ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [293]  13  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ loko
bhikkhave    tathāgatena    abhisambuddho   lokasmā   tathāgato   visaṃyutto
lokasamudayo   bhikkhave   tathāgatena  abhisambuddho  lokasamudayo  tathāgatassa
pahīno   lokanirodho   bhikkhave   tathāgatena   abhisambuddho   lokanirodho
tathāgatassa   sacchikato   lokanirodhagāminī   paṭipadā   bhikkhave  tathāgatena
abhisambuddhā lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
     {293.1}  Yaṃ  bhikkhave  sadevakassa lokassa samārakassa sabrahmakassa
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    diṭṭhaṃ    sutaṃ    mutaṃ
viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   yasmā  taṃ  tathāgatena
abhisambuddhaṃ   tasmā   tathāgatoti   vuccati   .   yañca   bhikkhave   rattiṃ
tathāgato     anuttaraṃ    sammāsambodhiṃ    abhisambujjhati    yañca    rattiṃ
anupādisesāya    nibbānadhātuyā    parinibbāyati    yametasmiṃ    antare
bhāsati   labhati   niddisati   sabbantaṃ   tatheva  hoti  no  aññathā  tasmā
@Footnote: 1 Yu. va.
Tathāgatoti vuccati.
     {293.2}  Yathāvādī  bhikkhave  tathāgato  tathākārī  yathākārī 1-
tathāvādī     iti     yathāvādī     tathākārī    yathākārī    tathāvādī
tasmā   tathāgatoti   vuccati   .   sadevake  bhikkhave  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   tathāgato
abhibhū     anabhibhūto    aññadatthudaso    vasavattī    tasmā    tathāgatoti
vuccatīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          sabbalokaṃ abhiññāya          sabbaloke yathātathaṃ
          sabbalokavisaṃyutto              sabbaloke anūpamo 2-
          sabbe 3- sabbābhibhū dhīro     sabbaganthappamocano.
          Phuṭṭhassa 4- paramā santi      nibbānaṃ akutobhayaṃ.
          Esa khīṇāsavo buddho           anīgho chinnasaṃsayo
          sabbakammakkhayaṃ patto         vimutto upadhisaṅkhaye
          esa so bhagavā buddho          esa sīho anuttaro
          sadevakassa lokassa             brahmacakkaṃ pavattayi.
          Iti devā manussā ca           ye buddhaṃ saraṇaṃ gatā
          saṅgamma taṃ namassanti          mahantaṃ vītasāradaṃ.
          Danto damayataṃ seṭṭho          santo samayataṃ isī
          mutto mocayataṃ aggo          tiṇṇo tārayataṃ varo.
          Iti hetaṃ namassanti             mahantaṃ vītasāradaṃ.
@Footnote: 1 Yu. yathāvādī tathāgato tathāvādī .  2 aṭṭhakathāyaṃ sanūsayo. Ma. anūpayo.
@3 Ma. sa ve. 4 Ma. phuṭṭhāssa.
          Sadevakasmiṃ lokasmiṃ              natthi te paṭipuggaloti.
     Ayampi attho vutto bhagavatā      iti me sutanti. Terasamaṃ.
                            Catukkanipāto niṭṭhito.
                                    Tassuddānaṃ
          brāhmaṇā 1- cattāri jānaṃ  samaṇasīlā taṇhā brahmā
          bahukārā kuhanā 2- purisā   caraṃ 3- sampannalokena terasāti.
                Itivuttake dvādasādhikasatasuttanti
                             itivuttakaṃ niṭṭhitaṃ.
                                  -----------
               Sattavisekanipātaṃ
               dukkaṃ bāvīsasuttasaṅgahitaṃ
               samapaññāsamatha tikaṃ
               terasa catukkañca iti yamidaṃ
               dvidasuttarasuttasate
               saṃgāyitvā samādahaṃsu purā
               arahanto ciraṭṭhitiyā
               tamāhu nāmena itivuttanti.
               Itivuttakapāḷi niṭṭhitā.
               Idaṃ marammapotthake āgataṃ.
                                 ---------
@Footnote: 1 Ma. brāhmaṇasulabhā .  2 Ma. kuhapurisā .  3 Ma. carasampanna ....
                   Suttantapiṭake khuddakanikāyassa
                              suttanipāto
                                 --------
            namo tassa bhagavato arahato sammāsambuddhassa.
                         Paṭhamo uragavaggo
                          paṭhamaṃ uragasuttaṃ
     [294] /khu.su./ |294.424| 1 Yo ve 1- uppatitaṃ vineti kodhaṃ
                          visaṭaṃ sappavisaṃva osathehi 2-
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.425| Yo rāgamudacchidā asesaṃ
                          bhiṃsapupphaṃva 3- saroruhaṃ vigayha
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.426| Yo taṇhamudacchidā asesaṃ
                          saritaṃ sīghasaraṃ visosayitvā
@Footnote: 1 Ma. Yu. vesaddo natthi .  2 Ma. osadhehi .  3 Ma. Yu. bhisapupphaṃva.
                          So bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.427| Yo mānamudabbadhī asesaṃ
                          naḷasetuṃva sudubbalaṃ mahogho
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.428| Yo nājjhagamā bhavesu sāraṃ
                          vicinaṃ pupphamiva udumbaresu
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.429| Yassantarato na santi kopā
                          iti bhavābhavatañca vītivatto
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.430| Yassa vitakkā vidhūpitā
                          ajjhattaṃ suvikappitā asesā
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.431| Yo nāccasārī na paccasārī
                          sabbaṃ accugamā 1- imaṃ papañcaṃ
@Footnote: 1 Ma. Yu. accagamā.
                          So bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.432| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti ñatvā 1- loke
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.433| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītalobho
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.434| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītarāgo
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.435| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītadoso
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.436| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītamoho
@Footnote: 1 Ma. ñatva.
                          So bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.437| Yassānusayā na santi keci
                          mūlā [1]- akusalā samūhatāse
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.438| Yassa darathajā na santi keci
                          oraṃ āgamanāya paccayāse
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.439| Yassa vanathajā na santi keci
                          vinibandhāya bhavāya hetukappā
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.440| Yo nīvaraṇe pahāya pañca
                          anīgho tiṇṇakathaṅkatho visallo
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇanti.
                                Uragasuttaṃ paṭhamaṃ.
                                 -----------
@Footnote: 1 Ma. casaddo dissati.
             Suttanipāte uragavaggassa dutiyaṃ dhaniyasuttaṃ
     [295] |295.441| 2 Pakkodano dukkhakhīrohamasmi (iti dhaniyo gopo)
                          anutīre mahiyā samānavāso
                          channā kuṭi āhito gini
                          atha ce patthayasī pavassa deva.
      |295.442| Akkodhano vigatakhilohamasmi (iti bhagavā)
                          anutīre mahiyekarattivāso
                          vivaṭā kuṭi nibbuto gini
                          atha ce patthayasī pavassa deva.
      |295.443| Andhakamakasā na vijjare (iti dhaniyo gopo)
                          kacche rūḷhatiṇe caranti gāvo
                          vuṭṭhimpi saheyyumāgataṃ
                          atha ce patthayasī pavassa deva.
      |295.444| Bhaddhā hi 1- bhisī susaṅkhatā (iti bhagavā)
                          tiṇṇo pāragato vineyya oghaṃ
                          attho bhisiyā na vijjati
                          atha ce patthayasī pavassa deva.
      |295.445| Gopī mama assavā alolā (iti dhaniyo gopo)
                          dīgharattaṃ saṃvāsiyā manāpā
@Footnote: 1 Ma. bhaddhāsi.
                          Tassā na suṇāmi kiñci pāpaṃ
                          atha ce patthayasī pavassa deva.
      |295.446| Cittaṃ mama assavaṃ vimuttaṃ (iti bhagavā)
                          dīgharattaṃ paribhāvitaṃ sudantaṃ
                          pāpaṃ pana me na vijjati
                          atha ce patthayasī pavassa deva.
      |295.447| Attavettanabhatohamasmi (iti dhaniyo gopo)
                          puttā ca me samāniyā arogā
                          tesaṃ na suṇāmi kiñci pāpaṃ
                          atha ce patthayasī pavassa deva.
      |295.448| Nāhaṃ bhatakosmi kassaci (iti bhagavā)
                          nibbiṭṭhena carāmi sabbaloke
                          attho bhatiyā na vijjati
                          atha ce patthayasī pavassa deva.
      |295.449| Atthi vasā atthi dhenupā (iti dhaniyo gopo)
                          godharaṇiyo paveniyopi atthi
                          usabhopi gavampatī 1- ca atthi
                          atha ce patthayasī pavassa deva.
      |295.450| Natthi vasā natthi dhenupā (iti bhagavā)
                          godharaṇiyo paveniyopi natthi
@Footnote: 1 Ma. Yu. sabbattha gavampatīdhāti dissati.
                          Usabhopi gavampatī ca natthi
                          atha ce patthayasī pavassa deva.
      |295.451| Khīlā nikhātā asampavedī (iti dhaniyo gopo)
                          dāmā muñjamayā navā susaṇṭhānā
                          na hi sakkhinti dhenupāpi chettuṃ
                          atha ce patthayasī pavassa deva.
      |295.452| Usabhoriva chetvā 1- bandhanāni (iti bhagavā)
                          nāgo pūtilataṃva dālayitvā
                          nāhaṃ puna 2- upessaṃ gabbhaseyyaṃ
                          atha ce patthayasī pavassa deva.
      |295.453| Ninnañca thalañca pūrayanto
                          mahāmegho pāvassi tāvadeva
                          sutvā devassa vassato
                          imamatthaṃ dhaniyo abhāsatha
      |295.454| lābhā vata no anappakā
                          ye mayaṃ bhagavantaṃ addasāma
                          saraṇaṃ taṃ upema cakkhuma
                          satthā no hohi 3- mahāmuni.
      |295.455| Gopī ca ahañca assavā
                          brahmacariyaṃ sugate carāmase
@Footnote: 1 Ma. Yu. chetva. 2 Ma. punupessaṃ. Po. upeyyaṃ. 3 Po. Ma. Yu. tuvaṃ.
                          Jātimaraṇassa pāragā 1-
                          dukkhassantakarā bhavāmase.
      |295.456| Nandati puttehi puttimā (iti māro pāpimā)
                          gopiko 2- gohi tatheva nandati
                          upadhīhi narassa nandanā
                          na hi so nandati yo nirūpadhi.
      |295.457| Socati puttehi puttimā (iti bhagavā)
                          gopiko gohi tatheva socati
                          upadhīhi narassa socanā
                          na hi so socati yo nirūpadhīti.
                                Dhaniyasuttaṃ dutiyaṃ.
                                        -----------
           Suttanipāte uragavaggassa tatiyaṃ khaggavisāṇasuttaṃ
     [296] |296.458| 3 Sabbesu bhūtesu nidhāya daṇḍaṃ
                          aviheṭhayaṃ aññatarampi tesaṃ
                          na puttamiccheyya kuto sahāyaṃ
                          eko care khaggavisāṇakappo.
      |296.459| Saṃsaggajātassa bhavanti snehā
@Footnote: 1 Ma. pāragū. 2 Po. gopiko. Ma. gomā.. Yu. Sī. gomiko.
                          Snehanvayaṃ dukkhamidaṃ pahoti
                          ādīnavaṃ snehajaṃ pekkhamāno
                          eko care khaggavisāṇakappo.
      |296.460| Mitte suhajje anukampamāno
                          hāpeti atthaṃ paṭibaddhacitto
                          etaṃ bhayaṃ santhavapekkhamāno 1-
                          eko care khaggavisāṇakappo.
      |296.461| Vaṃso visālo va yathā visatto
                          puttesu dāresu ca yā apekkhā
                          vaṃsākaḷīro 2- va asajjamāno
                          eko care khaggavisāṇakappo.
      |296.462| Migo araññamhi yathā abandho 3-
                          yenicchakaṃ gacchati gocarāya
                          viññū naro seritaṃ pekkhamāno
                          eko care khaggavisāṇakappo.
      |296.463| Āmantanā hoti sahāyamajjhe
                          vāse ṭhāne gamane cārikāya
                          anabhijjhitaṃ seritaṃ pekkhamāno
                          eko care khaggavisāṇakappo.
@Footnote: 1 Ma. Yu. santhave pekkhamānotipi. 2 Po. vaṃsakaḷirova. Ma. vaṃsakkaḷīrova.
@3 Ma. Yu. abaddho.
      |296.464| Khiḍḍā ratī hoti sahāyamajjhe
                          puttesu ca vipūlaṃ hoti pemaṃ
                          piyavippayogaṃ vijigucchamāno
                          eko care khaggavisāṇakappo.
      |296.465| Cātuddiso appaṭigho ca hoti
                          santussamāno itarītarena
                          parissayānaṃ sahitā achambhī
                          eko care khaggavisāṇakappo.
      |296.466| Dussaṅgahā pabbajitāpi eke
                          atho gahaṭṭhā gharamāvasantā
                          appossuko paraputtesu hutvā
                          eko care khaggavisāṇakappo.
      |296.467| Oropayitvā gihibyañjanāni
                          sañchinnapatto 1- yathā koviḷāro
                          chetvāna dhīro gihibandhanāni
                          eko care khaggavisāṇakappo.
      |296.468| Sace labhetha nipakaṃ sahāyaṃ
                          saddhiṃcaraṃ sādhuvihāridhīraṃ
                          abhibhuyya sabbāni parissayāni
                          careyya tenattamano satimā.
@Footnote: 1 Yu. saṃsīnanapatto.
      |296.469| No ce labhetha nipakaṃ sahāyaṃ
                          saddhiṃcaraṃ sādhuvihāridhīraṃ
                          rājāva raṭṭhaṃ vijitaṃ pahāya
                          eko care mātaṅgaraññeva nāgo.
      |296.470| Addhā pasaṃsāma sahāyasampadaṃ
                          seṭṭhā samā sevitabbā sahāyā
                          ete aladdhā anavajjabhojī
                          eko care khaggavisāṇakappo.
      |296.471| Disvā suvaṇṇassa pabhassarāni
                          kammāraputtena suniṭṭhitāni
                          saṅghaṭṭamānāni duve bhujasmiṃ
                          eko care khaggavisāṇakappo.
      |296.472| Evaṃ dutiyena sahāmamassa
                          vācābhilāpo abhisajjanā vā
                          etaṃ bhayaṃ āyati pekkhamāno
                          eko care khaggavisāṇakappo.
      |296.473| Kāmā hi citrā madhurā manoramā
                          virūparūpena mathenti cittaṃ
                          ādīnavaṃ kāmaguṇesu disvā
                          eko care khaggavisāṇakappo.
      |296.474| Ītī ca gaṇḍo ca upaddavo ca
                          rogo ca sallañca bhayañca metaṃ
                          etaṃ bhayaṃ kāmaguṇesu disvā
                          eko care khaggavisāṇakappo.
      |296.475| Sītañca uṇhañca khudaṃ pipāsaṃ
                          vātātape ḍaṃsasiriṃsape 1- ca
                          sabbānipetāni abhisambhavitvā
                          eko care khaggavisāṇakappo.
      |296.476| Nāgova yūthāni vivajjayitvā
                          sañjātakkhandho padumī uḷāro
                          yathābhirantaṃ viharaṃ 2- araññe
                          eko care khaggavisāṇakappo.
      |296.477| Aṭṭhāna taṃ saṅgaṇikāratassa
                          yaṃ phussaye 3- sāmayikaṃ vimuttaṃ
                          ādiccabandhussa vaco nisamma
                          eko care khaggavisāṇakappo.
      |296.478| Diṭṭhīvisūkāni upātivatto
                          patto niyāmaṃ paṭiladdhamaggo
                          uppannañāṇomhi anaññaneyyo
                          eko care khaggavisāṇakappo.
@Footnote: 1 Po. Ma. ḍaṃsasarīsape. 2 Yu. vihare. 3 Ma. Yu. phassaye.
      |296.479| Nillolupo nikkuho nippipāso
                          nimmakkho niddhantakasāvamoho
                          nirāsayo sabbaloke bhavitvā
                          eko care khaggavisāṇakappo.
      |296.480| Pāpaṃ sahāyaṃ parivajjayetha
                          anatthadassiṃ visame niviṭṭhaṃ
                          sayaṃ na seve pasutaṃ pamattaṃ
                          eko care khaggavisāṇakappo.
      |296.481| Bahussutaṃ dhammadharaṃ bhajetha
                          mittaṃ uḷāraṃ paṭibhāṇavantaṃ
                          aññāya atthāni vineyya kaṅkhaṃ
                          eko care khaggavisāṇakappo.
      |296.482| Khiḍḍaṃ ratiṃ kāmasukhañca loke
                          analaṅkaritvā anapekkhamāno
                          vibhūsanaṭṭhānā virato saccavādī
                          eko care khaggavisāṇakappo.
      |296.483| Puttañca dāraṃ pitarañca mātaraṃ
                          dhanāni dhaññāni ca bandhavāni 1-
                          hitvāna kāmāni yathodhikāni
                          eko care khaggavisāṇakappo.
@Footnote: 1 Yu. bandhanāni ca.
      |296.484| Saṅgo eso parittamettha sokhyaṃ
                          appassādo dukkhamettha bhiyyo
                          gaṇḍo 1- eso iti ñatvā matimā 2-
                          eko care khaggavisāṇakappo.
      |296.485| Sandālayitvāna saṃyojanāni
                          jālaṃ va chetvā 3- salilambucārī
                          aggīva daḍḍhaṃ anivattamāno
                          eko care khaggavisāṇakappo.
      |296.486| Okkhittacakkhu 4- na ca pādalolo
                          guttindriyo rakkhitamānasāno
                          anavassuto apariḍayhamāno
                          eko care khaggavisāṇakappo.
      |296.487| Ohārayitvā gihibyañjanāni
                          sañchinnapatto 5- yathā pārichatto
                          kāsāyavattho abhinikkhamitvā
                          eko care khaggavisāṇakappo.
      |296.488| Rasesu gedhaṃ akaraṃ alolo
                          anaññaposī sapadānacārī
                          kule kule appaṭibaddhacitto
                          eko care khaggavisāṇakappo.
@Footnote: 1 Ma. Yu. gaḷo .  2 Ma. Yu. mutīmā .  3 Po. bhitvā .  4 Po. Ma. Yu.
@okkhittacakkhū .  5 Ma. sañchannapatto.
      |296.489| Pahāya pañcāvaraṇāni cetaso
                          upakkilese byapanujja sabbe
                          anissito chetvā sinehadosaṃ
                          eko care khaggavisāṇakappo.
      |296.490| Vipiṭṭhikatvāna sukhaṃ dukkhañca
                          pubbeva ca somanassadomanassaṃ
                          laddhānupekkhaṃ samathaṃ visuddhaṃ
                          eko care khaggavisāṇakappo.
      |296.491| Āraddhaviriyo paramatthapattiyā
                          alīnacitto akusītavuttī
                          daḷhanikkamo thāmabalūpapanno
                          eko care khaggavisāṇakappo.
      |296.492| Paṭisallānaṃ jhānamariñcamāno
                          dhammesu niccaṃ anudhammacārī
                          ādīnavaṃ sammasitā bhavesu
                          eko care khaggavisāṇakappo.
      |296.493| Taṇhakkhayaṃ patthayaṃ appamatto
                          anelamūgo sutavā satimā
                          saṅkhātadhammo niyato padhānavā
                          eko care khaggavisāṇakappo.
      |296.494| Sīhova saddesu asantasanto
                          vātova jālamhi asajjamāno
                          padumaṃva toyena alimpamāno 1-
                          eko care khaggavisāṇakappo.
      |296.495| Sīho yathā dāṭhabalī pasayha
                          rājā migānaṃ abhibhuyyacārī
                          sevetha pantāni senāsanāni
                          eko care khaggavisāṇakappo.
      |296.496| Mettaṃ upekkhaṃ karuṇaṃ vimuttaṃ 2-
                          āsevamāno muditañca kāle
                          sabbena lokena avirujjhamāno
                          eko care khaggavisāṇakappo.
      |296.497| Rāgañca dosañca pahāya mohaṃ
                          sandālayitvāna saṃyojanāni
                          asantasaṃ jīvitasaṅkhayamhi
                          eko care khaggavisāṇakappo.
      |296.498| Bhajanti sevanti ca kāraṇatthā
                          nikkāraṇā dullabhā ajja mittā
                          attatthapaññā asucī manussā
                          eko care khaggavisāṇakappo.
                              Khaggavisāṇasuttaṃ tatiyaṃ.
@Footnote: 1 Ma. Yu. alippamāno. 2 Ma. Yu. vimuttiṃ.
          Suttanipāte uragavaggassa catutthaṃ kasibhāradvājasuttaṃ
     [297]   4   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  magadhesu
viharati   dakkhiṇāgirismiṃ   ekanāḷāyaṃ  brāhmaṇagāme  .  tena  kho  pana
samayena    kasibhāradvājassa    brāhmaṇassa    pañcamattāni   naṅgalasatāni
payuttāni   honti   vappakāle   .   atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    yena   kasibhāradvājassa   brāhmaṇassa
kammanto   tenupasaṅkami   .   tena  kho  pana  samayena  kasibhāradvājassa
brāhmaṇassa parivesanā vattati.
     {297.1} Atha kho bhagavā yena parivesanā tenupasaṅkami upasaṅkamitvā
ekamantaṃ  aṭṭhāsi  .  addasā  kho  kasibhāradvājo  brāhmaṇo  bhagavantaṃ
piṇḍāya   ṭhitaṃ  disvāna  bhagavantaṃ  etadavoca  ahaṃ  kho  samaṇa  kasāmi  ca
vappāmi  ca  kasitvā  ca  vappitvā  ca  bhuñjāmi  .  tvampi  samaṇa kasassu
ca   vappassu   ca  kasitvā  ca  vappitvā  ca  bhuñjāhīti  1-  .  ahampi
kho   brāhmaṇa   kasāmi   ca   vappāmi   ca   kasitvā   ca   vappitvā
ca   bhuñjāmīti   .  na  kho  pana  2-  samaṇa  passāma  bhoto  gotamassa
yugaṃ  vā  naṅgalaṃ  vā  phālaṃ  vā  pācanaṃ  vā  balibaddhe  3-  vā  atha
ca   pana   bhavaṃ   gotamo   evamāha  ahampi  kho  brāhmaṇa  kasāmi  ca
@Footnote: 1 Ma. Yu. bhuñjassati. 2 Po. Ma. Yu. pana mayaṃ .  3 Ma. Yu. balibadde.
Vappāmi   ca   kasitvā   ca   vappitvā   ca   bhuñjāmīti   .  atha  kho
kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi
     [298] |298.499| Kassako paṭijānāsi  na ca passāma te kasiṃ
                         kasiṃ no pucchito brūhi    yathā jānemu te kasiṃ.
      |298.500| Saddhā bījaṃ tapo vuṭṭhi   paññā me yuganaṅgalaṃ
                         hirī īsā mano yottaṃ    sati me phālapācanaṃ.
      |298.501| Kāyagutto vacīgutto     āhāre udare yato
                          saccaṃ karomi niddhānaṃ    soraccamme pamocanaṃ.
      |298.502| Viriyaṃ me dhuradhorayhaṃ        yogakkhemādhivāhanaṃ
                          gacchati anivattantaṃ      yattha gantvā na socati.
      |298.503| Evaṃ me sā kasi kaṭṭhā   sā hoti amatapphalā
                          etaṃ kasiṃ kasitvāna       sabbadukkhā pamuccatīti.
     [299]    Atha    kho    kasibhāradvājo   brāhmaṇo   mahatiyā
kaṃsapātiyā   pāyāsaṃ   vaḍḍhetvā   bhagavato   upanāmesi   bhuñjatu   bhavaṃ
gotamo    pāyāsaṃ   kassako   bhavaṃ   yañhi   bhavaṃ   gotamo   amatapphalaṃ
kasiṃ kasatīti.
      |299.504|  Gāthābhigītamme abhojaneyyaṃ
                          sampassataṃ brāhmaṇa nesa dhammo
                          gāthābhigītaṃ panudanti buddhā
                          dhamme satī brāhmaṇa 1- vuttiresā.
@Footnote: 1 Po. brāhmaṇassa.
      |299.505| Aññena ca kevalinaṃ mahesiṃ
                         khīṇāsavaṃ kukkuccavūpasantaṃ
                         annena pānena upaṭṭhahassu
                         khettañhi taṃ puññapekkhassa hotīti.
     [300]   Atha  kassa  cāhaṃ  bho  gotama  imaṃ  pāyāsaṃ  dammīti .
Na  khvāhaṃ  taṃ  brāhmaṇa  passāmi  sadevake  loke  samārake sabrahmake
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    yena    1-    so
pāyāso   bhutto   sammā   pariṇāmaṃ   gaccheyya   aññatra   tathāgatassa
vā   tathāgatasāvakassa   vā   tena   hi   tvaṃ   brāhmaṇa  taṃ  pāyāsaṃ
appaharite   vā   chaḍḍehi   appāṇake   vā  udake  opilāpehīti .
Atha   kho   kasibhāradvājo   brāhmaṇo  taṃ  pāyāsaṃ  appāṇake  udake
opilāpesi   .  atha  kho  so  pāyāso  udake  pakkhitto  cicciṭāyati
ciṭiciṭāyati    saṃdhūmāyati     2-   sampadhūmāyati   .   seyyathāpi   nāma
ayogulo   divasasantatto   3-  udake  pakkhitto  cicciṭāyati  ciṭiciṭāyati
saṃdhūmāyati   sampadhūmāyati   evameva   so   pāyāso   udake  pakkhitto
cicciṭāyati ciṭiciṭāyati saṃdhūmāyati sampadhūmāyati.



             The Pali Tipitaka in Roman Character Volume 25 page 321-342. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=293&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=293&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=293&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=293&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=293              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=9118              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=9118              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :