ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [306] |306.539| Kodhano upanāhī ca         pāpamakkhī ca yo naro
@Footnote: 1 Po. Ma. āhuti. 2 Ma. Yu. taterava .  3 Po. suṇohi.
                         Vipannadiṭṭhi māyāvī         taṃ jaññā vasalo iti. 1
      |306.540| Ekajaṃ vā dvijaṃ 1- vāpi    yodha pāṇaṃ vihiṃsati
                         yassa pāṇe dayā natthi     taṃ jaññā vasalo iti. 2
      |306.541| Yo hanti uparundheti 2-     gāmāni nigamāni ca
                         niggāhako samaññāto    taṃ jaññā vasalo iti. 3
      |306.542| Gāme vā yadi vāraññe    yaṃ paresaṃ mamāyitaṃ
                         theyyā adinnaṃ āneti 3- taṃ jaññā vasalo iti. 4
      |306.543| Yo have iṇamādāya         bhuñjamāno palāyati
                         na hi te iṇamatthīti           taṃ jaññā vasalo iti. 5
      |306.544| Yo ve kiñcikkhakamyatā     panthasmiṃ vajataṃ janaṃ
                         hantā kiñcikkhamādeti     taṃ jaññā vasalo iti. 6
      |306.545| Yo attahetu parahetu        dhanahetu ca yo naro
                         sakkhipuṭṭho musā brūti       taṃ jaññā vasalo iti. 7
      |306.546| Yo ñātīnaṃ sakhīnaṃ vā         dāresu paṭidissati
                         sahasā 4- sampiyena vā    taṃ jaññā vasalo iti. 8
      |306.547| Yo mātaraṃ vā pitaraṃ vā       jiṇṇakaṃ gatayobbanaṃ
                         pahusanto na bharati            taṃ jaññā vasalo iti. 9
      |306.548| Yo mātaraṃ vā pitaraṃ vā       bhātaraṃ bhaginiṃ sasuṃ 5-
                         hanti roseti vācāya         taṃ jaññā vasalo iti. 10
      |306.549| Yo atthaṃ pucchito santo    anatthamanusāsati
@Footnote: 1 Yu. dijaṃ. 2 Ma. Yu. parirundhati. Po. uparundhati. 3 Ma. adinnamāneti.
@Yu. adinnaṃ ādiyati. 4 Ma. sāhasā .  5 Po. sakhiṃ.
                         Paṭicchannena manteti       taṃ jaññā vasalo iti. 11
      |306.550| Yo katvā pāpakaṃ kammaṃ     mā maṃ jaññāti icchati
                         yo paṭicchannakammanto    taṃ jaññā vasalo iti. 12
      |306.551| Yo ve parakulaṃ gantvā        bhutvā 1- ca sucibhojanaṃ
                         āgataṃ nappaṭipūjeti         taṃ jaññā vasalo iti. 13
      |306.552| Yo brāhmaṇaṃ vā samaṇaṃ vā   aññaṃ vāpi vanibbakaṃ
                         musāvādena vañceti         taṃ jaññā vasalo iti. 14
      |306.553| Yo brāhmaṇaṃ vā samaṇaṃ vā   bhattakāle upaṭṭhite
                         roseti vācā na ca deti      taṃ jaññā vasalo iti. 15
      |306.554| Asataṃ yodha pabrūti            mohena paliguṇṭhito
                         kiñcikkhaṃ nijigiṃsāno         taṃ jaññā vasalo iti. 16
      |306.555| Yo cattānaṃ samukkaṃse       pare 2- ca avajānati
                         nihīno sena mānena         taṃ jaññā vasalo iti. 17
      |306.556| Rosako kadariyo ca             pāpiccho maccharī saṭho
                         ahiriko anottappī          taṃ jaññā vasalo iti. 18
      |306.557| Yo buddhaṃ paribhāsati          atha vā tassa sāvakaṃ
                         paribbājakaṃ 3- gahaṭṭhaṃ vā  taṃ jaññā vasalo iti. 19
      |306.558| Yo ve anarahaṃ 4- santo    arahaṃ paṭijānati 5-
                         coro sabrahmake loke      eso 6- kho vasalādhamo. 20
      |306.559| Ete kho vasalā vuttā      mayā ye te pakāsitā.
@Footnote: 1 Ma. Yu. bhutvāna sucibhojanaṃ. 2 Ma. pare ca mavajānāti. Yu. parañca mavajānāti.
@3 Ma. Yu. paribbājaṃ .  4 Yu. anarahā. 5 Ma. paṭikhānāti. 6 Po. eso kho
@vasalodhamo.. yu esa kho vasalādhamo.
                         Na jaccā vasalo hoti         na jaccā hoti brāhmaṇo
                         kammunā vasalo hoti         kammunā hoti brāhmaṇo.
      |306.560| Tadamināpi jānātha           yathā medaṃ nidassanaṃ
                         caṇḍālaputto sopāko   mātaṅgo iti vissuto
      |306.561| so yasapparamappatto 1-   mātaṅgo yaṃ sudullabhaṃ
                         āgañchuṃ 2- tassupaṭṭhānaṃ khattiyā brāhmaṇā bahū.
      |306.562| So 3- devayānaṃ abhiruyha   virajaṃ so mahāpathaṃ
                         kāmarāgaṃ virājetvā         brahmalokūpago ahu.
                         Na naṃ jāti nivāresi            brahmalokūpapattiyā.
      |306.563| Ajjhāyikakule 4- jātā   brāhmaṇā mantabandhavā
                         te ca pāpesu kammesu        abhiṇhamupadissare
      |306.564| diṭṭheva dhamme gārayhā    samparāye ca duggati.
                         Na ne jāti nivāreti          duggaccā 5- garahāya vā.
      |306.565| Na jaccā vasalo hoti         na jaccā hoti brāhmaṇo
                         kammunā vasalo hoti         kammunā hoti brāhmaṇoti.



             The Pali Tipitaka in Roman Character Volume 25 page 349-352. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=306&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=306&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=306&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=306&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=306              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4276              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4276              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :