Suttantapiṭake khuddakanikāyassa
dhammapadagāthā
---------
namo tassa bhagavato arahato sammāsambuddhassa.
Dhammapadagāthāya paṭhamo yamakavaggo
[11] /khu.dha./ |11.1| 1 Manopubbaṅgamā dhammā manoseṭṭhā manomayā
manasā ce paduṭṭhena bhāsati vā karoti vā
tato naṃ dukkhamanveti cakkaṃva vahato padaṃ.
|11.2| Manopubbaṅgamā dhammā manoseṭṭhā manomayā
manasā ce pasannena bhāsati vā karoti vā
tato naṃ sukhamanveti chāyāva anupāyinī.
|11.3| Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me
ye ca taṃ upanayhanti veraṃ tesaṃ na sammati.
|11.4| Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me
ye ca taṃ nūpanayhanti veraṃ tesūpasammati.
|11.5| Na hi verena verāni sammantīdha kudācanaṃ
averena ca sammanti esa dhammo sanantano.
|11.6| Pare ca na vijānanti mayamettha yamāmhase
ye ca tattha vijānanti tato sammanti medhagā.
|11.7| Subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ
bhojanamhi amattaññuṃ 1- kusītaṃ hīnavīriyaṃ
taṃ ve pasahati māro vāto rukkhaṃva dubbalaṃ.
|11.8| Asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ
bhojanamhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ
taṃ ve nappasahati māro vāto selaṃva pabbataṃ.
|11.9| Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati
apeto damasaccena na so kāsāvamarahati.
|11.10| Yo ca vantakasāvassa sīlesu susamāhito
upeto damasaccena sa ve kāsāvamarahati.
|11.11| Asāre sāramatino sāre cāsāradassino
te sāraṃ nādhigacchanti micchāsaṅkappagocarā.
|11.12| Sārañca sārato ñatvā asārañca asārato
te sāraṃ adhigacchanti sammāsaṅkappagocarā.
|11.13| Yathā agāraṃ ducchannaṃ vuṭṭhī samativijjhati
evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati.
|11.14| Yathā agāraṃ succhannaṃ vuṭṭhī na samativijjhati
evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati.
@Footnote: 1 Ma. cāmattaññuṃ.
|11.15| Idha socati pecca socati pāpakārī ubhayattha socati
so socati so vihaññati disvā kammakiliṭṭhamattano.
|11.16| Idha modati pecca modati katapuñño ubhayattha modati
so modati so pamodati disvā kammavisuddhimattano.
|11.17| Idha tappati pecca tappati pāpakārī ubhayattha tappati
pāpaṃ me katanti tappati bhiyyo tappati duggatiṃ gato.
|11.18| Idha nandati pecca nandati katapuñño ubhayattha nandati
puññaṃ me katanti nandati bhiyyo nandati sugatiṃ gato.
|11.19| Bahumpi ce sahitaṃ 1- bhāsamāno
na takkaro hoti naro pamatto
gopova gāvo gaṇayaṃ paresaṃ
na bhāgavā sāmaññassa hoti.
|11.20| Appampi ce sahitaṃ bhāsamāno
dhammassa hoti anudhammacārī
rāgañca dosañca pahāya mohaṃ
sammappajāno suvimuttacitto
anupādiyāno idha vā huraṃ vā
sa bhāgavā sāmaññassa hoti.
Yamakavaggo paṭhamo.
--------------
@Footnote: 1 Ma. saṃhita..
The Pali Tipitaka in Roman Character Volume 25 page 15-17.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=11&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=11&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=11&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=11&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=11
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=18&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=18&A=1
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]