ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [113]   Atha   kho   suppabuddho   kuṭṭhī   diṭṭhadhammo  pattadhammo
viditadhammo      pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṅkatho
vesārajjappatto   aparapaccayo   satthu   sāsane   uṭṭhāyāsanā   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  suppabuddho  kuṭṭhī  bhagavantaṃ
etadavoca   abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi  bhante
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā telappajjotaṃ dhāreyya cakkhumanto
rūpāni   dakkhantīti   evamevaṃ   1-   bhagavatā   anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṃ
gatanti   .   atha   kho   suppabuddho   kuṭṭhī   bhagavatā  dhammiyā  kathāya
sandassito    samādapito    samuttejito   sampahaṃsito   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
@Footnote: 1 Po. Yu. evameva.
Padakkhiṇaṃ   katvā   pakkāmi   .   atha  kho  acirapakkantaṃ  1-  suppabuddhaṃ
kuṭṭhiṃ  gāvī  taruṇavacchā  adhipātetvā  2-  jīvitā  voropesi. Atha kho
sambahulā     bhikkhū    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te   bhikkhū   bhagavantaṃ   etadavocuṃ   yo  so  bhante  suppabuddho  nāma
kuṭṭhī   bhagavato   dhammiyā   kathāya   sandassito  samādapito  samuttejito
sampahaṃsito   so   kālakato   tassa   kā  gati  ko  abhisamparāyoti .
Paṇḍito    bhikkhave    suppabuddho    kuṭṭhī    paccapādi   dhammassānudhammaṃ
na   ca   maṃ   dhammādhikaraṇaṃ   vihesesi  suppabuddho  bhikkhave  kuṭṭhī  tiṇṇaṃ
saññojanānaṃ     parikkhayā     sotāpanno     avinipātadhammo    niyato
sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 25 page 147-148. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=113&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=113&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=113&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=113&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=113              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6670              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6670              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :