Dutiyapaṇṇāsako
nīvaraṇavaggo paṭhamo
[51] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
{51.1} Bhagavā etadavoca pañcime bhikkhave āvaraṇā nīvaraṇā cetaso
ajjhārūhā paññāya dubbalīkaraṇā katame pañca kāmacchando bhikkhave
āvaraṇo nīvaraṇo cetaso ajjhārūho paññāya dubbalīkaraṇo byāpādo 1-
bhikkhave āvaraṇo nīvaraṇo cetaso ajjhārūho paññāya dubbalīkaraṇo
thīnamiddhaṃ 2- bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhārūhaṃ paññāya
dubbalīkaraṇaṃ uddhaccakukkuccaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhārūhaṃ
paññāya dubbalīkaraṇaṃ vicikicchā bhikkhave āvaraṇā nīvaraṇā cetaso
ajjhārūhā paññāya dubbalīkaraṇā . ime kho bhikkhave pañca
āvaraṇā nīvaraṇā cetaso ajjhārūhā paññāya dubbalīkaraṇā
{51.2} so vata bhikkhave bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso
ajjhārūhe paññāya dubbalīkaraṇe appahāya abalāya paññāya dubbalāya
attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā
manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati
seyyathāpi bhikkhave nadī pabbateyyā dūraṅgamā sīghasotā hārahārinī tassā
@Footnote: 1 Yu. vyāpādo . 2 Ma. sabbattha vāresu thinamiddhaṃ.
Puriso ubhato naṅgalamukhāni vivareyya evaṃ hi so bhikkhave majjhe
nadiyā soto vikkhitto visaṭo byādinno neva 1- dūraṅgamo assa na
sīghasoto na hārahārī 2- evameva kho bhikkhave so vata bhikkhu ime
pañca āvaraṇe nīvaraṇe cetaso ajjhārūhe paññāya dubbalīkaraṇe
appahāya abalāya paññāya dubbalāya attatthaṃ vā ñassati paratthaṃ
vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā
alamariyañāṇadassanavisesaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati
{51.3} so vata bhikkhave bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso
ajjhārūhe paññāya dubbalīkaraṇe pahāya balavatiyā paññāya attatthaṃ
vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā
alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjati seyyathāpi bhikkhave
nadī pabbateyyā dūraṅgamā sīghasotā hārahārinī tassā puriso ubhato
naṅgalamukhāni pidaheyya evaṃ hi so bhikkhave majjhe nadiyā soto avikkhitto
avisaṭo abyādinno dūraṅgamo ceva assa sīghasoto ca hārahārī 2- ca
evameva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso
ajjhārūhe paññāya dubbalīkaraṇe pahāya balavatiyā paññāya
attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā
manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjatīti.
@Footnote: 1 Po. Yu. na ceva . 2 Ma. hārahārinī.
The Pali Tipitaka in Roman Character Volume 22 page 72-73.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=51&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=51&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=51&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=51&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=51
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=623
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=623
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com