ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [185]   7  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  sabbaṃ
bhikkhave  anabhijānaṃ  aparijānaṃ  tattha  cittaṃ  avirājayaṃ  1- appajahaṃ abhabbo
dukkhakkhayāya   sabbañca   kho   bhikkhave   abhijānaṃ   parijānaṃ  tattha  cittaṃ
virājayaṃ   pajahaṃ  bhabbo  dukkhakkhayāyāti  .  etamatthaṃ  bhagavā  avoca .
Tatthetaṃ iti vuccati
          yo sabbaṃ sabbato ñatvā     sabbatthesu na rajjati
          save sabbaṃ 2- pariññā so   sabbaṃ dukkhaṃ 3- upaccagāti.
         Ayampi attho vutto bhagavatā  iti me sutanti. Sattamaṃ.
     [186]   8  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  mānaṃ
bhikkhave    anabhijānaṃ    aparijānaṃ    tattha   cittaṃ   avirājayaṃ   appajahaṃ
abhabbo   [4]-   dukkhakkhayāya  mānañca  kho  bhikkhave  abhijānaṃ  parijānaṃ
tattha   cittaṃ   virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāyāti   .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          mānupetā ayaṃ pajā            mānaganthā bhave ratā
          mānaṃ aparijānantā            āgantāro punabbhavaṃ
          ye ca mānaṃ pahantvāna        vimuttā mānasaṅkhaye
          te mānaganthābhibhuno           sabbaṃ 5- ganthaṃ upaccagunti.
Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 232. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=185&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=185&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=185&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=185&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=185              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1284              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :