ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
           Chattupāhanavaggassa aṭṭhama-navama-dasamasikkhāpadāni
     [469]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
sikkhamānāya    ummaddāpentipi   parimaddāpentipi   .pe.   sāmaṇeriyā
ummaddāpentipi    parimaddāpentipi   .pe.   gihiniyā   ummaddāpentipi
parimaddāpentipi    .   manussā   vihāracārikaṃ   āhiṇḍantā   passitvā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  gihiniyā
ummaddāpessantipi      parimaddāpessantipi      seyyathāpi     gihiniyo
kāmabhoginiyoti.
     {469.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  gihiniyā
ummaddāpessantipi   parimaddāpessantipīti   .pe.   saccaṃ   kira  bhikkhave
bhikkhuniyo gihiniyā ummaddāpentipi parimaddāpentipīti. Saccaṃ bhagavāti.
     {469.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
gihiniyā    ummaddāpessantipi    parimaddāpessantipi    netaṃ    bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu
     {469.3}  yā pana bhikkhunī gihiniyā ummaddāpeyya vā parimaddāpeyya
vā pācittiyanti.
     [470]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
Imasmiṃ  atthe  adhippetā  bhikkhunīti  .  sikkhamānā  nāma  dve  vassāni
chasu   dhammesu   sikkhitasikkhā   .   sāmaṇerī   nāma  dasasikkhāpadikā .
Gihinī  nāma  āgārinī  1-  vuccati  .  ummaddāpeyya vāti ummaddāpeti
āpatti   pācittiyassa   .  parimaddāpeyya  vāti  sambāhāpeti  āpatti
pācittiyassa.
     [471]    Anāpatti    ābādhappaccayā   āpadāsu   ummattikāya
ādikammikāyāti.
                                   -------



             The Pali Tipitaka in Roman Character Volume 3 page 252-253. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=469&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=469&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=469&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=469&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=469              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11914              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11914              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :