ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [415] |415.1252| 8 Idheva suddhī iti vādayanti
                         nāññesu dhammesu visuddhimāhu
                         yaṃ nissitā tattha subhaṃ vadānā
                         paccekasaccesu puthū niviṭṭhā.
   |415.1253| Te vādakāmā parisaṃ vigayha
                          bālaṃ dahantī mithu aññamaññaṃ
                          vadanti te aññasitā kathojjaṃ
                          pasaṃsakāmā kusalā vadānā.
   |415.1254| Yutto kathāyaṃ parisāya majjhe
                          pasaṃsamicchaṃ vinighāti hoti
                          apāhatasmiṃ pana maṅku hoti
                          nindāya so kuppati randhamesī.
   |415.1255| Yamassa vādaṃ parihīnamāhu
                          apāhataṃ pañhavimaṃsakāse
                          paridevati socati hīnavādo
                          upaccagā manti anutthunāti.
   |415.1256| Ete vivādā samaṇesu jātā
                          etesu ugghāti nigghāti hoti

--------------------------------------------------------------------------------------------- page496.

Etampi disvā virame kathojjaṃ na haññadatthatthi pasaṃsalābhā. |415.1257| Pasaṃsito vā pana tattha hoti akkhāya vādaṃ parisāya majjhe so hassatī uṇṇamaticca 1- tena pappuyya taṃ attha yathā mano ahu 2-. |415.1258| Yā uṇṇatī sāssa vighātabhūmi mānātimānaṃ vadate paneso etampi disvā virame kathojjaṃ 3- na tena suddhiṃ kusalā vadanti. |415.1259| Sūro yathā rājakhādāya puṭṭho abhigajjameti paṭisūramicchaṃ yeneva so tena palehi sūra 4- pubbeva natthī yadidaṃ yudhāya. |415.1260| Ye diṭṭhimuggayha vivādayanti idameva saccanti ca vādayanti 5- te tvaṃ vadassu na hi tedha atthi vādamhi jāte paṭisenikattā. |415.1261| Visenikatvā pana ye caranti diṭṭhīhi diṭṭhiṃ avirujjhamānā @Footnote: 1 Ma. uṇṇamatī ca. 2 Po. manohu. 3 Po. Ma. Yu. etaṃ pi disvā na vivādayetha. @4 Po. sūraṃ. 5 Po. saccanti pavādayanti.

--------------------------------------------------------------------------------------------- page497.

Tesu tvaṃ kiṃ labhetho pasūra yesīdha natthī paramuggahītaṃ. |415.1262| Atha tvaṃ pavitakkamāgamā manasā diṭṭhigatāni cintayanto dhonena yugaṃ samāgamā na hi tvaṃ sakkhasi sampayātaveti. Pasūrasuttaṃ aṭṭhamaṃ. ------------ Suttanipāte catutthassa aṭṭhakavaggassa navamaṃ māgandiyasuttaṃ


             The Pali Tipitaka in Roman Character Volume 25 page 495-497. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=415&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=415&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=415&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=415&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=415              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8428              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8428              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :