[132] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati pubbārāme migāramātu pāsāde . tena kho pana samayena
bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake
nisinno hoti . atha kho rājā pasenadi kosalo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . tena kho pana samayena satta ca jaṭilā satta ca niganthā
satta ca acelā 1- satta ca ekasāṭā satta ca paribbājakā
parūḷhakacchanakhalomā khārīvividhamādāya bhagavato avidūre abhikkamanti 2-.
Addasā kho rājā pasenadi kosalo te satta ca jaṭile satta
ca niganthe satta ca acele satta ca ekasāṭe satta ca
@Footnote: 1 Ma. acelakā --- ekasāṭakā . 2 Ma. Yu. atikkamanti.
Paribbājake parūḷhakacchanakhalome khārīvividhamādāya bhagavato avidūre
abhikkamante disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā
dakkhiṇajāṇumaṇḍalaṃ 1- paṭhaviyaṃ nihantvā yena te satta ca jaṭilā
satta ca niganthā satta ca acelā satta ca ekasāṭā satta ca
paribbājakā tenañjalimpaṇāmetvā tikkhattuṃ nāmaṃ sāvesi rājāhaṃ
bhante pasenadi kosalo rājāhaṃ bhante pasenadi kosaloti.
{132.1} Atha kho rājā pasenadi kosalo acirapakkantesu tesu
sattasu ca jaṭilesu sattasu ca niganthesu sattasu ca acelesu sattasu ca
ekasāṭesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca ye 2- ca
te bhante loke arahanto vā arahattamaggaṃ vā samāpannā etesaṃ
aññataroti.
[133] Dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā 3-
puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena
mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā
arahanto ime vā arahattamaggaṃ samāpannāti . 1 saṃvāsena kho
mahārāja sīlaṃ veditabbaṃ tañca kho dīghena addhunā na 4- ittarena
manasikarotā no amanasikarotā 5- paññavatā no duppaññena .
2 Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ tañca kho dīghena
@Footnote: 1 Yu. dakkhiṇaṃ . 2 Ma. ye kho. Yu. ye nu keci kho . 3 Po. kāmagiddhā.
@Yu. kāmabhojinā . 4 Po. Ma. Yu. na ittaraṃ . 5 Po. Yu. amanasikārā.
Addhunā na ittarena manasikarotā no amanasikarotā paññavatā
no duppaññena . 3 āpadāsu kho mahārāja thāmo veditabbo
so ca kho dīghena addhunā na ittarena manasikarotā no amanasikarotā
paññavatā no duppaññena . 4 sākacchāya kho mahārāja
paññā veditabbā sā ca kho dīghena addhunā na ittarena
mamasikarotā no amanasikarotā paññavatā no duppaññenāti.
[134] Acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ
[1]- Bhagavatā dujjānaṃ kho [2]- mahārāja tayā gihinā kāmabhoginā
puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena
mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā
arahanto ime vā arahattamaggaṃ samāpannāti . saṃvāsena kho
mahārāja sīlaṃ veditabbaṃ tañca kho dīghena addhunā na ittarena
manasikarotā no amanasikarotā paññavatā no duppaññena.
{134.1} Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ tañca kho
dīghena addhunā na ittarena manasikarotā no amanasikarotā paññavatā no
duppaññena . āpadāsu kho mahārāja thāmo veditabbo so ca
kho dīghena addhunā na ittarena manasikarotā no amanasikarotā
paññavatā no duppaññena . sākacchāya kho mahārāja paññā
veditabbā sā ca kho dīghena addhunā na ittarena manasikarotā
@Footnote: 1 Ma. bhante . 2 Ma. etaṃ.
No amanasikarotā paññavatā no duppaññenāti . ete bhante
mama purisā corā ocarakā janapadaṃ otaritvā āgacchanti 1-. Tehi
paṭhamaṃ otiṇṇaṃ ahaṃ pacchā otarissāmi 2- . idāni te bhante
taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū
odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā
paricāriyantīti 3- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
na vāyāmeyya sabbattha nāññassa puriso siyā
nāññaṃ nissāya jīveyya dhammena na vaṇī 4- careti. Dutiyaṃ.
The Pali Tipitaka in Roman Character Volume 25 page 176-179.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=132&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=132&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=132&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=132&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=132
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7922
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7922
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com