko
sukhavipāko   saggasaṃvattaniko   iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya
saṃvattati.
     {52.2}  Puna  caparaṃ  bhikkhave  ariyasāvako saṅghe aveccappasādena
samannāgato    hoti   supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno
bhagavato  sāvakasaṅgho  ñāyapaṭipanno  bhagavato  sāvakasaṅgho  sāmīcipaṭipanno
bhagavato  sāvakasaṅgho  yadidaṃ  cattāri  purisayugāni  aṭṭha  purisapuggalā esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo    anuttaraṃ    puññakkhettaṃ    lokassāti    ayaṃ   bhikkhave
tatiyo     puññābhisando    kusalābhisando    sukhassāhāro    sovaggiko
Sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya saṃvattati.
     {52.3}   Puna   caparaṃ  bhikkhave  ariyasāvako  ariyakantehi  sīlehi
samannāgato    hoti    akhaṇḍehi   acchiddehi   asabalehi   akammāsehi
bhujissehi     viññūpasatthehi    aparāmaṭṭhehi    samādhisaṃvattanikehi    ayaṃ
bhikkhave   catuttho  puññābhisando  kusalābhisando  sukhassāhāro  sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya saṃvattati.
     {52.4}  Ime  kho  bhikkhave  cattāro puññābhisandā kusalābhisandā
sukhassāhārā     sovaggikā    sukhavipākā    saggasaṃvattanikā    iṭṭhāya
kantāya manāpāya hitāya sukhāya saṃvattantīti.
         Yassa saddhā tathāgate         acalā supatiṭṭhitā
         sīlañca yassa kalyāṇaṃ         ariyakantaṃ pasaṃsitaṃ
         saṅghe pasādo yassatthi      ujubhūtañca dassanaṃ
         adaḷiddoti taṃ āhu           amoghaṃ tassa jīvitaṃ.
         Tasmā saddhañca sīlañca     pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī             saraṃ buddhānasāsananti.



             The Pali Tipitaka in Roman Character Volume 21 page 73-74. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=52&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=52&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=52&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=52&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=52              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8080              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8080              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :