ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [165]  Ekaṃ  samayaṃ  bhagavā  pāvāyaṃ viharati cundassa kammāraputtassa
ambavane   .   athakho  cundo  kammāraputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
@Footnote: 1 Ma. byāpannacittassa. 2 Ma. Yu. ayaṃ dhammoti atthi.
Ekamantaṃ   nisinnaṃ   kho   cundaṃ   kammāraputtaṃ  bhagavā  etadavoca  kassa
no  tvaṃ  cunda  soceyyāni rocesīti. Brāhmaṇā bhante pacchābhūmakā 1-
kamaṇḍalukā     sevālamālakā    2-    aggiparicārikā    udakorohakā
soceyyāni paññāpenti 3- tesāhaṃ [4]- rocemīti.
     {165.1}  Yathākathaṃ  pana  cunda  brāhmaṇā  pacchābhūmakā kamaṇḍalukā
sevālamālakā  aggiparicārikā  udakorohakā  soceyyāni paññāpentīti.
Idha    bhante    brāhmaṇā   pacchābhūmakā   kamaṇḍalukā   sevālamālakā
aggiparicārikā  udakorohakā  te  sāvake 5- evaṃ samādapenti ehi tvaṃ
ambho  purisa  sakālasseva  6-  uṭṭhahanto  sayanamhā  paṭhaviṃ āmaseyyāsi
no   ce   paṭhaviṃ   āmaseyyāsi  allagomayāni  āmaseyyāsi  no  ce
allagomayāni   āmaseyyāsi   haritāni   tiṇāni  āmaseyyāsi  no  ce
haritāni   tiṇāni   āmaseyyāsi   aggiṃ   paricareyyāsi  no  ce  aggiṃ
paricareyyāsi   pañjaliko   ādiccaṃ   namasseyyāsi   no  ce  pañjaliko
ādiccaṃ   namasseyyāsi   sāyatatiyakaṃ   udakaṃ  oroheyyāsīti  evaṃ  kho
bhante     brāhmaṇā     pacchābhūmakā     kamaṇḍalukā    sevālamālakā
aggiparicārikā    udakorohakā    soceyyāni    paññāpenti   tesāhaṃ
soceyyāni rocemīti.
     {165.2}  Aññathā  kho  cunda  brāhmaṇā  pacchābhūmakā kamaṇḍalukā
sevālamālakā   aggiparicārikā   udakorohakā  soceyyāni  paññāpenti
aññathā  ca  pana  ariyassa  vinaye  soceyyaṃ  hotīti. Yathākathaṃ pana bhante
ariyassa  vinaye  soceyyaṃ  hoti sādhu me bhante bhagavā tathā dhammaṃ desetu
yathā  ariyassa  vinaye  soceyyaṃ  hotīti  .  tenahi  cunda  suṇāhi sādhukaṃ
@Footnote: 1 Po. pacchābhūmikā. 2 Ma. sevālamālikā. 3 paññapentipi pāṭho.
@4 Po. Ma. Yu. soceyyānīti atthi. 5 Ma. Yu. sāvakaṃ. 6 kālasseva itipi pāṭho.
Manasikarohi   bhāsissāmīti   .  evaṃ  bhanteti  kho  cundo  kammāraputto
bhagavato   paccassosi   .  bhagavā  etadavoca  tividhaṃ  kho  cunda  kāyena
asoceyyaṃ   hoti   catubbidhaṃ   vācāya   asoceyyaṃ  hoti  tividhaṃ  manasā
asoceyyaṃ hoti.
     Kathañca  cunda  tividhaṃ  kāyena  asoceyyaṃ  hoti  idha cunda ekacco
pāṇātipātī    hoti    luddho   1-   lohitapāṇī   hatapahate   niviṭṭho
adayāpanno   pāṇabhūtesu  adinnādāyī  hoti  yantaṃ  parassa  paravittūpakaraṇaṃ
gāmagataṃ    vā    araññagataṃ    vā   adinnaṃ   theyyasaṅkhātaṃ   ādātā
hoti   kāmesu   micchācārī   hoti   yā  tā  māturakkhitā  piturakkhitā
bhāturakkhitā   bhaginirakkhitā   ñātirakkhitā   [2]-  dhammarakkhitā  sasāmikā
saparidaṇḍā   antamaso   mālāguṇaparikkhitāpi   3-   tathārūpāsu   cārittaṃ
āpajjitā hoti evaṃ cunda tividhaṃ kāyena asoceyyaṃ hoti.
     Kathañca  cunda  catubbidhaṃ  vācāya  asoceyyaṃ hoti idha cunda ekacco
musāvādī   hoti   sabhaggato   4-  vā  parisaggato  vā  ñātimajjhaggato
vā   pūgamajjhaggato   vā  rājakulamajjhaggato  vā  abhinīto  sakkhiṃ  puṭṭho
ehi  bho  purisa  yaṃ  jānāsi  taṃ  vadehīti  so  ajānaṃ  vā  āha  5-
jānāmīti   jānaṃ  vā  āha  na  jānāmīti  apassaṃ  vā  āha  passāmīti
passaṃ   vā   āha   na   passāmīti   iti  attahetu  vā  parahetu  vā
āmisakiñcikkhahetu    vā    sampajānamusā   bhāsitā   hoti   pisuṇavāco
hoti  ito  sutvā  amutra  akkhātā  imesaṃ  bhedāya  amutra vā sutvā
@Footnote: 1 Ma. Yu. luddo. 2 Ma. gottarakkhitā. 3 Po. mālāgula ... Ma. Yu. mālāguḷa ....
@4 Yu. sabhāgato vā. 5 Po. Yu. sabbattha āhāti natthi.
Imesaṃ  akkhātā  amūsaṃ  bhedāya  iti  samaggānaṃ  vā bhettā bhinnānaṃ 1-
vā   anuppadātā   vaggārāmo   vaggarato   vagganandī  vaggakaraṇiṃ  vācaṃ
bhāsitā   hoti   pharusavāco   hoti  yā  sā  vācā  aṇḍakā  kakkasā
parakaṭukā   parābhisajjanī   kodhasāmantā  asamādhisaṃvattanikā  tathārūpiṃ  vācaṃ
bhāsitā   hoti   samphappalāpī   hoti   akālavādī  abhūtavādī  anatthavādī
adhammavādī  avinayavādī  anidhānavatiṃ  vācaṃ  bhāsitā hoti akālena anapadesaṃ
apariyantavatiṃ  anatthasañhitaṃ  evaṃ  kho  cunda  catubbidhaṃ  vācāya  asoceyyaṃ
hoti.
     Kathañca cunda tividhaṃ manasā asoceyyaṃ hoti idha cunda ekacco abhijjhālu
hoti  yantaṃ  parassa  paravittūpakaraṇaṃ  taṃ  abhijjhitā  hoti aho vata yaṃ parassa
taṃ   mama  assāti  byāpannacitto  hoti  paduṭṭhamanasaṅkappo  ime  sattā
haññantu   vā   bhijjantu  vā  ucchijjantu  vā  vinassantu  vā  mā  vā
ahesunti   2-   micchādiṭṭhiko  hoti  viparittadassano  natthi  dinnaṃ  natthi
yiṭṭhaṃ   natthi   hutaṃ   natthi   sukatadukkatānaṃ  kammānaṃ  phalaṃ  vipāko  natthi
ayaṃ  loko  natthi  paro  loko  natthi  mātā  natthi  pitā  natthi sattā
opapātikā      natthi      loke      samaṇabrāhmaṇā     sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā pavedentīti evaṃ kho cunda tividhaṃ manasā asoceyyaṃ hoti.
     {165.3}   Ime   kho   cunda  dasa  akusalakammapathā  imehi  kho
cunda    dasahi    akusalehi    kammapathehi    samannāgato    sakālasseva
@Footnote: 1 Po. bheditā. 2 Po. Yu. ahesuṃ iti vāti.
Uṭṭhahanto   sayanamhā  paṭhaviṃ  cepi  āmasati  asuciyeva  hoti  no  cepi
paṭhaviṃ   āmasati   asuciyeva   hoti   allāni   cepi  gomayāni  āmasati
asuciyeva  hoti  no  cepi  allāni  gomayāni  āmasati  asuciyeva  hoti
haritāni   cepi   tiṇāni   āmasati  asuciyeva  hoti  no  cepi  haritāni
tiṇāni   āmasati  asuciyeva  hoti  aggiṃ  cepi  paricarati  asuciyeva  hoti
no   cepi   aggiṃ   paricarati  asuciyeva  hoti  pañjaliko  cepi  ādiccaṃ
namassati  asuciyeva  hoti  no  ce  pañjaliko  ādiccaṃ  namassati asuciyeva
hoti   sāyatatiyakaṃ   cepi  udakaṃ  orohati  asuciyeva  hoti  no  cepi
sāyatatiyakaṃ  udakaṃ  orohati  asuciyeva  hoti  taṃ  kissa  hetu  ime cunda
dasa   akusalakammapathā   asuciceva  1-  asucikaraṇā  ca  imesaṃ  pana  cunda
dasannaṃ    akusalānaṃ    kammapathānaṃ   samannāgamanahetu   nirayo   paññāyati
tiracchānayoni   paññāyati   pittivisayo   paññāyati   yā   vā  panaññāpi
kāci duggati 2- hoti.
     {165.4}  Tividhaṃ  kho  cunda kāyena soceyyaṃ hoti catubbidhaṃ vācāya
soceyyaṃ   hoti  tividhaṃ  manasā  soceyyaṃ  hoti  .  kathañca  cunda  tividhaṃ
kāyena   soceyyaṃ   hoti   idha   cunda  ekacco  pāṇātipātaṃ  pahāya
pāṇātipātā      paṭivirato      hoti      nihitadaṇḍo     nihitasattho
lajjī         byāpanno         sabbapāṇabhūtahitānukampī        viharati
adinnādānaṃ   pahāya   adinnādānā   paṭivirato   hoti   yantaṃ   parassa
paravittūpakaraṇaṃ   gāmagataṃ   vā   araññagataṃ  vā  taṃ  adinnaṃ  theyyasaṅkhātaṃ
anādātā   hoti   kāmesu   micchācāraṃ   pahāya  kāmesu  micchācārā
@Footnote: 1 Ma. Yu. asuciyeva honti. 2 Ma. Yu. duggatiyo. hotīti pāṭho natthi.
Paṭivirato  hoti  yā  tā  māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā
ñātirakkhitā     dhammarakkhitā     sasāmikā     saparidaṇḍā     antamaso
mālāguṇaparikkhitāpi   tathārūpāsu   na   cārittaṃ   āpajjitā  hoti  evaṃ
kho cunda tividhaṃ kāyena soceyyaṃ hoti.
     {165.5}  Kathañca  cunda  catubbidhaṃ  vācāya soceyyaṃ hoti idha cunda
ekacco   musāvādaṃ  pahāya  musāvādā  paṭivirato  hoti  sabhaggato  vā
parisaggato  vā  ñātimajjhaggato  vā  pūgamajjhaggato  vā rājakulamajjhaggato
vā  abhinīto  sakkhiṃ  puṭṭho ehi bho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ
vā  āha  na  jānāmīti  jānaṃ  vā  āha  jānāmīti  apassaṃ vā āha na
passāmīti  passaṃ  vā  āha  passāmīti  iti  attahetu  vā  parahetu  vā
āmisakiñcikkhahetu   vā   na   sampajānamusā  bhāsitā  hoti  pīsuṇaṃ  vācaṃ
pahāya  pisuṇāya  vācāya  paṭivirato  hoti  na ito sutvā amutra akkhātā
imesaṃ  bhedāya  amutra  vā  sutvā  na imesaṃ akkhātā amūsaṃ bhedāya iti
bhinnānaṃ  vā  sandhātā  sahitānaṃ  vā anuppadātā samaggārāmo samaggarato
samagganandī  samaggakaraṇī  vācaṃ  bhāsitā  hoti  pharusaṃ  vācaṃ  pahāya pharusāya
vācāya   paṭivirato  hoti  yā  sā  vācā  nelā  kaṇṇasukhā  pemaniyā
hadayaṅgamā  porī  bahujanakantā  bahujanamanāpā  tathārūpiṃ  vācaṃ bhāsitā hoti
samphappalāpaṃ    pahāya    samphappalāpā    paṭivirato    hoti   kālavādī
bhūtavādī     atthavādī     dhammavādī     vinayaādī    nidhānavatiṃ    vācaṃ
bhāsitā   hoti   kālena   sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ  evaṃ  kho
Cunda catubbidhaṃ vācāya soceyyaṃ hoti.
     {165.6}  Kathañca  cunda  tividhaṃ  manasā  soceyyaṃ  hoti  idha cunda
ekacco   anabhijjhālu  hoti  yantaṃ  parassa  paravittūpakaraṇaṃ  taṃ  anabhijjhitā
hoti   aho   vata  yaṃ  parassa  taṃ  mama  assāti  abyāpannacitto  hoti
appaduṭṭhamanasaṅkappo   ime   sattā   averā  1-  abyāpajjhā  anīghā
sukhī   attānaṃ   pariharantūti   sammādiṭṭhiko  hoti  aviparittadassano  atthi
dinnaṃ  atthi  yiṭṭhaṃ  atthi  hutaṃ  atthi  sukatadukkatānaṃ  kammānaṃ  phalaṃ vipāko
atthi  ayaṃ  loko  atthi  paro  loko atthi mātā atthi pitā atthi sattā
opapātikā   atthi   loke   samaṇabrāhmaṇā  sammaggatā  sammāpaṭipannā
ye   imañca  lokaṃ  parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedentīti
evaṃ kho cunda tividhaṃ manasā soceyyaṃ hoti.
     {165.7}  Ime  kho  cunda dasa kusalakammapathā imehi kho cunda dasahi
kusalehi   kammapathehi   samannāgato   kālasseva   uṭṭhahanto   sayanamhā
paṭhaviṃ  cepi  āmasati  suciyeva  hoti  no cepi paṭhaviṃ āmasati suciyeva hoti
allāni   cepi   gomayāni  āmasati  suciyeva  hoti  no  cepi  allāni
gomayāni  āmasati  suciyeva  hoti  haritāni  cepi  tiṇāni āmasati suciyeva
hoti  no  cepi  haritāni  tiṇāni āmasati suciyeva hoti aggiṃ cepi paricarati
suciyeva  hoti  no  cepi  aggiṃ  paricarati  suciyeva  hoti  pañjaliko cepi
ādiccaṃ   namassati   suciyeva   hoti   no   cepi   pañjaliko   ādiccaṃ
@Footnote: 1 Ma. averā hontu.
Namassati   suciyeva   hoti   sāyatatiyakaṃ   cepi  udakaṃ  orohati  suciyeva
hoti   no   cepi   sāyatatiyakaṃ   udakaṃ   orohati   suciyeva  hoti  taṃ
kissa   hetu  ime  cunda  dasa  kusalakammapathā  suciceva  honti  sucikaraṇā
ca   imesañca   pana   cunda  dasannaṃ  kusalānaṃ  kammapathānaṃ  samannāgamahetu
devā    paññāyanti    manussā    paññāyanti    yā   vā   panaññāpi
kāci  sugati 1- hoti. Evaṃ vutte cundo kammāraputto bhagavantaṃ etadavoca
abhikkantaṃ  bhante  .pe.  upāsakaṃ  maṃ  bhante  bhagavā  dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
     [166]  Athakho  jāṇussoṇi  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho  jāṇussoṇi
brāhmaṇo   bhagavantaṃ   etadavoca   mayamassu   bho   gotama   brāhmaṇā
nāma  dānāni  dema  saddhāni  karoma  idaṃ  dānaṃ petānaṃ ñātisālohitānaṃ
upakappatu     idaṃ     dānaṃ    petā    ñātisālohitā    paribhuñjantūti
kacci   taṃ   bho   gotama   dānaṃ   petānaṃ   ñātisālohitānaṃ  upakappati
kacci   te   petā   ñātisālohitā  taṃ  dānaṃ  paribhuñjantīti  .  ṭhāne
kho brāhmaṇa upakappati no aṭṭhāneti.
     {166.1}  Katamaṃ  [2]-  bho  gotama  ṭhānaṃ  katamaṃ  aṭṭhānanti .
Idha    brāhmaṇa   ekacco   pāṇātipātī   hoti   adinnādāyī   hoti
kāmesu  micchācārī  hoti  musāvādī  hoti  pisuṇavāco  hoti  pharusavāco
hoti    samphappalāpī   hoti   abhijjhālu   hoti   byāpannacitto   hoti
@Footnote: 1 Ma. Yu. sugatiyoti. hotīti pāṭho natthi. 2 Ma. pana. Yu. katamañca pana.
Micchādiṭṭhiko   hoti   so  kāyassa  bhedā  parammaraṇā  nirayaṃ  upapajjati
yo  nerayikānaṃ  sattānaṃ  āhāro  tena so tattha yāpeti tena so tattha
tiṭṭhati idaṃ 1- kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati
     {166.2}    idha    pana    brāhmaṇa    ekacco   pāṇātipātī
hoti   .pe.   micchādiṭṭhiko   hoti   so  kāyassa  bhedā  parammaraṇā
tiracchānayoniṃ   upapajjati   yo   tiracchānayonikānaṃ   sattānaṃ   āhāro
tena  so  tattha  yāpeti  tena  so  tattha  tiṭṭhati  idampi kho brāhmaṇa
aṭṭhānaṃ   yattha   ṭhitassa   taṃ   dānaṃ  na  upakappati  idha  2-  brāhmaṇa
ekacco    pāṇātipātā   paṭivirato   hoti   adinnādānā   paṭivirato
hoti  kāmesu  micchācārā  paṭivirato  hoti  musāvādā  paṭivirato  hoti
pisuṇāya   vācāya   paṭivirato   hoti  pharusāya  vācāya  paṭivirato  hoti
samphappalāpā    paṭivirato   hoti   anabhijjhālu   hoti   abyāpannacitto
hoti   sammādiṭṭhiko   hoti  so  kāyassa  bhedā  parammaraṇā  manussānaṃ
sahabyataṃ   upapajjati  yo  manussānaṃ  āhāro  tena  so  tattha  yāpeti
tena   so  tattha  tiṭṭhati  idampi  kho  brāhmaṇa  aṭṭhānaṃ  yattha  ṭhitassa
taṃ dānaṃ na upakappati
     {166.3}  idha  pana  brāhmaṇa  ekacco  pāṇātipātā  paṭivirato
hoti  .pe.  sammādiṭṭhiko  hoti  so  kāyassa bhedā parammaraṇā devānaṃ
sahabyataṃ  upapajjati  yo  devānaṃ  āhāro  tena  so tattha yāpeti tena
so   tattha   tiṭṭhati   idampi   kho   brāhmaṇa   aṭṭhānaṃ  yattha  ṭhitassa
@Footnote: 1 Po. Ma. Yu. idampi kho. 2 Ma. Yu. idha pana.
Taṃ dānaṃ na upakappati
     {166.4}   idha   brāhmaṇa  ekacco  pāṇātipātī  hoti  .pe.
Micchādiṭṭhiko    hoti   so   kāyassa   bhedā   parammaraṇā   pittivisayaṃ
upapajjati   yo  pittivisayikānaṃ  1-  sattānaṃ  āhāro  tena  so  tattha
yāpeti  tena  so  tattha  tiṭṭhati  yaṃ  vā  panassa  ito  anuppavecchanti
mittāmaccā   2-   vā  ñātisālohitā  vā  tena  so  tattha  yāpeti
tena   so   tattha   tiṭṭhati  idampi  kho  brāhmaṇa  ṭhānaṃ  yattha  ṭhitassa
taṃ dānaṃ upakappatīti.
     {166.5}  Sace  pana  bho gotama so peto ñātisālohito taṃ ṭhānaṃ
anupapanno   hoti   ko  taṃ  dānaṃ  paribhuñjatīti  .  aññepissa  brāhmaṇa
petā   ñātisālohitā   taṃ   ṭhānaṃ   upapannā   honti  te  taṃ  dānaṃ
paribhuñjantīti  .  sace  pana  bho  gotama  soceva peto ñātisālohito taṃ
ṭhānaṃ  anupapanno  hoti  aññepissa  petā  ñātisālohitā  3-  taṃ ṭhānaṃ
anupapannā honti ko taṃ dānaṃ paribhuñjatīti.
     {166.6}  Aṭṭhānaṃ  kho  etaṃ  brāhmaṇa  anavakāso  yantaṃ  ṭhānaṃ
vivittaṃ   assa   iminā  dīghena  addhunā  yadidaṃ  petehi  ñātisālohitehi
apica   brāhmaṇa   dāyakopi   anipphaloti   .  aṭṭhānepi  bhavaṃ  gotamo
parikappaṃ   vadatīti   .   aṭṭhānepi  kho  ahaṃ  brāhmaṇa  parikappaṃ  vadāmi
idha  brāhmaṇa  ekacco  pāṇātipātī  hoti  adinnādāyī  hoti  kāmesu
micchācārī   hoti   musāvādī  hoti  pisuṇavāco  hoti  pharusavāco  hoti
samphappalāpī   hoti  abhijjhālu  hoti  byāpannacitto  hoti  micchādiṭṭhiko
hoti   so   dātā  hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ
@Footnote: 1 Ma. Yu. pettivisayikānaṃ. 2 Po. Yu. mittā vā amaccā vā. 3 Ma. ñāti
@sālohitā petā.
Vatthaṃ  yānaṃ  mālāgandhaṃ  1-  vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ so kāyassa
bhedā   parammaraṇā   hatthīnaṃ   sahabyataṃ   upapajjati   so   tattha   lābhī
hoti annassa pānassa mālānānālaṅkārassa
     {166.7}  yaṃ  kho  brāhmaṇa  idha pāṇātipātī adinnādāyī kāmesu
micchācārī   musāvādī   pisuṇavāco   pharusavāco   samphappalāpī  abhijjhālu
byāpannacitto   micchādiṭṭhiko   tena   so  kāyassa  bhedā  parammaraṇā
hatthīnaṃ   sahabyataṃ  upapajjati  yañca  kho  so  dātā  hoti  samaṇassa  vā
brāhmaṇassa   vā   annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ
seyyāvasathaṃ   padīpeyyaṃ  tena  so  tattha  lābhī  hoti  annassa  pānassa
mālānānālaṅkārassa
     {166.8}   idha   pana   brāhmaṇa   ekacco  pāṇātipātī  hoti
adinnādāyī  hoti  kāmesu  micchācārī  hoti  musāvādī  hoti pisuṇavāco
hoti  pharusavāco  hoti  samphappalāpī  hoti  abhijjhālu hoti byāpannacitto
hoti  micchādiṭṭhiko  hoti  so  dātā  hoti  samaṇassa  vā  brāhmaṇassa
vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāgandhaṃ  vilepanaṃ  seyyāvasathaṃ padīpeyyaṃ
so  kāyassa  bhedā  parammaraṇā  assānaṃ  sahabyataṃ  upapajjati  ... Gunnaṃ
sahabyataṃ  upapajjati  ...  kukkurānaṃ  sahabyataṃ  upapajjati  so  tattha  lābhī
hoti annassa pānassa mālānānālaṅkārassa
     {166.9}   yaṃ   kho   brāhmaṇa   idha  pāṇātipātī  adinnādāyī
kāmesu   micchācārī   musāvādī   pisuṇavāco   pharusavāco   samphappalāpī
abhijjhālu    byāpannacitto    micchādiṭṭhiko    tena    so    kāyassa
bhedā     parammaraṇā     kukkurānaṃ     sahabyataṃ     upapajjati    yañca
@Footnote: 1 Po. Ma. Yu. mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.
Kho   so   dātā   hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ
vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ  padīpeyyaṃ  tena  so
tattha lābhī hoti annassa pānassa mālānānālaṅkārassa
     {166.10}   idha   brāhmaṇa   ekacco  pāṇātipātā  paṭivirato
hoti   adinnādānā   paṭivirato   hoti  kāmesu  micchācārā  paṭivirato
hoti   musāvādā   paṭivirato   hoti  pisuṇāya  vācāya  paṭivirato  hoti
pharusāya   vācāya   paṭivirato   hoti   samphappalāpā   paṭivirato   hoti
anabhijjhālu   hoti   abyāpannacitto   hoti   sammādiṭṭhiko   hoti  so
dātā   hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ
mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ   so   kāyassa   bhedā
parammaraṇā   manussānaṃ   sahabyataṃ   upapajjati   so   tattha   lābhī  hoti
mānusakānaṃ pañcannaṃ kāmaguṇānaṃ
     {166.11}   yaṃ   kho   brāhmaṇa   idha  pāṇātipātā  paṭivirato
hoti   adinnādānā   paṭivirato   hoti  kāmesu  micchācārā  paṭivirato
hoti   musāvādā   paṭivirato   hoti  pisuṇāya  vācāya  paṭivirato  hoti
pharusāya   vācāya   paṭivirato   hoti   samphappalāpā   paṭivirato   hoti
anabhijjhālu    hoti    abyāpannacitto    hoti    sammādiṭṭhiko   hoti
tena   so   kāyassa   bhedā  parammaraṇā  manussānaṃ  sahabyataṃ  upapajjati
yañca   kho   so   dātā  hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ
pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ  vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  tena
so   tattha   lābhī   hoti   mānusakānaṃ  pañcannaṃ  kāmaguṇānaṃ   idha  pana
Brāhmaṇa  ekacco  pāṇātipātā  paṭivirato  hoti  .pe.  sammādiṭṭhiko
hoti   so   dātā   hoti   samaṇassa   vā   brāhmaṇassa   vā  annaṃ
pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  so
kāyassa   bhedā   parammaraṇā   devānaṃ   sahabyataṃ  upapajjati  so  tattha
lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ
     {166.12}  yaṃ  kho  brāhmaṇa  idha  pāṇātipātā  paṭivirato hoti
.pe.  sammādiṭṭhiko  hoti  tena  so  kāyassa bhedā parammaraṇā devānaṃ
sahabyataṃ  upapajjati  yañca  kho  so  dātā  hoti samaṇassa vā brāhmaṇassa
vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāgandhaṃ  vilepanaṃ  seyyāvasathaṃ padīpeyyaṃ
tena   so   tattha   lābhī   hoti   dibbānaṃ  pañcannaṃ  kāmaguṇānaṃ  apica
brāhmaṇa dāyakopi anipphaloti.
     {166.13}  Acchariyaṃ  bho  gotama  abbhūtaṃ  bho gotama yāvañcidaṃ bho
gotama  alameva  dānāni  dātuṃ  alaṃ  saddhāni kātuṃ yatra hi nāma dāyakopi
anipphaloti   .   evametaṃ   brāhmaṇa   evametaṃ   brāhmaṇa  dāyakopi
brāhmaṇa   anipphaloti   .   abhikkantaṃ  bho  gotama  .pe.  upāsakaṃ  maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
                   Jāṇussoṇivaggo dutiyo.
                      -----------



             The Pali Tipitaka in Roman Character Volume 24 page 283-295. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=165&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=165&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=165&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=165&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=165              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8477              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :