ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page322.

Sārāṇiyādivaggo dutiyo [282] 11 Chayime bhikkhave dhammā sārāṇīyā katame cha idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca ayampi dhammo sārāṇīyo . puna caparaṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca ayampi dhammo sārāṇīyo . puna caparaṃ bhikkhave bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca ayampi dhammo sārāṇīyo . puna caparaṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī ayampi dhammo sārāṇīyo . puna caparaṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasaṭṭhāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca ayampi dhammo sārāṇīyo . puna caparaṃ bhikkhave bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti 1- takkarassa sammādukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca ayampi dhammo sārāṇīyo. Ime kho bhikkhave cha dhammā sārāṇīyāti. @Footnote: 1 Po. yu niyānikā niyāti.


             The Pali Tipitaka in Roman Character Volume 22 page 322. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=282&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=282&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=282&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=282&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=282              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2164              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2164              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :