ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Gabbhinīvaggassa dutiyasikkhāpadaṃ
     [368]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhikkhuniyo pāyantiṃ
vuṭṭhāpenti  .  sā  piṇḍāya  carati  .  manussā  evamāhaṃsu  dethayyāya
bhikkhaṃ  sadutiyā  1-  ayyāti  .  manussā  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhuniyo  pāyantiṃ  vuṭṭhāpessantīti  .  assosuṃ  kho
bhikkhuniyo   tesaṃ   manussānaṃ   ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti vipācenti
kathaṃ   hi   nāma  bhikkhuniyo  pāyantiṃ  vuṭṭhāpessantīti  .pe.  saccaṃ  kira
bhikkhave  bhikkhuniyo  pāyantiṃ  vuṭṭhāpentīti  .  saccaṃ  bhagavāti  .  vigarahi
buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhuniyo  pāyantiṃ vuṭṭhāpessanti
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {368.1} yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya pācittiyanti.
     [369]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  pāyantī  nāma  mātā  vā hoti
dhātī   vā  .  vuṭṭhāpeyyāti  upasampādeyya  .  vuṭṭhāpessāmīti  gaṇaṃ
vā   ācariniṃ   vā   pattaṃ   vā  cīvaraṃ  pariyesati  sīmaṃ  vā  sammannati
āpatti    dukkaṭassa   ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi   dukkaṭā
@Footnote: 1 Ma. Yu. sadutiyikā.
Kammavācāpariyosāne    upajjhāyāya    āpatti    pācittiyassa   gaṇassa
ca ācariniyā ca āpatti dukkaṭassa.
     [370]     Pāyantiyā    pāyantīsaññā    vuṭṭhāpeti    āpatti
pācittiyassa  .  pāyantiyā  vematikā  vuṭṭhāpeti  āpatti  dukkaṭassa .
Pāyantiyā    apāyantīsaññā   vuṭṭhāpeti   anāpatti   .   apāyantiyā
pāyantīsaññā    āpatti    dukkaṭassa    .    apāyantiyā    vematikā
āpatti dukkaṭassa. Apāyantiyā apāyantīsaññā anāpatti.
     [371]   Anāpatti  pāyantiṃ  apāyantīsaññā  vuṭṭhāpeti  apāyantiṃ
apāyantīsaññā vuṭṭhāpeti ummattikāya ādikammikāyāti.
                                ---------



             The Pali Tipitaka in Roman Character Volume 3 page 198-199. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=368&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=368&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=368&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=368&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=368              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11742              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11742              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :