ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [128]  Evampi  kho āyasmā ānando bhagavatā oḷārike nimitte
kayiramāne   oḷārike   obhāse   kayiramāne   nāsakkhi  paṭivijjhituṃ  na
bhagavantaṃ   yāci   tiṭṭhatu   bhante   bhagavā   kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya    devamanussānanti    yathātaṃ    mārena    pariyuṭṭhitacitto   .
Dutiyampi     kho     bhagavā     āyasmantaṃ     ānandaṃ     āmantesi
ramaṇīyā    ānanda    vesālī    ramaṇīyaṃ    udenaṃ    cetiyaṃ    ramaṇīyaṃ
gotamakaṃ    cetiyaṃ    ramaṇīyaṃ    sattambaṃ    cetiyaṃ    ramaṇīyaṃ    bahuputtaṃ
cetiyaṃ    ramaṇīyaṃ    sārandaṃ    cetiyaṃ    ramaṇīyaṃ   pāvālaṃ   .   yassa
@Footnote: 1 Ma. udenacetiyaṃ. pañcavāresu evaṃ .  2 Po. Ma. Yu. sārandadaṃ ānandacetiyaṃ.
@3 Ma. Yu. ayaṃ pāṭho na dissati.
Kassaci   ānanda   cattāro   iddhipādā   bhāvitā  bahulīkatā  yānīkatā
vatthukatā    anuṭṭhitā    paricitā    susamāraddhā    so   ākaṅkhamāno
kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ  vā  .  tathāgatassa  kho  ānanda
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā    susamāraddhā    so    ākaṅkhamāno    ānanda    tathāgato
kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ  vāti  .  evampi  kho  āyasmā
ānando  bhagavatā  oḷārike  nimitte  kayiramāne  oḷārike  obhāse
kayiramāne   nāsakkhi   paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu  bhante
bhagavā    kappaṃ    tiṭṭhatu    sugato   kappaṃ   bahujanahitāya   bahujanasukhāya
lokānukampāya      atthāya     hitāya     sukhāya     devamanussānanti
yathātaṃ mārena pariyuṭṭhitacitto.
     {128.1}  Tatiyampi  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
ramaṇīyā   ānanda   vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ  ramaṇīyaṃ  gotamakaṃ
cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ   bahuputtaṃ   cetiyaṃ   ramaṇīyaṃ
sārandaṃ  cetiyaṃ  ramaṇīyaṃ  pāvālaṃ  cetiyaṃ . Yassa kassaci ānanda cattāro
iddhipādā   bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā   so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ
vā   .   tathāgatassa   kho   ānanda   cattāro   iddhipādā  bhāvitā
bahulīkatā    yānīkatā    vatthukatā    anuṭṭhitā   paricitā   susamāraddhā
so    ākaṅkhamāno    ānanda    tathāgato    kappaṃ   vā   tiṭṭheyya
Kappāvasesaṃ   vāti   .   evampi   kho   āyasmā  ānando  bhagavatā
oḷārike  nimitte  kayiramāne  oḷārike  obhāse  kayiramāne nāsakkhi
paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu   bhante  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto.



             The Pali Tipitaka in Roman Character Volume 25 page 170-172. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=128&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=128&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=128&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=128&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=128              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7720              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7720              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :