ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [242]    Pañcime   bhikkhave   ādīnavā   kāyaduccarite   .pe.
Pañcime bhikkhave ānisaṃsā kāyasucarite .pe.
     [243]    Pañcime    bhikkhave   ādīnavā   vacīduccarite   .pe.
Pañcime bhikkhave ānisaṃsā vacīsucarite .pe.
     [244]   Pañcime  bhikkhave  ādīnavā  manoduccarite  katame  pañca
attāpi    attānaṃ    upavadati    anuvicca    viññū   garahanti   pāpako
kittisaddo   abbhuggacchati   sammūḷho   kālaṃ   karoti   kāyassa   bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   ime   kho
bhikkhave   pañca  ādīnavā  manoduccarite  .  pañcime  bhikkhave  ānisaṃsā
manosucarite   katame   pañca   attāpi   attānaṃ   na  upavadati  anuvicca
Viññū    pasaṃsanti    kalyāṇo    kittisaddo    abbhuggacchati   asammūḷho
kālaṃ    karoti    kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ
upapajjati ime kho bhikkhave pañca ānisaṃsā manosucariteti.
     [245]   Pañcime   bhikkhave   ādīnavā   duccarite  katame  pañca
attāpi    attānaṃ    upavadati    anuvicca    viññū   garahanti   pāpako
kittisaddo    abbhuggacchati   saddhammā   vuṭṭhāti   asaddhamme   patiṭṭhāti
ime   kho   bhikkhave   pañca  ādīnavā  duccarite  .  pañcime  bhikkhave
ānisaṃsā   sucarite   katame   pañca   attāpi   attānaṃ   na   upavadati
anuvicca     viññū    pasaṃsanti    kalyāṇo    kittisaddo    abbhuggacchati
asaddhammā    vuṭṭhāti    saddhamme    patiṭṭhāti   ime   kho   bhikkhave
pañca ānisaṃsā sucariteti.
     [246]    Pañcime   bhikkhave   ādīnavā   kāyaduccarite   .pe.
Pañcime bhikkhave ānisaṃsā kāyasucarite .pe.
     [247]    Pañcime    bhikkhave   ādīnavā   vacīduccarite   .pe.
Pañcime bhikkhave ānisaṃsā vacīsucarite .pe.
     [248]    Pañcime   bhikkhave   ādīnavā   manoduccarite   katame
pañca    attāpi    attānaṃ    upavadati    anuvicca    viññū    garahanti
pāpako    kittisaddo    abbhuggacchati   saddhammā   vuṭṭhāti   asaddhamme
patiṭṭhāti   ime   kho   bhikkhave   pañca   ādīnavā   manoduccarite .
Pañcime    bhikkhave   ānisaṃsā   manosucarite   katame   pañca   attāpi
Attānaṃ     na    upavadati    anuvicca    viññū    pasaṃsanti    kalyāṇo
kittisaddo      abbhuggacchati      asaddhammā     vuṭṭhāti     saddhamme
patiṭṭhāti ime kho bhikkhave pañca ānisaṃsā manosucariteti.



             The Pali Tipitaka in Roman Character Volume 22 page 296-298. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=242&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=242&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=242&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=242&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=242              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :