ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [468] |468.270| 2 Samaṇāti bhoti maṃ 1- vipassi   samaṇāti paṭibujjhasi
                       samaṇānameva kittesi        samaṇī nūna bhavissasi.
    |468.271| Vipulaṃ annañca pānañca   samaṇānaṃ pavecchasi
                        rohiṇi dāni pucchāmi       kena te samaṇā piyā.
    |468.272| Akammakāmā alasā         paradattūpajīvino 2-
                        āsaṃsukā sādhukāmā       kena te samaṇā piyā.
    |468.273| Cirassaṃ vata maṃ tāta            samaṇānaṃ paripucchasi
                       tesante kittayissāmi       paññāsīlaparakkamaṃ.
    |468.274| Kammakāmā analasā         kammaseṭṭhassa kārakā
                       rāgadosaṃ pajahanti            tena me samaṇā piyā.
    |468.275| Tīṇi pāpassa mūlāni        dhunanti sucikārino
                       sabbapāpaṃ pahīnesaṃ          tena me samaṇā piyā.
    |468.276| Kāyakammaṃ suci nesaṃ           vacīkammañca tādisaṃ
                       manokammaṃ suci nesaṃ           tena me samaṇā piyā.
    |468.277| Vimalā saṅkhamuttāva          suddhā santarabāhirā
                   puṇṇā sukkehi dhammehi 3-  tena me samaṇā piyā.
    |468.278| Bahussutā dhammadharā         ariyā dhammajīvino
                      atthaṃ dhammañca desenti     tena me samaṇā piyā.
@Footnote: 1 Ma. bhoti supi .   2 Po. Yu. paradatto ... .   3 Ma. Yu. sukkāna dhammānaṃ.
    |468.279| Bahussutā dhammadharā         ariyā dhammajīvino
                       ekaggacittā satimanto    tena me samaṇā piyā.
    |468.280| Dūraṅgamā satimanto          mantabhāṇī anuddhatā
                       dukkhassantaṃ pajānanti      tena me samaṇā piyā.
    |468.281| Yamhā gāmā pakkamanti   na vilokenti kiñcanaṃ
                       anapekkhāva gacchanti        tena me samaṇā piyā.
    |468.282| Na te saṃ koṭṭhe osenti 1-   na kumbhiṃ na kaḷopiyaṃ
                       pariniṭṭhitamesānā           tena me samaṇā piyā.
    |468.283| Na te hiraññaṃ gaṇhanti    na suvaṇṇaṃ na rūpiyaṃ
                       paccuppannena yāpenti   tena me samaṇā piyā.
    |468.284| Nānākulā pabbajitā       nānājanapadehi ca
                       aññamaññaṃ piyāyanti    tena me samaṇā piyā.
    |468.285| Atthāya vata no bhoti        kule jātāsi rohiṇi 2-
                       saddhā buddhe ca dhamme ca    saṅghe ca tibbagāravā.
    |468.286| Tuvaṃ hetaṃ pajānāsi            puññakkhettaṃ anuttaraṃ
                       amhaṃpi ete samaṇā         paṭiggaṇhanti dakkhiṇaṃ
    |468.287| patiṭṭhito hettha yañño    vipulo no bhavissati.
                       Sace bhāyasi dukkhassa         sace te dukkhamappiyaṃ
    |468.288| upehi buddhaṃ 3- saraṇaṃ       dhammaṃ saṅghañca tādinaṃ
                       samādiyāhi sīlāni           tante atthāya hehiti.
@Footnote: 1 Po. Ma. openti .  2 Ma. rohiṇī .   3 Ma. upehi saraṇaṃ baddhaṃ.
    |468.289| Upemi buddhaṃ 1- saraṇaṃ       dhammaṃ saṅghañca tādinaṃ
                       samādiyāmi sīlāni           taṃ me atthāya hehiti.
    |468.290| Brahmabandhu pure āsiṃ       so idānimhi brāhmaṇo
                       tevijjo sotthiyo camhi     vedagū camhi nhātako.
                                                  Rohiṇī.



             The Pali Tipitaka in Roman Character Volume 26 page 479-481. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=468&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=468&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=468&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=468&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=468              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5833              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5833              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :