ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Tuvaṭṭavaggassa navamasikkhāpadaṃ
     [289]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena  bhikkhuniyo  antovassaṃ
cārikaṃ   caranti   .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ
hi   nāma   bhikkhuniyo   antovassaṃ   cārikaṃ   carissanti  haritāni  tiṇāni
sammaddantā    ekindriyaṃ   jīvaṃ   viheṭhentā   bahū   khuddake   pāṇe
saṅghāṭaṃ āpādentāti.
     {289.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhikkhuniyo  antovassaṃ
cārikaṃ  carissantīti  .pe.  saccaṃ  kira  bhikkhave bhikkhuniyo antovassaṃ cārikaṃ
carantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho bhagavā kathaṃ hi nāma bhikkhave
bhikkhuniyo  antovassaṃ  cārikaṃ  carissanti  netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {289.2} yā pana bhikkhunī antovassaṃ cārikaṃ careyya pācittiyanti.
     [290]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   antovassanti   purimaṃ  vā
temāsaṃ  pacchimaṃ  vā  temāsaṃ  avasitvā. Cārikaṃ careyyāti kukkuṭasaṃpāte
Gāme   gāmantare   gāmantare   āpatti   pācittiyassa   .  agāmake
araññe aḍḍhayojane aḍḍhayojane āpatti pācittiyassa.
     [291]   Anāpatti   sattāhakaraṇīyena   gacchati  kenaci  ubbāḷhā
gacchati āpadāsu ummattikāya ādikammikāyāti.
                                -------
                  Tuvaṭṭavaggassa dasamasikkhāpadaṃ
     [292]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  bhikkhuniyo  tattheva rājagahe
vassaṃ   vasanti   tattha   hemantaṃ   tattha   gimhaṃ  .  manussā  ujjhāyanti
khīyanti     vipācenti    āhundarikā    bhikkhunīnaṃ    disā    andhakārā
na   imāsaṃ   disā   pakkhāyantīti   .   assosuṃ   kho  bhikkhuniyo  tesaṃ
manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .   athakho   tā
bhikkhuniyo   bhikkhūnaṃ   etamatthaṃ   ārocesuṃ  .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ.
     {292.1}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ    kathaṃ   katvā   bhikkhū   āmantesi   tenahi   bhikkhave   bhikkhunīnaṃ
sikkhāpadaṃ    paññāpessāmi    dasa    atthavase   paṭicca   saṅghasuṭṭhutāya
.pe.   saddhammaṭṭhitiyā   vinayānuggahāya   .   evañca   pana   bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {292.2}  yā  pana  bhikkhunī  vassaṃ  vutthā  cārikaṃ  na  pakkameyya
antamaso chappañcayojanānipi pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 162-163. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=289&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=289&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=289&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=289&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=289              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :