![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
![]() |
![]() |
[66] Ekaṃ samayaṃ āyasmā sārīputto magadhesu viharati nālakagāmake . athakho sāmaṇḍakāni paribbājako yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṃ sārīputtaṃ etadavoca kinnu kho āvuso sārīputta imasmiṃ dhammavinaye sukhaṃ kiṃ dukkhanti . anabhirati kho āvuso imasmiṃ dhammavinaye dukkhā abhirati sukhā anabhiratiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ gacchantopi sukhaṃ sātaṃ nādhigacchati ṭhitopi ... Nisinnopi ... Sayānopi ... Gāmagatopi ... Araññagatopi ... Rukkhamūlagatopi ... Suññāgāragatopi ... Abbhokāsagatopi ... bhikkhumajjhagatopi sukhaṃ sātaṃ nādhigacchati anabhiratiyā āvuso @Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. Sati idaṃ dukkhaṃ pāṭikaṅkhaṃ . abhiratiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhaṃ gacchantopi sukhaṃ sātaṃ adhigacchati ṭhitopi ... nisinnopi ... Sayānopi ... gāmagatopi ... araññagatopi ... rukkhamūlagatopi ... Suññāgāragatopi ... abbhokāsagatopi ... bhikkhumajjhagatopi sukhaṃ sātaṃ adhigacchati abhiratiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhanti.The Pali Tipitaka in Roman Character Volume 24 page 130-131. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=66&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=66&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=66&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=66&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=66 Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]