ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                      Udāne chaṭṭho jaccandhavaggo
     [127]   1   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  vesāliyaṃ
viharati   mahāvane   kūṭāgārasālāyaṃ   .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    vesāliṃ    piṇḍāya    pāvisi   .
Vesāliyaṃ     piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkanto
āyasmantaṃ    ānandaṃ   āmantesi   gaṇhāhi   ānanda   nisīdanaṃ   yena
pāvālacetiyaṃ 1- tenupasaṅkamissāma 2- divāvihārāyāti.
     {127.1} Evaṃ bhanteti kho 3- āyasmā ānando bhagavato paṭissutvā
nisīdanaṃ  ādāya  bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi  .  atha  kho bhagavā
yena  pāvālacetiyaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte āsane nisīdi.
@Footnote: 1 Sī. sabbavāresu cāpālacetiyaṃ. Ma. Yu. cāpālaṃ cetiyaṃ.
@2 Yu. tenupasaṅkamissāmi. 3 Yu. pana.
Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi
     {127.2}  ramaṇīyā  ānanda  vesālī  ramaṇīyaṃ  udenaṃ  cetiyaṃ 1-
ramaṇīyaṃ   gotamakaṃ   cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ  bahuputtaṃ
cetiyaṃ   ramaṇīyaṃ   sārandaṃ   2-   cetiyaṃ   ramaṇīyaṃ   pāvālaṃ  cetiyaṃ .
Yassa    kassaci   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā
yānīkatā     vatthukatā     anuṭṭhitā    paricitā    susamāraddhā    so
ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ  vā  .  tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā   anuṭṭhitā   paricitā   susamāraddhā   so   3-  ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.



             The Pali Tipitaka in Roman Character Volume 25 page 169-170. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=127&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=127&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=127&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=127&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=127              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7720              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7720              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :