[330] 59 Ekaṃ 1- samayaṃ bhagavā nādike 2- viharati giñjakāvasathe.
Atha kho dārukammiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho dārukammikaṃ
gahapatiṃ bhagavā etadavoca api nu te gahapati kule dānaṃ dīyatīti. Dīyati
me bhante kule dānaṃ tañca kho ye te bhikkhū āraññakā 3- piṇḍapātikā
paṃsukūlikā arahantā 4- vā arahattamaggaṃ vā samāpannā
@Footnote: 1 Ma. Yu. purato evaṃ me sutanti dissati . 2 Ma. nātike.
@3 Po. Ma. āraññikā . ito paraṃ evaṃ ñātabbaṃ . 4 Ma. Yu. arahanto.
Tathārūpesu [1]- bhante bhikkhūsu dānaṃ dīyatīti.
{330.1} Dujjānaṃ kho etaṃ gahapati tayā gihinā kāmabhoginā
puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena
mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena
ime vā arahanto ime vā arahattamaggaṃ samāpannāti āraññako
cepi gahapati bhikkhu hoti uddhato unnaḷo capalo mukharo
vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto
pākaṭindriyo evaṃ so tenaṅgena gārayho āraññako cepi gahapati
bhikkhu hoti anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco
upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo evaṃ
so tenaṅgena pāsaṃso gāmantavihārī cepi gahapati bhikkhu hoti
uddhato .pe. evaṃ so tenaṅgena gārayho gāmantavihārī
cepi gahapati bhikkhu hoti anuddhato .pe. Evaṃ so tenaṅgena pāsaṃso
piṇḍapātiko cepi gahapati bhikkhu hoti uddhato .pe. evaṃ so
tenaṅgena gārayho piṇḍapātiko cepi gahapati bhikkhu hoti
anuddhato .pe. evaṃ so tenaṅgena pāsaṃso nemantaniko cepi
gahapati bhikkhu hoti uddhato .pe. evaṃ so tenaṅgena gārayho
nemantaniko cepi gahapati bhikkhu hoti anuddhato .pe. evaṃ so
tenaṅgena pāsaṃso paṃsukūliko cepi gahapati bhikkhu hoti uddhato
.pe. Evaṃ so tenaṅgena gārayho
{330.2} paṃsukūliko cepi gahapati bhikkhu hoti anuddhato
.pe. evaṃ so tenaṅgena pāsaṃso gahapaticīvaradharo cepi gahapati
@Footnote: 1 Po. Ma. me.
Bhikkhu hoti uddhato unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati
asampajāno asamāhito vibbhantacitto pākaṭindriyo evaṃ so
tenaṅgena gārayho gahapaticīvaradharo cepi gahapati bhikkhu hoti
anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitassati
sampajāno samāhito ekaggacitto saṃvutindriyo evaṃ so tenaṅgena
pāsaṃso iṅgha tvaṃ gahapati saṅghe dānaṃ dehi saṅghe te dānaṃ dadato
cittaṃ pasīdissati so tvaṃ pasannacitto kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjissasīti . esāhaṃ bhante ajjatagge saṅghe
dānāni 1- dassāmīti.
The Pali Tipitaka in Roman Character Volume 22 page 437-439.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=330&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=330&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=330&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=330&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=330
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3251
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3251
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]