ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                      Pattavaggassa dutiyasikkhāpadaṃ
     [102]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhuniyo   gāmakāvāse   vassaṃ   vutthā  sāvatthiṃ  agamaṃsu  vattasampannā
iriyāpathasampannā  duccolā  1-  lūkhacīvarā  .  upāsakā  tā  bhikkhuniyo
passitvā     imā     bhikkhuniyo     vattasampannā    iriyāpathasampannā
duccolā  lūkhacīvarā  imā  bhikkhuniyo  acchinnā  bhavissantīti  bhikkhunīsaṅghassa
akālacīvaraṃ adaṃsu.
     {102.1}  Thullanandā  bhikkhunī  amhākaṃ  kaṭhinaṃ  atthataṃ  kālacīvaranti
adhiṭṭhahitvā    bhājāpesi   .   upāsakā   tā   bhikkhuniyo   passitvā
etadavocuṃ  apayyāhi  cīvaraṃ  laddhanti  .  na  mayaṃ  āvuso  cīvaraṃ  labhāma
ayyā   thullanandā   amhākaṃ   kaṭhinaṃ   atthataṃ  kālacīvaranti  adhiṭṭhahitvā
bhājāpesīti  .  upāsakā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
ayyā      thullanandā     akālacīvaraṃ     kālacīvaranti     adhiṭṭhahitvā
bhājāpessatīti    .    assosuṃ    kho   bhikkhuniyo   tesaṃ   upāsakānaṃ
ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ   .   yā   tā   bhikkhuniyo
appicchā    .pe.   tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    ayyā    thullanandā    akālacīvaraṃ   kālacīvaranti   adhiṭṭhahitvā
bhājāpessatīti    .    athakho    tā    bhikkhuniyo   bhikkhūnaṃ   etamatthaṃ
ārocesuṃ   .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira
@Footnote: 1 Ma. duccoḷā evaṃ. sabbattha ñātabbaṃ.
Bhikkhave    thullanandā   bhikkhunī   akālacīvaraṃ   kālacīvaranti   adhiṭṭhahitvā
bhājāpetīti  1-  .  saccaṃ  bhagavāti  .  vigarahi buddho bhagavā kathaṃ hi nāma
bhikkhave    thullanandā   bhikkhunī   akālacīvaraṃ   kālacīvaranti   adhiṭṭhahitvā
bhājāpessati   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {102.2}  yā  pana  bhikkhunī  akālacīvaraṃ  kālacīvaranti  adhiṭṭhahitvā
bhājāpeyya nissaggiyaṃ pācittiyanti.
     [103]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .  akālacīvaraṃ  nāma  anatthate
kaṭhine    ekādasamāse    uppannaṃ    atthate    kaṭhine    sattamāse
uppannaṃ    kālepi    ādissa   dinnaṃ   etaṃ   akālacīvaraṃ   nāma  .
Kālacīvaranti   2-   adhiṭṭhahitvā  bhājāpeti  payoge  dukkaṭaṃ  paṭilābhena
nissaggiyaṃ     hoti    nissajjitabbaṃ    saṅghassa    vā    gaṇassa    vā
ekabhikkhuniyā   vā   .   evañca   pana   bhikkhave  nissajjitabbaṃ  .pe.
Idaṃ   me   ayye   akālacīvaraṃ   kālacīvaranti   adhiṭṭhahitvā   bhājāpitaṃ
nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.
Dadeyyunti .pe. Ayyāya dammīti.
     [104]   Akālacīvare   akālacīvarasaññā  kālacīvaranti  adhiṭṭhahitvā
bhājāpeti     nissaggiyaṃ    pācittiyaṃ    .    akālacīvare    vematikā
@Footnote: 1 Ma. Yu. bhājāpesīti. 2 Po. Ma. akālacīvaraṃ kālacīvarantīti ime pāṭhā dissanti.
Kālacīvaranti   adhiṭṭhahitvā   bhājāpeti   nissaggiyaṃ  pācittiyaṃ  .  [1]-
akālacīvare    kālacīvarasaññā    kālacīvaranti   adhiṭṭhahitvā   bhājāpeti
nissaggiyaṃ   pācittiyaṃ   .   [2]-  kālacīvare  akālacīvarasaññā  āpatti
dukkaṭassa    .    kālacīvare    vematikā    āpatti    dukkaṭassa  .
Kālacīvare kālacīvarasaññā anāpatti.
     [105]    Anāpatti    akālacīvaraṃ   akālacīvarasaññā   bhājāpeti
kālacīvaraṃ kālacīvarasaññā bhājāpeti ummattikāya ādikammikāyāti.
                                       --------



             The Pali Tipitaka in Roman Character Volume 3 page 68-70. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=102&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=102&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=102&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=102&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=102              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11138              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11138              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :