ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [185] 95 Aṭṭhimāni bhikkhave kusītavatthūni. Katamāni aṭṭha.
     Idha  bhikkhave  bhikkhunā  kammaṃ  kattabbaṃ  hoti  tassa evaṃ hoti kammaṃ
kho   me   kattabbaṃ   bhavissati  kammaṃ  kho  pana  me  karontassa  kāyo
kilamissati   handāhaṃ   nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
idaṃ bhikkhave paṭhamaṃ kusītavatthu.
     Puna  caparaṃ  bhikkhave  bhikkhunā  kammaṃ  kataṃ  hoti  tassa  evaṃ  hoti
@Footnote: 1 Ma. sekhassa. evamuparipi.

--------------------------------------------------------------------------------------------- page344.

Ahaṃ kho kammaṃ akāsiṃ kammaṃ kho pana me karontassa kāyo kilanto handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave dutiyaṃ kusītavatthu. {185.1} Puna caparaṃ bhikkhave bhikkhunā maggo gantabbo hoti tassa evaṃ hoti maggo kho me gantabbo bhavissati maggaṃ kho pana me gacchantassa kāyo kilamissati handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave tatiyaṃ kusītavatthu. {185.2} Puna caparaṃ bhikkhave bhikkhunā maggo gato hoti tassa evaṃ hoti ahaṃ kho maggaṃ agamāsiṃ maggaṃ kho pana me gacchato kāyo kilanto handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave catutthaṃ kusītavatthu. {185.3} Puna caparaṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo kilanto akammañño handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati .pe. Idaṃ bhikkhave pañcamaṃ kusītavatthu.

--------------------------------------------------------------------------------------------- page345.

{185.4} Puna caparaṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo garuko akammañño māsācitaṃ maññe handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati .pe. Idaṃ bhikkhave chaṭṭhaṃ kusītavatthu {185.5} puna caparaṃ bhikkhave bhikkhuno uppanno hoti appamattako ābādho tassa evaṃ hoti uppanno kho me ayaṃ appamattako ābādho atthi kappo nipajjituṃ handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati .pe. Idaṃ bhikkhave sattamaṃ kusītavatthu. {185.6} Puna caparaṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā tassa evaṃ hoti ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā tassa me kāyo dubbalo akammañño handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave aṭṭhamaṃ kusītavatthu . imāni kho bhikkhave aṭṭha kusītavatthūnīti.


             The Pali Tipitaka in Roman Character Volume 23 page 343-345. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=185&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=185&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=185&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=185&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=185              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6311              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6311              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :