ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
           Suttanipāte tatiyassa mahāvaggassa navamaṃ vāseṭṭhasuttaṃ
     [381]  9  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  icchānaṅgale
viharati   icchānaṅgalavanasaṇḍe   .   tena   kho  pana  samayena  sambahulā
abhiññātā     1-     brāhmaṇamahāsālā    icchānaṅgale    paṭivasanti
seyyathīdaṃ    caṅkī    brāhmaṇo    tārukkho   brāhmaṇo   pokkharasāti
brāhmaṇo     jāṇussoṇi    brāhmaṇo    todeyyabrāhmaṇo    aññe
ca abhiññātā brāhmaṇamahāsālā.
     {381.1}  Atha  kho  vāseṭṭhabhāradvājānaṃ  māṇavānaṃ jaṅghāvihāraṃ
anucaṅkamantānaṃ    anuvicarantānaṃ    2-   ayamantarākathā   udapādi   kathaṃ
bho   brāhmaṇo   hotīti   .   [3]-  bhāradvājo  māṇavo  evamāha
yato  kho  bho  ubhato  sujāto  [4]- mātito ca pitito ca saṃsuddhagahaṇiko
yāva    sattamā    pitāmahayugā    akkhitto   anupakuṭṭho   jātivādena
ettāvatā    bho    brāhmaṇo    hotīti   .   vāseṭṭho   māṇavo
evamāha  yato  kho  bho  sīlavā  ca  hoti  vattasampanno ca ettāvatā
kho bho brāhmaṇo hotīti.
     {381.2}  Neva  kho  asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ
saññāpetuṃ  na  pana  asakkhi  5-  vāseṭṭho  māṇavo  bhāradvājaṃ  māṇavaṃ
saññāpetuṃ   .   atha   kho   vāseṭṭho   māṇavo   bhāradvājaṃ  māṇavaṃ
āmantesi   ayaṃ   [6]-   bho  bhāradvāja  samaṇo  gotamo  sakyaputto
@Footnote: 1 Ma. Yu. sabbatthavāre āmeṇḍitaṃ .  2 Yu. anucaṅkamamānānaṃ anuvicaramānānaṃ.
@3 Po. Ma. taṃ. 4 Ma. Yu. hoti .  5 Po. na pana sakkhi. 6 Ma. Yu. kho.
Sakyakulā    pabbajito    icchānaṅgale    viharati    icchānaṅgalavanasaṇḍe
taṃ   kho   pana   bhavantaṃ  gotamaṃ  evaṃ  kalyāṇo  kittisaddo  abbhuggato
itipi   so  bhagavā  .pe.  buddho  bhagavāti  āyāma  [1]-  bhāradvāja
yena    samaṇo    gotamo    tenupasaṅkamissāma   upasaṅkamitvā   [2]-
etamatthaṃ    pucchissāma    yathā   no   samaṇo   gotamo   byākarissati
tathā   naṃ   dhāressāmāti   .  evaṃ  bhoti  kho  bhāradvājo  māṇavo
vāseṭṭhassa māṇavassa paccassosi.
     {381.3}   Atha   kho   vāseṭṭhabhāradvājamāṇavā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinno
kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi
     [382] |382.1021| Anuññātapaṭiññātā   tevijjā mayamassu bho
                          ahaṃ pokkharasātissa           tārukkhassāya māṇavo.
     |382.1022| Tevijjānaṃ yadakkhātaṃ         tatra kevalinosmase
                          padakasmā veyyākaraṇā ca 3- jappe ācariyasādisā.
     |382.1023| Tesanno jātivādamhi       vivādo atthi gotama
                          jātiyā brāhmaṇo hoti   bhāradvājo iti bhāsati
                          ahañca kammunā brūhi       evaṃ jānāhi cakkhuma.
     |382.1024| Te na sakkoma saññātuṃ 4- aññamaññaṃ mayaṃ ubho
                          bhavantaṃ puṭṭhumāgamhā       sambuddhaṃ iti vissutaṃ.
@Footnote: 1 Ma. Yu. bho .  2 Ma. Yu. samaṇaṃ gotamaṃ .  3 Ma. Yu. casaddo natthi. 4 Ma.
@saññāpetuṃ.
     |382.1025| Candaṃ yathā khayātītaṃ         pecca pañjalikā janā
                          vandamānā namassanti     evaṃ lokasmi gotama.
     |382.1026| Cakkhuṃ loke samuppannaṃ     mayaṃ pucchāma gotamaṃ
                          jātito brāhmaṇo hoti  udāhu bhavati kammunā
                          ajānataṃ no pabrūhi          yathā jānemu brāhmaṇaṃ.
     |382.1027| Tesaṃ vohaṃ byakkhissaṃ
                          (vāseṭṭhāti bhagavā)         anupubbaṃ yathātathaṃ
                          jātivibhaṅgaṃ pāṇānaṃ         aññamaññā hi jātiyo.
     |382.1028| Tiṇarukkhepi jānātha         na cāpi paṭijānare
                          liṅgaṃ jātimayaṃ tesaṃ           aññamaññā hi jātiyo.
     |382.1029| Tato kīṭe paṭaṅge ca        yāva kunthakipillike
                          liṅgaṃ jātimayaṃ tesaṃ           aññamaññā hi jātiyo.
     |382.1030| Catuppadepi jānātha 1-    khuddake ca mahallake
                          liṅgaṃ jātimayaṃ tesaṃ            aññamaññā hi jātiyo.
     |382.1031| Pādūdarepi jānātha         urage dīghapiṭṭhike
                          liṅgaṃ jātimayaṃ tesaṃ           aññamaññā hi jātiyo.
     |382.1032| Tato macchepi jānātha      udake 2- vārigocare
                          liṅgaṃ jātimayaṃ tesaṃ           aññamaññā hi jātiyo.
     |382.1033| Tato pakkhīpi jānātha       pattayāne vihaṅgame
                          liṅgaṃ jātimayaṃ tesaṃ           aññamaññā hi jātiyo.
@Footnote: 1 Po. catuppade vijānātha .  2 Ma. Yu. odake.
     |382.1034| Yathā etāsu jātīsu         liṅgaṃ jātimayaṃ puthu
                          evaṃ natthi manussesu         liṅgaṃ jātimayaṃ puthu.
     |382.1035| Na kesehi na sīsehi 1-      na kaṇṇehi na akkhihi
                          na mukhena na nāsāya          na oṭṭhehi bhamūhi vā
     |382.1036| na gīvāya na aṃsehi           na udarena na piṭṭhiyā
                          na soṇiyā na urasā         na sambādhā na methunā 2-
     |382.1037| na hatthehi na pādehi       na aṅgulīhi nakhehi vā
                          na jaṅghāhi na ūrūhi           na vaṇṇena sarena vā
                          liṅgaṃ jātimayaṃ neva            yathā aññāsu jātisu.
     |382.1038| Paccattaṃ sasarīresu 3-       manussesvetaṃ na vijjati
                          vokārañca manussesu        samaññāya pavuccati.
     |382.1039| Yo hi koci manussesu        gorakkhaṃ upajīvati
                          evaṃ vāseṭṭha jānāhi       kassako so na brāhmaṇo.
     |382.1040| Yo hi koci manussesu       puthusippena jīvati
                          evaṃ vāseṭṭha jānāhi       sippiko so na brāhmaṇo.
     |382.1041| Yo hi koci manussesu        vohāraṃ upajīvati
                          evaṃ vāseṭṭha jānāhi       vāṇijo so na brāhmaṇo.
     |382.1042| Yo hi koci manussesu        parapessena jīvati
                          evaṃ vāseṭṭha jānāhi       pessiko so na brāhmaṇo.
     |382.1043| Yo hi koci manussesu       adinnaṃ upajīvati
@Footnote: 1 Ma. Yu. sīsena .   2 Po. Ma. Yu. na sambādhe na methune .  3 Po. Ma.
@paccattañca sarīresu.
                          Evaṃ vāseṭṭha jānāhi       coro eso na brāhmaṇo.
     |382.1044| Yo hi koci manussesu        issatthaṃ upajīvati
                          evaṃ vāseṭṭha jānāhi       yodhājīvo 1- na brāhmaṇo.
     |382.1045| Yo hi koci manussesu        porohiccena jīvati
                          evaṃ vāseṭṭha jānāhi       yājako so na brāhmaṇo.
     |382.1046| Yo hi koci manussesu        gāmaṃ raṭṭhañca bhuñjati
                          evaṃ vāseṭṭha jānāhi       rājā eso na brāhmaṇo.
     |382.1047| Na cāhaṃ brāhmaṇaṃ brūmi   yonijaṃ mattikasambhavaṃ
                          bhovādi nāma so hoti       sa ve hoti sakiñcano
                          akiñcanaṃ anādānaṃ          tamahaṃ brūmi brāhmaṇaṃ.
     |382.1048| Sabbaṃ saṃyojanaṃ chetvā      yo ve naparitassati
                          saṅgātigaṃ 2- visaṃyuttaṃ       tamahaṃ brūmi brāhmaṇaṃ.
     |382.1049| Chetvā naddhiṃ varattañca    sandhānaṃ sahanukkamaṃ
                          ukkhittapalighaṃ buddhaṃ         tamahaṃ brūmi brāhmaṇaṃ.
     |382.1050| Akkosaṃ vadhabandhañca       aduṭṭho yo titikkhati
                          khantī balānīkaṃ                 tamahaṃ brūmi brāhmaṇaṃ.
     |382.1051| Akkodhanaṃ vattavantaṃ        sīlavantaṃ anussadaṃ
                          dantaṃ antimasārīraṃ           tamahaṃ brūmi brāhmaṇaṃ.
     |382.1052| Vārī pokkharapatteva         āraggeriva sāsapo
                          yo na limpati kāmesu        tamahaṃ brūmi brāhmaṇaṃ.
@Footnote: 1 Po. yodhoti so .. .  2 Po. saṅgātitaṃ.
     |382.1053| Yo dukkhassa pajānāti     idheva khayamattano
                          pannabhāraṃ visaṃyuttaṃ           tamahaṃ brūmi brāhmaṇaṃ.
     |382.1054| Gambhīrapaññaṃ medhāviṃ       maggāmaggassa kovidaṃ
                          uttamatthaṃ anuppattaṃ       tamahaṃ brūmi brāhmaṇaṃ.
     |382.1055| Asaṃsaṭṭhaṃ gahaṭṭhehi          anāgārehi cūbhayaṃ
                          anokasāriṃ appicchaṃ         tamahaṃ brūmi brāhmaṇaṃ.
     |382.1056| Nidhāya daṇḍaṃ bhūtesu        tasesu thāvaresu ca
                          yo na hanti na ghāteti      tamahaṃ brūmi brāhmaṇaṃ.
     |382.1057| Aviruddhaṃ viruddhesu            attadaṇḍesu nibbutaṃ
                          sādānesu anādānaṃ        tamahaṃ  brūmi brāhmaṇaṃ.
     |382.1058| Yassa rāgo ca doso ca      māno makkho ca pātito 1-
                          sāsaporiva āraggā         tamahaṃ brūmi brāhmaṇaṃ.
     |382.1059| Akakkasaṃ viññāpaniṃ        giraṃ saccaṃ udīraye
                          yāya nābhisaje kiñci 2-    tamahaṃ brūmi brāhmaṇaṃ.
     |382.1060| Yo 3- ca dīghañca rassaṃ vā   aṇuṃthūlaṃ subhāsubhaṃ
                          loke adinnaṃ nādiyati      tamahaṃ brūmi brāhmaṇaṃ.
     |382.1061| Āsā yassa na vijjanti    asmiṃ loke paramhi ca
                          nirāsayaṃ 4- visaṃyuttaṃ         tamahaṃ brūmi brāhmaṇaṃ.
     |382.1062| Yassālayā na vijjanti     aññāya akathaṅkathī
                          amatogadhaṃ anuppattaṃ        tamahaṃ brūmi brāhmaṇaṃ.
@Footnote: 1 Po. ohito. 2 Po. taṃpi. 3 Ma. yodha dīghaṃ va. 4 Po. Ma. nirāsāsaṃ.
     |382.1063| Yo 1- ca puññañca pāpañca   ubho saṅgaṃ upaccagā
                          asokaṃ virajaṃ suddhaṃ          tamahaṃ brūmi brāhmaṇaṃ.
     |382.1064| Candaṃva vimalaṃ suddhaṃ           vippasannamanāvilaṃ
                          nandibhavaparikkhīṇaṃ            tamahaṃ brūmi brāhmaṇaṃ.
     |382.1065| Yo imaṃ 2- palipathaṃ duggaṃ  saṃsāraṃ mohamaccagā
                          tiṇṇo pāragato jhāyī    anejo akathaṅkathī
                          anupādāya nibbuto        tamahaṃ brūmi brāhmaṇaṃ.
     |382.1066| Yodha kāme pahantvāna    anāgāro paribbaje
                          kāmarāgaparikkhīṇaṃ            tamahaṃ brūmi brāhmaṇaṃ.
     |382.1067| Yodha taṇhaṃ pahantvāna   anāgāro paribbaje
                          taṇhābhavaparikkhīṇaṃ          tamahaṃ brūmi brāhmaṇaṃ.
     |382.1068| Hitvā mānusakaṃ yogaṃ       dibbaṃ yogaṃ upaccagā
                          sabbayogavisaṃyuttaṃ           tamahaṃ brūmi brāhmaṇaṃ.
     |382.1069| Hitvā ratiñca aratiñca    sītibhūtaṃ nirūpadhiṃ
                          sabbalokābhibhuṃ vīraṃ           tamahaṃ brūmi brāhmaṇaṃ.
     |382.1070| Cutiṃ yo vedi sattānaṃ       upapattiñca sabbaso
                          asattaṃ sugataṃ buddhaṃ           tamahaṃ brūmi brāhmaṇaṃ.
     |382.1071| Yassa gatiṃ na jānanti       devā gandhabbamānusā
                          khīṇāsavaṃ arahantaṃ             tamahaṃ brūmi brāhmaṇaṃ.
     |382.1072| Yassa pure ca pacchā ca      majjhe ca natthi kiñcanaṃ
@Footnote: 1 Ma. Yu. yodha .  2 Ma. yomaṃ.
                          Akiñcanaṃ anādānaṃ         tamahaṃ brūmi brāhmaṇaṃ.
     |382.1073| Usabhaṃ pavaraṃ dhīraṃ                mahesiṃ vijitāvinaṃ
                          anejaṃ nhātakaṃ buddhaṃ        tamahaṃ brūmi brāhmaṇaṃ.
     |382.1074| Pubbenivāsaṃ yo vedi       saggāpāyañca passati
                          atho jātikkhayaṃ patto       tamahaṃ brūmi brāhmaṇaṃ.
     |382.1075| Samaññā hesā lokasmiṃ  nāmagottaṃ pakappitaṃ
                          sammuccā samudāgataṃ        tattha tattha pakappitaṃ.
     |382.1076| Dīgharattamanusayitaṃ            diṭṭhigatamajānataṃ
                          ajānantā no pabrūhanti 1-  jātiyā hoti brāhmaṇo.
     |382.1077| Na jaccā brāhmaṇo hoti      na jaccā hoti abrāhmaṇo
                          kammunā 2- brāhmaṇo hoti  kammunā hoti abrāhmaṇo.
     |382.1078| Kassako kammunā hoti     sippiko hoti kammunā
                          vāṇijo kammunā hoti      pessiko hoti kammunā
     |382.1079| coropi kammunā hoti      yodhājīvopi kammunā
                          yājako kammunā hoti       rājāpi hoti kammunā.
     |382.1080| Evametaṃ yathābhūtaṃ            kammaṃ passanti paṇḍitā
                          paṭiccasamuppādadassā    kammavipākakovidā.
     |382.1081| Kammunā vattatī loko     kammunā vattatī pajā
                          kammanibandhanā sattā     rathassāṇīva yāyato.
     |382.1082| Tapena brahmacariyena       saññamena damena ca
@Footnote: 1 Po. ajānanto nāma brahti .  Ma. Yu. pabrūvanti .  2 Yu. sabbatthavāresu
@kammanāti dissati.
                          Etena brāhmaṇo hoti   etaṃ brāhmaṇamuttamaṃ
     |382.1083| tīhi vijjāhi sampanno     santo khīṇapunabbhavo
                          evaṃ vāseṭṭha jānāhi       brahmā sakko vijānatanti.
     [383]   Evaṃ   vutte   vāseṭṭhabhāradvājā   māṇavā  bhagavantaṃ
etadavocuṃ    abhikkantaṃ   bho   gotama   .pe.   upāsake   no   bhavaṃ
gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti 1-.
                                       Vāseṭṭhasuttaṃ navamaṃ.
                                              -----------



             The Pali Tipitaka in Roman Character Volume 25 page 450-458. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=381&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=381&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=381&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=381&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=381              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6541              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :