ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [32] |32.300| 4 Latā ca sajjā pavarā ca devatā
                 acchimutīrājavarassa sirīmato
                 sutā ca rañño vessavaṇṇassa dhītā
                 rājī matī dhammaguṇehi sobhitā 1-
      |32.301| pañcettha nāriyo agamaṃsu nhāyituṃ
                 sītodakaṃ uppaliniṃ sivaṃ nadiṃ
@Footnote: 1 Po. Ma. sobhatha.
                 Tā tattha nhāyitvā ramitvā devatā
                 naccitvā gāyitvā sutālataṃ bravi
      |32.302| pucchāmi taṃ uppalamāladhārini
                 āveḷini kāñcanasannibhattace
                 pītarattāmbakkhi nabheva sobhaṇe
                 dīghāyukī kena kato yaso tava
      |32.303| kenāsi bhadde patino piyatarā
                 visiṭṭhakalyāṇitarassa rūpato
                 padakkhiṇā naccagītavādite
                 ācikkha no tvaṃ naranāri pucchitāti.
      |32.304| Ahaṃ manussesu manussabhūtā
                 uḷārabhoge kule suṇisā ahosiṃ
                 akkodhanā bhattu vasānuvattinī
                 appamattā uposathe
      |32.305| manussabhūtā daharā apāvikā
                 pasannacittā patimābhirādhayiṃ
                 sadevaraṃ sassuraṃ sadāsakaṃ
                 abhirādhayiṃ tamhi kato yaso mama
      |32.306| sāhaṃ tena kusalena kammunā
                 catubbhi ṭhānesu visesamajjhagā
                 Āyuñca vaṇṇañca sukhaṃ balañca
                 khiddaṃ ratiṃ paccanubhomanappakaṃ
      |32.307| sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā
                 yaṃ no āpucchimha 1- akittayino
                 patino kiramhākaṃ visiṭṭhā nārinaṃ
                 gatī ca nesaṃ pavarā ca devatā
      |32.308| patīsu dhammaṃ paricarāma sabbā
                 patibbatā yathābhavanti itthiyo
                 patīsu dhammaṃ paricarāma sabbā
                 lacchāmase bhāsati yaṃ ayaṃ latā
      |32.309| sīho yathā pabbatasānugocaro
                 mahindharaṃ pabbatamāvasitvā
                 pasayha gantvā itare catuppade
                 khudde mige khādati maṃsabhojano
      |32.310| tatheva saddhā idha ariyasāvikā
                 bhattāraṃ nissāya patiṃ anubbatā
                 kodhaṃ vadhitvā anubhuyya maccheraṃ
                 saggamhi sā modati dhammacārinīti.
                     Latāvimānaṃ catutthaṃ.
     [33] |33.311| 5 Sattatantiṃ sumadhuraṃ  rāmaṇeyyaṃ avācayiṃ
@Footnote: 1 Po. Ma. Yu. apucachimha.
          Somaṃ raṅgamhi avheti                  saraṇaṃ me hohi kosiyāti.
      |33.312| Ahaṃ te saraṇaṃ homi         ahamācariyapūjako
          na taṃ jahissati sisso                   sissamācariya jessasīti.
      |33.313| Abhikkantena vaṇṇena    yā tvaṃ tiṭṭhasi devate
          obhāsentī disā sabbā             osadhī viya tārakā
      |33.314| kena tetādiso vaṇṇo   kena te idhamijjhati
          uppajjanti ca te bhogā              ye keci manaso piyā
      |33.315| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.316| Sā devatā attamanā     moggallānena pucchitā
                 pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
      |33.317| vatthuttamadāyikā nāri
                 pavarā hoti naresu nārīsu
                 evaṃ piyarūpadāyikā manāpaṃ
                 dibbaṃ sā labhate upecca ṭhānaṃ
      |33.318| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 Passa puññānaṃ vipākaṃ
      |33.319| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
Itaraṃ caturavimānaṃ yathā vatthadāyikavimānaṃ tathā vitthāretabbaṃ.
      |33.320| (1) Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.321| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.322| pupphuttamadāyikā nārī
                 pavarā hoti naresu nārīsu
                 evaṃ piyarūpadāyikā manāpaṃ
                 dibbaṃ sā labhate upecca ṭhānaṃ
      |33.323| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.324| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                      ------------
      |33.325| (2) Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          ... Pe ...           osadhī viya tārakā
      |33.326| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.327| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.328| gandhuttamadāyikā nārī
                 pavarā hoti naresu nārīsu
                 evaṃ piyarūpadāyikā manāpaṃ
                 dibbaṃ sā labhate upecca ṭhānaṃ
      |33.329| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.330| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                     ------------
      |33.331| (3) Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          obhāsentī disā sabbā    osadhī viya tārakā
      |33.332| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.333| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.334| phaluttamadāyikā nārī
                 pavarā hoti naresu nārīsu
                 evaṃ piyarūpadāyikā manāpaṃ
                 dibbaṃ sā labhate upecca ṭhānaṃ
      |33.335| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.336| tena metādiso vaṇṇo        ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                     ------------
      |33.337| (4) Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          obhāsentī disā sabbā    osadhī viya tārakā
      |33.338| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.339| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.340| rasuttamadāyikā nārī
                 Pavarā hoti naresu nārīsu
                 evaṃ piyarūpadāyikā manāpaṃ
                 dibbaṃ sā labhate upecca ṭhānaṃ
      |33.341| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.342| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                    --------------
      |33.343| Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          ... Pe ...           osadhī viya tārakā
      |33.344| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.345| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.346| gandhapañcaṅgulikaṃ ahamadāsiṃ
                 kassapassa bhagavato thūpasmiṃ
      |33.347| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 Accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
               |33.348| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
     Itaraṃ    caturavimānaṃ    yathā    gandhapañcaṅgulikaṃ    vimānaṃ    tathā
vitthāretabbaṃ.
      |33.349| (1) Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.350| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.351| bhikkhū cāhaṃ bhikkhuniyo ca
                 addasāmi panthapaṭipanne
                 tesāhaṃ dhammaṃ sutvāna
                 ekūposathaṃ upavasissaṃ
      |33.352| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.353| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
      |33.354| (2) Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.355| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.356| udake ṭhitā udakaṃ adāsiṃ
                 bhikkhuno cittena vippasannena
      |33.357| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.358| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                   ----------------
      |33.359| (3) Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.360| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.361| sassuñcāhaṃ sassure ca
                 caṇḍike kodhane ca pharuse ca
                 anussuyyikā upaṭṭhāsiṃ
                 Appamattā sakena sīlena
      |33.362| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.363| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                   -----------------
      |33.364| (4) Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.365| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kasmassidaṃ phalaṃ
      |33.366| parakammakārinī 1- āsiṃ
                 atthenātanditā dāsī
                 akkodhanā anatimānī 2-
                 saṃvibhāginī sakassa bhāgassa
      |33.367| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
@Footnote: 1 Po. Ma. parakammakārī. yu parakammakāri .  2 Ma. nātimāninī.
                 Passa puññānaṃ vipākaṃ
      |33.368| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                    -----------------
      |33.369| Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          ... Pe ...           osadhī viya tārakā
      |33.370| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.371| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.372| khīrodanamahaṃ adāsiṃ
                 bhikkhuno piṇḍāya carantassa
      |33.373| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.374| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
      Tesu pañcavīsativimānaṃ yathā khīrodanadāyikāvimānaṃ tathā vitthāretabbaṃ.
      |33.375| Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.376| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
     |33.377|   (1) phāṇitaṃ              ahamadāsiṃ
     |33.378|  (2) ucchukhaṇḍikaṃ           ... Pe ...
     |33.379|  (3) Timbarūsakaṃ
     |33.380|   (4) kakkārukaṃ 1-
     |33.381|   (5) eḷālukaṃ
     |33.382|  (6) vallīpakkaṃ 2-
     |33.383|    (7) phārūsakaṃ
     |33.384|    (8) hatthappatāpakaṃ
     |33.385|    (9) sākamuṭṭhiṃ
     |33.386|  (10) pupphakamuṭṭhiṃ
     |33.387|  (11) mūlakaṃ
     |33.388|   (12) nimbamuṭṭhiṃ
     |33.389|  (13) ambakañjikaṃ
     |33.390|   (14) doṇinimmujjanaṃ 3-
     |33.391|   (15) kāyabandhanaṃ
     |33.392|   (16) aṃsabandhakaṃ 4-
@Footnote: 1 Ma. Yu. kakkārikaṃ .  2 Ma. Yu. valliphalaṃ .  3 ma ... nimmajjaniṃ .  4 Po. Ma.
@aṃsabaddhakaṃ. Yu. aṃsavaṭṭakaṃ.
     |33.393|   (17) Ayogapattaṃ
     |33.394|    (18) vidhūpanaṃ
     |33.395|   (19) tālapaṇṇaṃ 1-
     |33.396|   (20) morahatthaṃ
     |33.397|  (21) chattaṃ
     |33.398|    (22) upāhanaṃ
     |33.399|  (23) pūvaṃ
     |33.400|   (24) modakaṃ
     |33.401|   (25) sakkhaliṃ 2-
                 bhikkhuno piṇḍāya carantassa
      |33.402| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.403| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
      |33.404| Svāgataṃ vata me ajja       suppabhātaṃ suhuṭṭhitaṃ
                    yaṃ addasaṃ devatāyo          accharā kāmavaṇṇiniyo
      |33.405| tāsāhaṃ dhammaṃ sutvāna   kāhāmi kusalaṃ bahuṃ
                    dānena samacariyāya          saṃyamena damena ca
                    sāhaṃ tattha gamissāmi        yattha gantvā na socareti.
                     Guttilavimānaṃ pañcamaṃ.
@Footnote: 1 Ma. Yu. tālavaṇṭhaṃ .  2 Ma. sakkhalikaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 45-58. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=32&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=32&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=32&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=32&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=32              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3158              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3158              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :