ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Gabbhinīvaggassa dasamasikkhāpadaṃ
     [398]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī  sahajīviniṃ  vuṭṭhāpetvā  neva vūpakāseti 3- na vūpakāsāpeti 4-.
Sāmiko   aggahesi   .   yā   tā   bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   ayyā  thullanandā
sahajīviniṃ    vuṭṭhāpetvā    neva   vūpakāsessati   na   vūpakāsāpessati
sāmiko    aggahesi    sacāyaṃ    bhikkhunī    pakkantā   assa   na   ca
@Footnote: 1 Ma. Yu. upajjhā. 2 Ma. upaṭṭhāpeyya. 3 Ma. Yu. neva vūpakāsesi.
@4 Ma. Yu. na vūpakāsāpesi.
Sāmiko   gaṇheyyāti   .pe.   saccaṃ  kira  bhikkhave  thullanandā  bhikkhunī
sahajīviniṃ  vuṭṭhāpetvā  neva  vūpakāseti  1- na vūpakāsāpeti 2- sāmiko
aggahesīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
bhikkhave   thullanandā  bhikkhunī  sahajīviniṃ  vuṭṭhāpetvā  neva  vūpakāsessati
na   vūpakāsāpessati   sāmiko   aggahesi   netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {398.1}  yā  pana  bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyya
na vūpakāsāpeyya antamaso chappañcayojanānipi pācittiyanti.
     [399]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .  sahajīvinī  nāma  saddhivihārinī
vuccati   .   vuṭṭhāpetvāti   upasampādetvā  .  neva  vūpakāseyyāti
na  sayaṃ  vūpakāseyya  .  na  vūpakāsāpeyyāti  na  aññaṃ  āṇāpeyya.
Neva  vūpakāsessāmi  na  vūpakāsāpessāmi  antamaso  chappañcayojanānipīti
dhuraṃ nikkhittamatte āpatti pācittiyassa.
     [400]   Anāpatti   sati  antarāye  pariyesitvā  dutiyikaṃ  bhikkhuniṃ
na labhati āpadāsu ummattikāya ādikammikāyāti.
                   Gabbhinīvaggo sattamo.
                             --------
@Footnote: 1 Ma. Yu. neva vūpakāsesi. 2 Ma. Yu. na vūpakāsāpesi.
                 Kumārībhūtavaggassa paṭhamasikkhāpadaṃ
     [401]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
ūnavīsativassaṃ   kumārībhūtaṃ   vuṭṭhāpenti   .  tā  akkhamā  honti  sītassa
uṇhassa      jighacchāya     pipāsāya     ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ
duruttānaṃ   durāgatānaṃ   vacanapathānaṃ   uppannānaṃ   sārīrikānaṃ   vedanānaṃ
dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ   asātānaṃ  amanāpānaṃ  pāṇaharānaṃ
anadhivāsakajātikā   honti   .   yā   tā  bhikkhuniyo  appicchā  .pe.
Tā    ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo
ūnavīsativassaṃ   kumārībhūtaṃ   vuṭṭhāpessantīti   .pe.   saccaṃ  kira  bhikkhave
bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpentīti. Saccaṃ bhagavāti.
     {401.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
ūnavīsativassaṃ   kumārībhūtaṃ   vuṭṭhāpessanti  ūnavīsativassā  hi  1-  bhikkhave
kumārībhūtā    akkhamā    hoti   sītassa   uṇhassa   .pe.   pāṇaharānaṃ
anadhivāsakajātikā   hoti  vīsativassā  ca  kho  bhikkhave  kumārībhūtā  khamā
hoti   sītassa   uṇhassa   .pe.   pāṇaharānaṃ   adhivāsakajātikā   hoti
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave    bhikkhuniyo   imaṃ   sikkhāpadaṃ   uddisantu   yā   pana   bhikkhunī
@Footnote: 1 Ma. Yu. hisaddo na hoti.
Ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 216-219. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=398&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=398&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=398&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=398&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=398              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11786              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11786              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :