ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                   Itivuttake catukkanipāto
     [280]   1   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti  me  sutaṃ
ahamasmi     bhikkhave     brāhmaṇo    yācayogo    sadā    payatapāṇī
antimadehadharo   anuttaro  bhisako  sallakatto  tassa  me  tumhe  puttā
orasā   mukhato   jātā   dhammajā   dhammanimmitā   dhammadāyādā   no
āmisadāyādā    .    dvemāni    bhikkhave    dānāni   āmisadānañca
dhammadānañca    etadaggaṃ    bhikkhave   imesaṃ   dvinnaṃ   dānānaṃ   yadidaṃ
dhammadānaṃ    .    dveme    bhikkhave   saṃvibhāgā   āmisasaṃvibhāgo   ca
dhammasaṃvibhāgo   ca   etadaggaṃ  bhikkhave  imesaṃ  dvinnaṃ  saṃvibhāgānaṃ  yadidaṃ
dhammasaṃvibhāgo   .   dveme   bhikkhave   anuggahā   āmisānuggaho   ca
dhammānuggaho    ca   etadaggaṃ   bhikkhave   imesaṃ   dvinnaṃ   anuggahānaṃ
yadidaṃ   dhammānuggaho   .   dveme   bhikkhave   yāgā  āmisayāgo  ca
dhammayāgo   ca   etadaggaṃ   bhikkhave   imesaṃ   dvinnaṃ   yāgānaṃ  yadidaṃ
dhammayāgoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
               Yo dhammayāgaṃ ayajī 1- amaccharī
               tathāgato sabbasattānukampī 2-
               taṃ tādisaṃ devamanussaseṭṭhaṃ
               sattā namassanti bhavassa pāragunti.
  Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.
     [281]   2   Cattārimāni  bhikkhave  appāni  ceva  sulabhāni  ca
tāni   ca   anavajjāni   katamāni   cattāri   paṃsukūlaṃ   bhikkhave  cīvarānaṃ
appañca    sulabhañca    tañca    anavajjaṃ    .   piṇḍiyālopo   bhikkhave
bhojanānaṃ   appañca   sulabhañca   tañca   anavajjaṃ   .   rukkhamūlaṃ  bhikkhave
senāsanānaṃ    appañca    sulabhañca    tañca    anavajjaṃ    .   pūtimuttaṃ
bhikkhave   bhesajjānaṃ   appañca   sulabhañca   tañca   anavajjaṃ   .  imāni
kho  bhikkhave  cattāri  appāni  ceva  sulabhāni  ca  tāni ca anavajjāni.
Yato  kho  bhikkhave  bhikkhu  appena  ca  tuṭṭho hoti sulabhena ca anavajjena
ca imassāhaṃ aññataraṃ sāmaññaṅganti vadāmīti.
          Anavajjena tuṭṭhassa             appena sulabhena ca
          na senāsanamārabbha             cīvaraṃ pānabhojanaṃ
          vighāto hoti cittassa           disā nappaṭihaññati.
          Yepassa 3- dhammā akkhātā  sāmaññassānulomikā
          adhiggahitā tuṭṭhassa             appamattassa bhikkhunoti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 308-309. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=280&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=280&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=280&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=280&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=280              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7998              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7998              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :