ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [282]   3    Jānato   ahaṃ  bhikkhave  passato  āsavānaṃ  khayaṃ
@Footnote: 1 Po. assayi .  2 Ma. Yu. sabbabhūtānukampi .  3 Ma. Yu. yecassa.
Vadāmi   no   ajānato   no   apassato   .  kiñca  bhikkhave  jānato
kiṃ   passato  āsavānaṃ  khayo  hoti  .  idaṃ  dukkhanti  bhikkhave  jānato
passato   āsavānaṃ   khayo   hoti   .   ayaṃ   dukkhasamudayoti   bhikkhave
jānato  passato  āsavānaṃ  khayo  hoti  .  ayaṃ  dukkhanirodhoti  bhikkhave
jānato   passato   āsavānaṃ   khayo   hoti   .  ayaṃ  dukkhanirodhagāminī
paṭipadāti   bhikkhave   jānato   passato   āsavānaṃ   khayo   hoti  .
Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti.
          Sekkhassa sikkhamānassa      ujumaggānusārino
          khayasmiṃ paṭhamaṃ ñāṇaṃ           tato aññā anuttarā.
          Tato aññā vimuttassa     vimuttiñāṇamuttamaṃ
          uppajjati khaye ñāṇaṃ        khīṇā saṃyojanā iti.
          Na tvevidaṃ kusītena             bālenamavijānatā
          nibbānaṃ adhigantabbaṃ        sabbaganthapamocananti. Tatiyaṃ.
     [283]  4  Ye  1-  keci  bhikkhave  samaṇā  vā brāhmaṇā vā
idaṃ    dukkhanti   yathābhūtaṃ   nappajānanti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānanti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānanti    ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānanti   .   na  me  te
bhikkhave   samaṇā   vā   brāhmaṇā   vā   samaṇesu   vā  samaṇasammatā
brāhmaṇesu    vā   brāhmaṇasammatā   na   ca   panete   āyasmanto
sāmaññatthaṃ   vā   brahmaññatthaṃ   vā   diṭṭheva   dhamme   sayaṃ  abhiññā
@Footnote: 1 Ma. Yu. ye hi.
Sacchikatvā  upasampajja  viharanti  .  ye  ca  kho  keci  bhikkhave  samaṇā
vā  brāhmaṇā  vā  idaṃ  dukkhanti  yathābhūtaṃ  pajānanti  ayaṃ dukkhasamudayoti
yathābhūtaṃ    pajānanti    ayaṃ   dukkhanirodhoti   yathābhūtaṃ   pajānanti   ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānanti  .  te  ca  1-  kho
me   bhikkhave  samaṇā  vā  brāhmaṇā  vā  samaṇesu  ceva  samaṇasammatā
brāhmaṇesu     ca     brāhmaṇasammatā     te    ca    panāyasmanto
sāmaññatthañca       brahmaññatthañca      diṭṭheva      dhamme      sayaṃ
abhiññā sacchikatvā upasampajja viharantīti.
          Ye dukkhaṃ nappajānanti        atho dukkhassa sambhavaṃ
          yattha ca sabbaso dukkhaṃ         asesaṃ uparujjhati
          tañca maggaṃ na jānanti        dukkhūpasamagāminaṃ
          cetovimuttihīnā te            atho paññāvimuttiyā
          abhabbā te antakiriyāya    te ve jātijarūpagā.
          Ye ca dukkhaṃ pajānanti          atho dukkhassa sambhavaṃ
          yattha ca sabbaso dukkhaṃ         asesaṃ uparujjhati
          tañca maggaṃ pajānanti        dukkhūpasamagāminaṃ
          cetovimuttisampannā         atho paññāvimuttiyā
          bhabbā te antakiriyāya       na te jātijarūpagāti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 309-311. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=282&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=282&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=282&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=282&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=282              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8193              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8193              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :