Dhammapadagāthāya aṭṭhārasamo malavaggo
[28] |28.235| 18 Paṇḍupalāsovadānisi
yamapurisāpi ca taṃ 1- upaṭṭhitā
uyyogamukhe ca tiṭṭhasi
pātheyyampi ca te na vijjati.
|28.236| So karohi dīpamattano
khippaṃ vāyama paṇḍito bhava
niddhantamalo anaṅgaṇo
dibbaṃ ariyabhūmimehisi 2-.
|28.237| Upanītavayo va dānisi
@Footnote: 1 Po. Ma. te. . 2 Ma. ariyabhūmiṃ upehisi.
Sampayātosi yamassa santikaṃ
vāsopi ca te natthi antarā
pātheyyampi ca te na vijjati.
|28.238| So karohi dīpamattano
khippaṃ vāyama paṇḍito bhava
niddhantamalo anaṅgaṇo
na puna jātijaraṃ upehisi.
|28.239| Anupubbena medhāvī thokaṃ thokaṃ khaṇe khaṇe
kammāro rajatasseva niddhame malamattano.
|28.240| Ayasā va malaṃ samuṭṭhitaṃ 1-
taduṭṭhāya tameva khādati
evaṃ atidhonacārinaṃ
sāni kammāni nayanti duggatiṃ.
|28.241| Asajjhāyamalā mantā anuṭṭhānamalā gharā
malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ.
|28.242| Malitthiyā duccaritaṃ maccheraṃ dadato malaṃ
malā ve pāpakā dhammā asmiṃ loke paramhi ca
|28.243| tato malā malataraṃ avijjā paramaṃ malaṃ
etaṃ malaṃ pahatvāna nimmalā hotha bhikkhavo.
@Footnote: 1 samuṭṭhāyātipi.
|28.244| Sujīvaṃ ahirikena kākasūrena dhaṃsinā
pakkhandinā pagabbhena saṅkiliṭṭhena jīvitaṃ.
|28.245| Hirīmatā ca dujjīvaṃ niccaṃ sucigavesinā
alīnenāpagabbhena suddhājīvena passatā.
|28.246| Yo pāṇamatimāpeti musāvādañca bhāsati
loke adinnaṃ ādiyati paradārañca gacchati
|28.247| surāmerayapānañca yo naro anuyuñjati
idhevameso lokasmiṃ mūlaṃ khanati attano.
|28.248| Evaṃ bho purisa jānāhi pāpadhammā asaññatā
mā taṃ lobho adhammo ca ciraṃ dukkhāya randhayuṃ.
|28.249| Dadāti ve yathāsaddhaṃ yathāpasādanaṃ jano
tattha yo maṅkuto hoti paresaṃ pānabhojane
na so divā vā rattiṃ vā samādhiṃ adhigacchati.
|28.250| Yassacetaṃ samucchinnaṃ mulaghaccaṃ 1- samūhataṃ
sa ve divā vā rattiṃ vā samādhiṃ adhigacchati.
|28.251| Natthi rāgasamo aggi natthi dosasamo gaho
natthi mohasamaṃ jālaṃ natthi taṇhāsamā nadī.
|28.252| Sudassaṃ vajjamaññesaṃ attano pana duddasaṃ
paresaṃ hi so vajjāni opunāti yathābhusaṃ
attano pana chādeti kaliṃva kitavā saṭho.
@Footnote: 1 Po. mūlaghacchaṃ.
|28.253| Paravajjānupassissa niccaṃ ujjhānasaññino
āsavā tassa vaḍḍhanti ārā so āsavakkhayā.
|28.254| Ākāseva padaṃ natthi samaṇo natthi bāhiro 1-
papañcābhiratā pajā nippapañcā tathāgatā.
|28.255| Ākāseva padaṃ natthi samaṇo natthi bāhiro 2-
saṅkhārā sassatā natthi natthi buddhānamiñjitaṃ.
Malavaggo aṭṭhārasamo.
-----------
The Pali Tipitaka in Roman Character Volume 25 page 46-49.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=28&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=28&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=28&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=28&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=28
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]