ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [105]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pavisiṃsu   .   sāvatthiyaṃ   piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  etarahi  bhante
sāvatthiyaṃ    manussā    bhikkhū    disvā   asabbhāhi   pharusāhi   vācāhi
akkosanti   paribhāsanti   rosanti   vihesanti   alajjino   ime  samaṇā
sakyaputtiyā     dussīlā    pāpadhammā    musāvādino    abrahmacārino
ime   hi   nāma   dhammacārino   samacārino  brahmacārino  saccavādino
sīlavanto    kalyāṇadhammā    paṭijānissanti    natthi    imesaṃ   sāmaññaṃ
natthi    imesaṃ    brahmaññaṃ   naṭṭhaṃ   imesaṃ   sāmaññaṃ   naṭṭhaṃ   imesaṃ
brahmaññaṃ    kuto    imesaṃ    sāmaññaṃ    kuto    imesaṃ    brahmaññaṃ
apagatā    ime    sāmaññā    apagatā    ime   brahmaññā   kathañhi
nāma   puriso   purisakiccaṃ   karitvā   itthiṃ   jīvitā  voropessatīti .
Neso   bhikkhave  saddo  ciraṃ  bhavissati  sattāhameva  bhavissati  sattāhassa
accayena   antaradhāyissati   tena   hi   bhikkhave   ye   manussā  bhikkhū
disvā     asabbhāhi    pharusāhi    vācāhi    akkosanti    paribhāsanti
rosanti vihesanti te tumhe imāya gāthāya paṭicodetha
               Abhūtavādī nirayaṃ upeti
               yo vāpi 1- katvā na karomīti cāha
               ubhopi te pecca samā bhavanti
               nihīnakammā manujā paratthāti.



             The Pali Tipitaka in Roman Character Volume 25 page 140-141. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=105&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=105&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=105&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=105&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=105              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6117              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6117              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :