Andhakāravaggassa catutthasikkhāpadaṃ
[194] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena thullanandā
bhikkhunī rathiyāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā
santiṭṭhatipi sallapatipi nikaṇṇikaṃpi jappeti dutiyikaṃpi bhikkhuniṃ
uyyojeti . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā rathiyāyapi byūhepi
siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi
nikaṇṇikaṃpi jappissati dutiyikaṃpi bhikkhuniṃ uyyojessatīti .pe.
@Footnote: 1 Ma. Yu. yo koci. 2 dutiyo.
Saccaṃ kira bhikkhave thullanandā bhikkhunī rathiyāyapi byūhepi siṅghāṭakepi
purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikaṃpi
jappeti dutiyikaṃpi bhikkhuniṃ uyyojetīti . saccaṃ bhagavāti . vigarahi
buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī rathiyāyapi
byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi
sallapissatipi nikaṇṇikaṃpi jappissati dutiyikaṃpi bhikkhuniṃ uyyojessati
netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
{194.1} yā pana bhikkhunī rathiyāya vā byūhe vā siṅghāṭake vā
purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ
vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya pācittiyanti.
[195] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ
imasmiṃ atthe adhippetā bhikkhunīti . rathiyā nāma racchā vuccati .
Byūhaṃ nāma yeneva pavisanti teneva nikkhamanti . siṅghāṭako nāma
caccaraṃ vuccati . puriso nāma manussapuriso na yakkho na peto
na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ . saddhinti
ekato . ekenekāti puriso ceva hoti bhikkhunī ca. Santiṭṭheyya
vāti purisassa hatthapāse tiṭṭhati āpatti pācittiyassa .
Sallapeyya vāti purisassa hatthapāse ṭhitā sallapati āpatti
pācittiyassa . nikaṇṇikaṃ vā jappeyyāti purisassa upakaṇṇake
Āroceti āpatti pācittiyassa . dutiyikaṃ vā bhikkhuniṃ uyyojeyyāti
anācāraṃ ācaritukāmā dutiyikaṃ 1- bhikkhuniṃ uyyojeti āpatti
dukkaṭassa . dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti
dukkaṭassa vijahite āpatti pācittiyassa . hatthapāsaṃ vijahitvā
santiṭṭhati vā sallapati vā āpatti dukkaṭassa . yakkhena vā
petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ
santiṭṭhati vā sallapati vā āpatti dukkaṭassa.
[196] Anāpatti yā kāci 2- viññū dutiyā 3- hoti arahopekkhā
aññāvihitā santiṭṭhati vā sallapati vā na anācāraṃ ācaritukāmā
sati karaṇīye dutiyikaṃ bhikkhuniṃ uyyojeti ummattikāya ādikammikāyāti.
--------
The Pali Tipitaka in Roman Character Volume 3 page 116-118.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=194&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=194&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=194&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=3&item=194&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=3&i=194
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11407
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11407
Contents of The Tipitaka Volume 3
http://84000.org/tipitaka/read/?index_3
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com