ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [364] |364.480| 4 Disvā pāsādachāyāyaṃ    caṅkamantaṃ naruttamaṃ
                           tattha naṃ upasaṅkamma           vandissaṃ purisuttamaṃ.
        |364.481| Ekaṃsaṃ cīvaraṃ katvā              saṅgharitvāna 1- pāṇiyo
                           anucaṅkamissaṃ virajaṃ              sabbasattānamuttamaṃ.
        |364.482| Tato pañhe āpucchi maṃ      pañhānaṃ kovido vidū
                           acchambhī ca abhīto ca           byākāsiṃ satthuno ahaṃ.
        |364.483| Vissajjitesu pañhesu         anumodi tathāgato
                           bhikkhusaṅghaṃ viloketvā         imamatthaṃ abhāsatha.
        |364.484| Lābhā aṅgamagadhānaṃ           yesāyaṃ paribhuñjati
                           cīvaraṃ piṇḍapātañca           paccayaṃ sayanāsanaṃ.
                           Paccuṭṭhānañca sāmaciṃ       tesaṃ lābhāti cābravi.
        |364.485| Ajjatagge 2- maṃ sopāka    dassanāyopasaṅkama
@Footnote: 1 Ma. Yu. saṃharitvāna .    2 Yu. ajjadagge.
                           Esā ceva te sopāka         bhavatu upasampadā.
        |364.486| Jātiyā sattavassohaṃ          laddhāna upasampadaṃ
                           dhāremi antimaṃ dehaṃ            aho dhammasudhammatāti.
                                                Sopāko thero.
     [365] |365.487| 5 Sare hatthehi bhañjitvā   katvāna kuṭimacchisaṃ
                           tena me sarabhaṅgoti              nāmaṃ sammatiyā 1- ahu.
        |365.488| Na mayhaṃ kappate ajja         sare hatthehi bhañjituṃ
                           sikkhāpadā no paññattā   gotamena yasassinā.
        |365.489| Sakalaṃ samattaṃ rogaṃ               sarabhaṅgo nāddasaṃ pubbe
                           soyaṃ rogo diṭṭho               vacanakarenātidevassa.
             |365.490| Yeneva maggena gato vipassī
                                yeneva maggena sikhī ca vessabhū
                                kakusandhakonāgamano ca kassapo
                                tenañjasena agamāsi gotamo.
        |365.491| Vītataṇhā anādānā         satta buddhā khayogadhā
                           yehayaṃ desito dhammo           dhammabhūtehi tādihi
        |365.492| cattāri ariyasaccāni           anukampāya pāṇinaṃ
                           dukkhaṃ samudayo maggo           nirodho dukkhasaṅkhayo.
        |365.493| Yasmiṃ nivattate 2- dukkhaṃ      saṃsārasmiṃ anantakaṃ
@Footnote: 1 Ma. Yu. sammutiyā .      2 Yu. nibbattate.
                           Bhedā imassa kāyassa          jivitassa ca saṅkhayā
                           añño punabbhavo natthi       suvimuttomhi sabbadhīti.
                                                   Sarabhaṅgo thero.
                                                     Uddānaṃ
                           sundarasamuddo thero         thero lakuṇṭabhaddiyo
                           bhaddo thero ca sopāko     sarabhaṅgo mahāisi
                           sattake pañcakā therā      gāthāyo pañcatiṃsatīti.
                                         Sattakanipāto niṭṭhito.
                                               ---------------



             The Pali Tipitaka in Roman Character Volume 26 page 339-341. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=364&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=364&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=364&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=364&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=364              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3461              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3461              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :