Ārāmavaggassa catutthasikkhāpadaṃ
[342] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro
brāhmaṇo bhikkhuniyo nimantetvā bhojesi . bhikkhuniyo bhuttāvī
pavāritā ñātikulāni gantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ
ādāya agamaṃsu . athakho so brāhmaṇo paṭivissake etadavoca
bhikkhuniyo mayā ayyā santappitā etha tumhepi santappessāmīti .
Te evamāhaṃsu kiṃ tvaṃ ayya 1- amhe santappessasi yāpi
tayā nimantitā tāpi amhākaṃ gharāni āgantvā ekaccā bhuñjiṃsu
ekaccā piṇḍapātaṃ ādāya agamaṃsūti . athakho so brāhmaṇo
ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhuniyo amhākaṃ
ghare bhuñjitvā aññatra bhuñjissanti na cāhaṃ paṭibalo yāvadatthaṃ
dātunti.
{342.1} Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa
ujjhāyantassa khīyantassa vipācentassa . yā tā bhikkhuniyo
appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi
nāma bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissantīti
.pe. saccaṃ kira bhikkhave bhikkhuniyo bhuttāvī pavāritā aññatra
@Footnote: 1 Ma. Yu. ayyo.
Bhuñjantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi
nāma bhikkhave bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissanti
netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
{342.2} yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ
vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti.
[343] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ
imasmiṃ atthe adhippetā bhikkhunīti . nimantitā nāma pañcannaṃ
bhojanānaṃ aññatarena bhojanena nimantitā . pavāritā nāma āsanaṃ
paññāyati bhojanaṃ paññāyati hatthapāse ṭhitā abhiharati paṭikkhepo
paññāyati . khādanīyaṃ nāma pañca bhojanāni yāguṃ yāmakālikaṃ
sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ
nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ .
Khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa .
Ajjhohāre ajjhohāre āpatti pācittiyassa.
[344] Nimantite 1- nimantitasaññā khādanīyaṃ vā bhojanīyaṃ
vā khādati vā bhuñjati vā āpatti pācittiyassa . nimantite
vematikā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti
pācittiyassa . nimantite animantitasaññā khādanīyaṃ vā bhojanīyaṃ
vā khādati vā bhuñjati vā āpatti pācittiyassa . yāmakālikaṃ
@Footnote: 1 Ma. Yu. nimantite .pe. āpatti pācittiyassāti ime pāṭhā na dissanti.
Sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti āpatti
dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.
[345] Anāpatti animantitā appavāritā yāguṃ pivati
sāmike apaloketvā bhuñjati yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ
sati paccaye paribhuñjati ummattikāya ādikammikāyāti.
--------
The Pali Tipitaka in Roman Character Volume 3 page 186-188.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=342&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=342&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=342&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=3&item=342&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=3&i=342
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11689
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11689
Contents of The Tipitaka Volume 3
http://84000.org/tipitaka/read/?index_3
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com