ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [139]   5   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
sambahulā    nānātitthiyā    samaṇabrāhmaṇā    paribbājakā    sāvatthiyaṃ
paṭivasanti        nānādiṭṭhikā        nānākhantikā       nānārucikā
nānādiṭṭhinissayanissitā    .    santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino  1  sassato  attā  ca loko ca idameva saccaṃ moghamaññanti.
Santi   paneke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  2  asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {139.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 3 sassato
ca  asassato  ca  attā  ca  loko  ca idameva saccaṃ moghamaññanti. Santi
@Footnote: 1 Ma. te.
Paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino  4  neva  sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti.
     {139.2}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
5  sayaṅkato  attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke
samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  6  paraṅkato  attā  ca loko
ca idameva saccaṃ moghamaññanti.
     {139.3}  Santeke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino 7
sayaṅkato  ca  paraṅkato  ca attā ca loko ca idameva saccaṃ moghamaññanti.
Santi  paneke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  8  asayaṅkāro
ca  aparaṅkāro  ca  adhiccasamuppanno  attā  ca  loko  ca idameva saccaṃ
moghamaññanti.
     {139.4}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
9  sassataṃ  sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ moghamaññanti.
Santi      paneke     samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino
10    asassataṃ   sukhadukkhaṃ   attā   ca   loko   ca   idameva   saccaṃ
moghamaññanti.
     {139.5}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
11   sassatañca   asassatañca   sukhadukkhaṃ   attā  ca  loko  ca  idameva
saccaṃ   moghamaññanti   .   santi   paneke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino  12  neva  sassataṃ  nāsassataṃ  sukhadukkhaṃ  attā  ca  loko ca
idameva saccaṃ moghamaññanti.
     {139.6}      Santeke      samaṇabrāhmaṇā      evaṃvādino
evaṃdiṭṭhino        13        sayaṅkataṃ        sukhadukkhaṃ       attā
Ca   loko   ca   idameva   saccaṃ   moghamaññanti   .   santi   paneke
samaṇabrāhmaṇā      evaṃvādino      evaṃdiṭṭhino     14     paraṅkataṃ
sukhadukkhaṃ   attā   ca   loko   ca   idameva   saccaṃ   moghamaññanti .
Santeke        samaṇabrāhmaṇā        evaṃvādino       evaṃdiṭṭhino
15   sayaṅkatañca   paraṅkatañca   sukhadukkhaṃ  attā  ca  loko  ca  idameva
saccaṃ     moghamaññanti     .     santi     paneke     samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    16    asayaṅkāraṃ   ca   aparaṅkāraṃ   ca
adhiccasamuppannaṃ    sukhadukkhaṃ   attā   ca   loko   ca   idameva   saccaṃ
moghamaññanti.
     {139.7}    Te    bhaṇḍanajātā    kalahajātā    vivādāpannā
aññamaññaṃ     mukhasattīhi     vitudantā     viharanti    ediso    dhammo
nediso dhammo nediso dhammo ediso dhammoti.
     [140]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   sāvatthiyaṃ  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū  bhagavantaṃ  etadavocuṃ  idha  bhante  sambahulā
nānātitthiyā    samaṇabrāhmaṇā    paribbājakā    sāvatthiyaṃ    paṭivasanti
nānādiṭṭhikā     nānākhantikā    nānārucikā    nānādiṭṭhinissayanissitā
santeke    samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sassato   1-
loko    idameva    saccaṃ    moghamaññanti   .pe.   te   bhaṇḍanajātā
@Footnote: 1 sassato attā ca lokocāti imassa suttassa ādimhi pāṭho dissati.
Kalahajātā    vivādāpannā   aññamaññaṃ   mukhasattīhi   vitudantā   viharanti
ediso dhammo nediso dhammo nediso dhammo ediso dhammoti.
     {140.1}   Aññatitthiyā  bhikkhave  paribbājakā  andhā  acakkhukā
atthaṃ  na  jānanti  anatthaṃ  na  jānanti  dhammaṃ na jānanti adhammaṃ na jānanti
te   atthaṃ   ajānantā   anatthaṃ   ajānantā  dhammaṃ  ajānantā  adhammaṃ
ajānantā     bhaṇḍanajātā     kalahajātā    vivādāpannā    aññamaññaṃ
mukhasattīhi    vitudantā    viharanti   ediso   dhammo   nediso   dhammo
nediso  dhammo  ediso  dhammoti  .  atha  kho  bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          imesu kira sajjanti          eke samaṇabrāhmaṇā
          antarā ca 1- visīdanti     appatvā va tamogadhanti. Pañcamaṃ.
     [141]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sambahulā        nānātitthiyā       samaṇabrāhmaṇā       paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā    .    santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino  sassato  attā  ca  loko  ca  idameva saccaṃ moghamaññanti.
Santi   paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato ca asassato
@Footnote: 1 Po. Ma. va.
Ca  attā  ca  loko  ca  idameva  saccaṃ  moghamaññanti  .  santi paneke
samaṇabrāhmaṇā      evaṃvādino     evaṃdiṭṭhino     neva     sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.2}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkato   attā  ca  loko  ca  idameva  saccaṃ  moghamaññanti  .  santi
paneke     samaṇabrāhmaṇā     evaṃvādino    evaṃdiṭṭhino    paraṅkato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.3}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.4}  Santi  paneke  samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
asayaṅkāro  ca  aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva
saccaṃ moghamaññanti.
     {141.5}  Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ
sukhadukkhaṃ  attā  ca  loko  ca  idameva saccaṃ moghamaññanti. Santi paneke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassataṃ   sukhadukkhaṃ   attā
ca loko ca idameva saccaṃ moghamaññanti.
     {141.6}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sassataṃ   ca  asassataṃ  ca  sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti    .    santi    paneke    samaṇabrāhmaṇā    evaṃvādino
evaṃdiṭṭhino   neva   sassataṃ   nāsassataṃ  sukhadukkhaṃ  attā  ca  loko  ca
idameva saccaṃ moghamaññanti.
     {141.7}      Santeke      samaṇabrāhmaṇā      evaṃvādino
Evaṃdiṭṭhino   sayaṅkataṃ   sukhadukkhaṃ   attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti    .    santi    paneke    samaṇabrāhmaṇā    evaṃvādino
evaṃdiṭṭhino   paraṅkataṃ   sukhadukkhaṃ   attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti.
     {141.8}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkataṃ  ca  paraṅkataṃ  ca  sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti    .    santi    paneke    samaṇabrāhmaṇā    evaṃvādino
evaṃdiṭṭhino   asayaṅkāraṃ   ca   aparaṅkāraṃ   ca  adhiccasamuppannaṃ  sukhadukkhaṃ
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.9}  Te  bhaṇḍanajātā  kalahajātā  vivādāpannā  aññamaññaṃ
mukhasattīhi   vitudantā  viharanti  ediso  dhammo  nediso  dhammo  nediso
dhammo ediso dhammoti.



             The Pali Tipitaka in Roman Character Volume 25 page 185-190. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=139&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=139&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=139&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=139&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=139              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8264              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8264              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :