ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [57]   Pañcimāni   bhikkhave   ṭhānāni   abhiṇhaṃ  paccavekkhitabbāni
itthiyā   vā   purisena   vā  gahaṭṭhena  vā  pabbajitena  vā  katamāni
pañca   jarādhammomhi   jaraṃ   anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā
vā  purisena  vā  gahaṭṭhena  vā  pabbajitena  vā  byādhidhammomhi byādhiṃ
anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā  gahaṭṭhena
vā    pabbajitena    vā    maraṇadhammomhi    maraṇaṃ   anatītoti   abhiṇhaṃ
@Footnote: 1 Po. cassa.
Paccavekkhitabbaṃ   itthiyā   vā  purisena  vā  gahaṭṭhena  vā  pabbajitena
vā   sabbehi   me  piyehi  manāpehi  nānābhāvo  vinābhāvoti  abhiṇhaṃ
paccavekkhitabbaṃ   itthiyā   vā  purisena  vā  gahaṭṭhena  vā  pabbajitena
vā   kammassakomhi   kammadāyādo   kammayoni   kammabandhu  kammapaṭisaraṇo
yaṃ  kammaṃ  karissāmi  kalyāṇaṃ  vā  pāpakaṃ  vā  tassa dāyādo bhavissāmīti
abhiṇhaṃ    paccavekkhitabbaṃ    itthiyā    vā   purisena   vā   gahaṭṭhena
vā pabbajitena vā.
     {57.1}  Kiñca  1-  bhikkhave  atthavasaṃ  paṭicca  jarādhammomhi  jaraṃ
anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā  gahaṭṭhena
vā   pabbajitena   vā   atthi  bhikkhave  sattānaṃ  yobbane  yobbanamado
yena  madena  sattā  2-  kāyena  duccaritaṃ caranti vācāya duccaritaṃ caranti
manasā   duccaritaṃ   caranti   tassa   taṇṭhānaṃ   abhiṇhaṃ  paccavekkhato  yo
yobbane   yobbanamado  so  sabbaso  vā  pahīyati  tanu  vā  pana  hoti
idaṃ  kho  bhikkhave  atthavasaṃ  paṭicca  jarādhammomhi  jaraṃ  anatītoti  abhiṇhaṃ
paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
     {57.2}  Kiñca  1-  bhikkhave  atthavasaṃ paṭicca byādhidhammomhi byādhiṃ
anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā  gahaṭṭhena
vā   pabbajitena  vā  atthi  bhikkhave  sattānaṃ  ārogye  ārogyamado
yena  madena  sattā  kāyena  duccaritaṃ  caranti  vācāya  duccaritaṃ  caranti
manasā   duccaritaṃ   caranti   tassa   taṇṭhānaṃ   abhiṇhaṃ  paccavekkhato  yo
ārogye   ārogyamado   so   sabbaso   vā  pahīyati  tanu  vā  pana
@Footnote: 1 Po. kañca. Yu. kathañca. aparaṃpi evaṃ ñātabbaṃ .  2 Ma. Yu. mattā. aparaṃpi
@evaṃ ñātabbaṃ.
Hoti   idaṃ   kho   bhikkhave   atthavasaṃ   paṭicca   byādhidhammomhi  byādhiṃ
anatītoti    abhiṇhaṃ    paccavekkhitabbaṃ    itthiyā   vā   purisena   vā
gahaṭṭhena vā pabbajitena vā.
     {57.3}   Kiñca   bhikkhave   atthavasaṃ  paṭicca  maraṇadhammomhi  maraṇaṃ
anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā  gahaṭṭhena
vā  pabbajitena  vā  atthi  bhikkhave  sattānaṃ jīvite jīvitamado yena madena
sattā  kāyena  duccaritaṃ  caranti  vācāya  duccaritaṃ  caranti manasā duccaritaṃ
caranti  tassa  taṇṭhānaṃ  abhiṇhaṃ  paccavekkhato  yo  jīvite  jīvitamado  so
sabbaso  vā  pahīyati  tanu  vā  pana  hoti idaṃ kho bhikkhave atthavasaṃ paṭicca
maraṇadhammomhi   maraṇaṃ   anatītoti   abhiṇhaṃ   paccavekkhitabbaṃ  itthiyā  vā
purisena vā gahaṭṭhena vā pabbajitena vā.
     {57.4}  Kiñca  bhikkhave atthavasaṃ paṭicca sabbehi me piyehi manāpehi
nānābhāvo   vinābhāvoti  abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena
vā   gahaṭṭhena   vā   pabbajitena  vā  atthi  bhikkhave  sattānaṃ  piyesu
chandarāgo  1-  yena  rāgena  sattā  kāyena  duccaritaṃ  caranti vācāya
duccaritaṃ   caranti   manasā   duccaritaṃ   caranti   tassa   taṇṭhānaṃ   abhiṇhaṃ
paccavekkhato  yo  piyesu  [2]-  chandarāgo  so  sabbaso  vā  pahīyati
tanu   vā  pana  hoti  idaṃ  kho  bhikkhave  atthavasaṃ  paṭicca  sabbehi  me
piyehi   manāpehi   nānābhāvo   vinābhāvoti   abhiṇhaṃ   paccavekkhitabbaṃ
itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
     {57.5}       Kiñca       bhikkhave       atthavasaṃ      paṭicca
kammassakomhi         kammadāyādo        kammayoni        kammabandhu
@Footnote: 1 Ma. piyesu manāpesu yo chandarāgo .  2 Ma. manāpesu.
Kammapaṭisaraṇo   yaṃ   kammaṃ   karissāmi   kalyāṇaṃ  vā  pāpakaṃ  vā  tassa
dāyādo  bhavissāmīti  abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā
gahaṭṭhena   vā   pabbajitena   vā  atthi  bhikkhave  sattānaṃ  kāyaduccaritaṃ
vacīduccaritaṃ    manoduccaritaṃ    tassa    taṇṭhānaṃ    abhiṇhaṃ   paccavekkhato
sabbaso   vā  duccaritaṃ  pahīyati  tanu  vā  pana  hoti  idaṃ  kho  bhikkhave
atthavasaṃ      paṭicca      kammassakomhi     kammadāyādo     kammayoni
kammabandhu    kammapaṭisaraṇo    yaṃ    kammaṃ    karissāmi    kalyāṇaṃ   vā
pāpakaṃ    vā   tassa   dāyādo   bhavissāmīti   abhiṇhaṃ   paccavekkhitabbaṃ
itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
     {57.6}  Sa 1- kho so bhikkhave ariyasāvako iti paṭisañcikkhati na kho
ahaññeveko  2-  jarādhammo  jaraṃ  anatīto athakho yāvatā sattānaṃ āgati
gati  cuti  upapatti  sabbe  sattā  jarādhammā  jaraṃ anatītāti tassa taṇṭhānaṃ
abhiṇhaṃ  paccavekkhato  maggo  sañjāyati  so  taṃ  maggaṃ  āsevati bhāveti
bahulīkaroti    tassa    taṃ   maggaṃ   āsevato   bhāvayato   bahulīkaroto
saññojanāni pahīyanti anusayā byantī honti.
     {57.7}  Na  kho  ahaññeveko  byādhidhammo byādhiṃ anatīto athakho
yāvatā  sattānaṃ  āgati  gati  cuti  upapatti  sabbe  sattā  byādhidhammā
byādhiṃ  anatītāti  tassa  taṇṭhānaṃ  abhiṇhaṃ  paccavekkhato  maggo  sañjāyati
so  taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato
@Footnote: 1 Yu. sa ce so .  2 Ma. Yu. ahañceveko. aparaṃpi evaṃ īdisameva.
Bahulīkaroto saññojanāni pahīyanti anusayā byantī honti.
     {57.8}  Na  kho  ahaññeveko  maraṇadhammo  maraṇaṃ  anatīto athakho
yāvatā   sattānaṃ  āgati  gati  cuti  upapatti  sabbe  sattā  maraṇadhammā
maraṇaṃ   anatītāti  tassa  taṇṭhānaṃ  abhiṇhaṃ  paccavekkhato  maggo  sañjāyati
so  taṃ  maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato
bhāvayato    bahulīkaroto    saññojanāni    pahīyanti    anusayā   byantī
honti.
     {57.9}  Na  kho mayhevekassa sabbehi piyehi manāpehi nānābhāvo
vinābhāvo   athakho   yāvatā   sattānaṃ   āgati   gati   cuti   upapatti
sabbesaṃ   sattānaṃ   piyehi   manāpehi   nānābhāvo  vinābhāvoti  tassa
taṇṭhānaṃ   abhiṇhaṃ   paccavekkhato   maggo   sañjāyati   so   taṃ   maggaṃ
āsevati   bhāveti   bahulīkaroti   tassa  taṃ  maggaṃ  āsevato  bhāvayato
bahulīkaroto saññojanāni pahīyanti anusayā byantī honti.
     {57.10}   Na   kho   ahaññeveko  kammassakomhi  kammadāyādo
kammayoni   kammabandhu   kammapaṭisaraṇo   yaṃ  kammaṃ  karissāmi  kalyāṇaṃ  vā
pāpakaṃ  vā  tassa  dāyādo  bhavissāmi  athakho  yāvatā  sattānaṃ  āgati
gati   cuti   upapatti  sabbe  sattā  kammassakā  kammadāyādā  kammayonī
kammabandhū   kammapaṭisaraṇā  yaṃ  kammaṃ  karissanti  kalyāṇaṃ  vā  pāpakaṃ  vā
tassa   dāyādā   bhavissantīti   tassa   taṇṭhānaṃ   abhiṇhaṃ   paccavekkhato
maggo   sañjāyati   so   taṃ   maggaṃ   āsevati   bhāveti   bahulīkaroti
Tassa    taṃ   maggaṃ   āsevato   bhāvayato   bahulīkaroto   saññojanāni
pahīyanti anusayā byantī hontīti.
         Byādhidhammā jarādhammā        atho maraṇadhammino
         yathā dhammā tathā santā 1-   jigucchanti puthujjanā.
         Ahañcetaṃ jiguccheyyaṃ             evaṃdhammesu pāṇisu
         na metaṃ 2- paṭirūpassa           mama evaṃ vihārino.
         Sohaṃ evaṃ viharanto              ñatvā dhammaṃ nirūpadhiṃ
         ārogye yobbanasmiṃ 3-      jīvitasmiñca yo mado 4-
         sabbe made abhibhosmi           nekkhammaṃ daṭṭhu khemato.
         Tassa me ahu ussāho          nibbānaṃ abhipassato
         nāhaṃ bhabbo etarahi             kammāni paṭisevituṃ
         anivatti bhavissāmi               brahmaceraparāyanoti 5-.
     [58] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho     bhagavā     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto    mahāvanaṃ   ajjhogāhetvā   aññatarasmiṃ   rukkhamūle
divā  vihāraṃ  nisīdi  .  tena  kho  pana  samayena  sambulā licchavikumārakā
sajjāni   dhanūni   ādāya   kukkurasaṅghaparivutā   mahāvane  anucaṅkamamānā
anuvicaramānā   addasaṃsu   bhagavantaṃ   aññatarasmiṃ  rukkhamūle  nisinnaṃ  disvā
@Footnote: 1 Ma. Yu. sattā .  2 Yu. tametaṃ .  3 Ma. ārogye yobbanasmiṃ ca. Yu. ārogye ca.
@4 Ma. ye madā .  5 Ma. Yu. brahmacariyaparāyanoti.
Sajjāni   dhanūni   nikkhipitvā   kukkurasaṅghaṃ  ekamantaṃ  uyyojetvā  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
tuṇhībhūtā   tuṇhībhūtā   pañjalikā   bhagavantaṃ  payirupāsanti  tena  kho  pana
samayena  mahānāmo  licchavī  1-  mahāvane  jaṅghavihāraṃ 2- anucaṅkamamāno
anuvicaramāno  addasa  te  licchavikumārake  tuṇhībhūte  tuṇhībhūte  pañjalike
bhagavantaṃ   payirupāsante  disvā  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno kho mahānāmo
licchavī   udānaṃ  udānesi  bhavissanti  vajjī  bhavissanti  vajjīti   kiṃ  pana
tvaṃ   mahānāma   evaṃ  vadesi  bhavissanti  vajjī  bhavissanti  vajjīti  ime
bhante   licchavikumārakā   caṇḍā   pharusā   apāṭubhā  3-  yānipi  tāni
kulesu  pahiṇakāni  pahīyanti  ucchūti vā badarāti vā pūvāti vā modakāti vā
saṅkulikāti   5-   vā  tāni  vilumpitvā  vilumpitvā  khādanti  kulitthīnaṃpi
kulakumārīnaṃpi  pacchāliyaṃ  khipanti  tedānime  tuṇhībhūtā  tuṇhībhūtā  pañjalikā
bhagavantaṃ payirupāsantīti.
     {58.1}  Yassakassaci  mahānāma  kulaputtassa  pañca  dhammā saṃvijjanti
yadi   vā   rañño   khattiyassa  muddhābhisittassa  6-  yadi  vā  raṭṭhikassa
pettanikassa  yadi  vā  senāya  senāpatikassa  yadi  vā gāmagāmikassa 7-
yadi  vā  pūgagāmaṇikassa  ye  vā  pana  kulesu  paccekādhipaccaṃ  kārenti
vuḍḍhiyeva   pāṭikaṅkhā   no   parihāni   katame   pañca   idha  mahānāma
@Footnote: 1 Ma. sabbattha vāresu licchavi .  2 ma jaṅghāvihāraṃ .  3 Ma. apānubhā. Yu. apajahā.
@4 Po. pahiṇikāni. Ma. paheṇakāni. Yu. pahiṇakāni .  5 Yu. sakkhalakāti.
@6 Po. sī muddhāvasittassa .  7 Ma. gāmagāmaṇikasasa.
Kulaputto      uṭṭhānaviriyādhigatehi      bhogehi      bāhābalaparicitehi
sedāvakkhittehi     1-     dhammikehi     dhammaladdhehi     mātāpitaro
sakkaroti     garukaroti     māneti    pūjeti    tamenaṃ    mātāpitaro
sakkatā     garukatā     mānitā     pūjitā     kalyāṇena     manasā
anukampanti    ciraṃ    jīva    dīghamāyuṃ    pālehīti   mātāpitānukampitassa
mahānāma kulaputtassa vuḍḍhiyeva pāṭikaṅkhā no parihāni.
     {58.2}   Puna   caparaṃ   mahānāma  kulaputto  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
puttadāradāsakammakaraporise       sakkaroti      garukaroti      māneti
pūjeti     tamenaṃ     puttadāradāsakammakaraporisā    sakkatā    garukatā
mānitā    pūjitā    kalyāṇena    manasā    anukampanti    ciraṃ    jīva
dīghamāyuṃ         pālehīti         puttadāradāsakammakaraporisānukampitassa
mahānāma kulaputtassa vuḍḍhiyeva pāṭikaṅkhā no parihāni.
     {58.3}   Puna   caparaṃ   mahānāma  kulaputto  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
khettakammantasāmantasabyohāre       2-      sakkaroti      garukaroti
māneti     pūjeti     tamenaṃ    khettakammantasāmantasabyohārā    2-
sakkatā   garukatā   mānitā  pūjitā  kalyāṇena  manasā  anukampanti  ciraṃ
jīva     dīghamāyuṃ    pālehīti    khettakammantasāmantasabyohārānukampitassa
mahānāma kulaputtassa vuḍḍhiyeva pāṭikaṅkhā no parihāni.
     {58.4}   Puna   caparaṃ   mahānāma  kulaputto  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
yā   tā   3-   balipaṭiggāhikā  devatā  taṃ  4-  sakkaroti  garukaroti
@Footnote: 1 Po. sabbattha vāresu sedāpakkhittehi .  2 yu ...sāmantasaṃvohāre.
@3 Ma. yāvatā .  4 Ma. ayaṃ pāṭho natthi.
Māneti   pūjeti   tamenaṃ   balipaṭiggāhikā   devatā   sakkatā  garukatā
mānitā   pūjitā   kalyāṇena   manasā   anukampanti   ciraṃ  jīva  dīghamāyuṃ
pālehīti     devatānukampitassa     mahānāma    kulaputtassa    vuḍḍhiyeva
pāṭikaṅkhā no parihāni.
     {58.5}   Puna   caparaṃ   mahānāma  kulaputto  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
samaṇabrāhmaṇe    sakkaroti    garukaroti    māneti    pūjeti    tamenaṃ
samaṇabrāhmaṇā   sakkatā   garukatā   mānitā  pūjitā  kalyāṇena  manasā
anukampanti   ciraṃ   jīva   dīghāmāyuṃ   pālehīti   samaṇabrāhmaṇānukampitassa
mahānāma kulaputtassa vuḍḍhiyeva pāṭikaṅkhā no parihāni.
     {58.6}   Yassakassaci   mahānāma  kulaputtassa  ime  pañca  dhammā
saṃvijjanti  yadi  vā  rañño  khattiyassa  muddhābhisittassa  yadi  vā raṭṭhikassa
pettanikassa   yadi   vā  senāya  senāpatikassa  yadi  vā  gāmagāmikassa
yadi  vā  pūgagāmaṇikassa  ye  vā  pana  kulesu  paccekādhipaccaṃ  kārenti
vuḍḍhiyeva pāṭikaṅkhā no parihānīti.
         Mātāpitukiccakaro               puttadārahito sadā
         antojanassa atthāya           ye cassa anujīvino
         ubhinnaññeva 1- atthāya     vadaññū hoti sīlavā
         ñātīnaṃ pubbapetānaṃ            diṭṭhe dhamme ca jīvitaṃ 2-
         samaṇānaṃ brāhmaṇānaṃ         devatānañca paṇḍito
         vittisañjanano 3- hoti      dhammena gharamāvasaṃ
@Footnote: 1 Ma. ubhinnañceva. Yu. ubhinnaṃ yeva .  2 Po. dhammeva jīvataṃ. Ma. jīvataṃ.
@3 Po. pītisañ ....
         So karitvāna kalyāṇaṃ          pujjo hoti pasaṃsiyo
         idheva naṃ pasaṃsanti                 pecca sagge pamodatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 81-90. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=57&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=57&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=57&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=57&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=57              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=691              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=691              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :