ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                     Macalavaggo catuttho
     [81]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ    niraye    katamehi    catūhi   pāṇātipātī   hoti   adinnādāyī
Hoti    kāmesu   micchācārī   hoti   musāvādī   hoti   imehi   kho
bhikkhave  catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye.
Catūhi   bhikkhave   dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  sagge
katamehi    catūhi    pāṇātipātā    paṭivirato    hoti    adinnādānā
paṭivirato   hoti   kāmesu   micchācārā   paṭivirato   hoti  musāvādā
paṭivirato   hoti   imehi   kho   bhikkhave   catūhi  dhammehi  samannāgato
yathābhataṃ nikkhitto evaṃ saggeti.
     [82]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi   musāvādī   hoti   pisuṇavāco   hoti
pharusavāco   hoti   samphappalāpī   hoti   imehi   kho   bhikkhave  catūhi
dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi bhikkhave
dhammehi   samannāgato   yathābhataṃ  nikkhitto  evaṃ  sagge  katamehi  catūhi
musāvādā   paṭivirato  hoti  pisuṇāya  vācāya  paṭivirato  hoti  pharusāya
vācāya    paṭivirato   hoti   samphappalāpā   paṭivirato   hoti   imehi
kho   bhikkhave   catūhi   dhammehi   samannāgato  yathābhataṃ  nikkhitto  evaṃ
saggeti.
     [83]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye  katamehi  catūhi  ananuvicca  apariyogāhetvā  avaṇṇārahassa
vaṇṇaṃ      bhāsati      ananuvicca     apariyogāhetvā     vaṇṇārahassa
avaṇṇaṃ    bhāsati   ananuvicca   apariyogāhetvā   appasādanīye   ṭhāne
Pasādaṃ    upadaṃseti   ananuvicca   apariyogāhetvā   pasādanīye   ṭhāne
appasādaṃ   upadaṃseti   imehi  kho  bhikkhave  catūhi  dhammehi  samannāgato
yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi  bhikkhave  dhammehi samannāgato
yathābhataṃ    nikkhitto    evaṃ    sagge    katamehi    catūhi    anuvicca
pariyogāhetvā      avaṇṇārahassa      avaṇṇaṃ     bhāsati     anuvicca
pariyogāhetvā   vaṇṇārahassa   vaṇṇaṃ   bhāsati  anuvicca  pariyogāhetvā
appasādanīye   ṭhāne   appasādaṃ   upadaṃseti   anuvicca  pariyogāhetvā
pasādanīye   ṭhāne   pasādaṃ   upadaṃseti   imehi   kho   bhikkhave  catūhi
dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
     [84]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi  kodhagaru  hoti  na  saddhammagaru  makkhagaru
hoti   na   saddhammagaru   lābhagaru   hoti   na   saddhammagaru   sakkāragaru
hoti   na  saddhammagaru  imehi  kho  bhikkhave  catūhi  dhammehi  samannāgato
yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi  bhikkhave  dhammehi samannāgato
yathābhataṃ    nikkhitto    evaṃ    sagge    katamehi   catūhi   saddhammagaru
hoti    na    kodhagaru   saddhammagaru   hoti   na   makkhagaru   saddhammagaru
hoti   na   lābhagaru   saddhammagaru   hoti   na   sakkāragaru  imehi  kho
bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.



             The Pali Tipitaka in Roman Character Volume 21 page 107-109. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=81&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=81&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=81&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=81&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=81              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :