ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [369] 98 So vata bhikkhave bhikkhu kañci saṅkhāraṃ niccato samanupassanto
anulomikāya     khantiyā     samannāgato    bhavissatīti    netaṃ    ṭhānaṃ
vijjati   anulomikāya  khantiyā  asamannāgato  sammattaniyāmaṃ  okkamissatīti
netaṃ    ṭhānaṃ    vijjati   sammattaniyāmaṃ   anokkamamāno   sotāpattiphalaṃ
vā   sakadāgāmiphalaṃ   vā  anāgāmiphalaṃ  vā  arahattaṃ  vā  sacchikarissatīti
@Footnote: 1 Ma. Yu. paccājāti dullabhā .  2 Ma. nasaddo natthi.
Netaṃ ṭhānaṃ vijjati.
     So  vata  bhikkhave  bhikkhu  sabbasaṅkhāre  1- aniccato samanupassanto
anulomikāya  khantiyā  samannāgato  bhavissatīti  ṭhānametaṃ vijjati anulomikāya
khantiyā     samannāgato     sammattaniyāmaṃ    okkamissatīti    ṭhānametaṃ
vijjati   sammattaniyāmaṃ   okkamamāno   sotāpattiphalaṃ  vā  sakadāgāmiphalaṃ
vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti ṭhānametaṃ vijjatīti.
     [370]   99   So   vata  bhikkhave  bhikkhu  kañci  saṅkhāraṃ  sukhato
samanupassanto .pe. Sabbasaṅkhāre 1- dukkhato samanupassanto .pe.
     [371]  100 So vata bhikkhave bhikkhu kañci dhammaṃ attato samanupassanto
.pe. Sabbadhamme 2- anattato samanupassanto .pe.
     [372]  101  So  vata bhikkhave bhikkhu nibbānaṃ dukkhato samanupassanto
anulomikāya  khantiyā  samannāgato  bhavissatīti netaṃ ṭhānaṃ vijjati anulomikāya
khantiyā     asamannāgato     sammattaniyāmaṃ     okkamissatīti     netaṃ
ṭhānaṃ  vijjati  sammattaniyāmaṃ  anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ
vā    anāgāmiphalaṃ    vā    arahattaṃ    vā    sacchikarissatīti    netaṃ
ṭhānaṃ vijjati.
     So  vata  bhikkhave  bhikkhu  nibbānaṃ  sukhato samanupassanto anulomikāya
khantiyā    samannāgato    bhavissatīti    ṭhānametaṃ   vijjati   anulomikāya
khantiyā   samannāgato   sammattaniyāmaṃ   okkamissatīti   ṭhānametaṃ  vijjati
@Footnote: 1 Ma. Yu. sabbasaṅkhāraṃ .  2 Yu. sabbadhammaṃ.
Sammattaniyāmaṃ   okkamamāno   sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā
anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti ṭhānametaṃ vijjatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 491-493. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=369&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=369&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=369&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=369&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=369              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :