ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                           Catutthasaṅghādisesaṃ
     [47]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  caṇḍakālī  bhikkhunī
bhaṇḍanakārikā   hoti   kalahakārikā   vivādakārikā   bhassakārikā  saṅghe
adhikaraṇakārikā   .   thullanandā   bhikkhunī   tassā   kamme   kayiramāne
paṭikkosati  .  tena  kho  pana  samayena  thullanandā bhikkhunī gāmakaṃ agamāsi
kenacideva  karaṇīyena  .  athakho  bhikkhunīsaṅgho thullanandā bhikkhunī pakkantāti
caṇḍakāliṃ   bhikkhuniṃ   āpattiyā   adassane   1-  ukkhipi  .  thullanandā
bhikkhunī   gāmake  taṃ  karaṇīyaṃ  tīretvā  punadeva  sāvatthiṃ  pacchāgacchi .
@Footnote: 1 Ma. Yu. adassanena.
Caṇḍakālī    bhikkhunī    thullanandāya    bhikkhuniyā    āgacchantiyā   neva
āsanaṃ   paññāpesi   na   pādodakaṃ   pādapīṭhaṃ  pādakathalikaṃ  upanikkhipi  na
paccuggantvā    pattacīvaraṃ    paṭiggahesi   na   pānīyena   āpucchi  .
Thullanandā   bhikkhunī   caṇḍakāliṃ   bhikkhuniṃ   etadavoca  kissa  tvaṃ  ayye
mayi   āgacchantiyā   neva   āsanaṃ   paññāpesi  na  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ   upanikkhipi   na   paccuggantvā   pattacīvaraṃ   paṭiggahesi   na
pānīyena  āpucchīti  .  evañhetaṃ  1- ayye hoti yathātaṃ anāthāyāti.
Kissa   pana  tvaṃ  ayye  anāthāti  .  imā  maṃ  ayye  bhikkhuniyo  ayaṃ
anāthā   appaññātā   natthi   imissā   kāci   pativattāti  āpattiyā
adassane 2- ukkhipiṃsūti.
     {47.1}  Thullanandā  bhikkhunī  bālā  etā abyattā etā netā
jānanti  kammaṃ  vā  kammadosaṃ  vā  kammavipattiṃ  vā  kammasampattiṃ vā mayaṃ
kho   jānāma   kammaṃpi   kammadosaṃpi   kammavipattiṃpi   kammasampattiṃpi   mayaṃ
kho  akataṃ  vā  kammaṃ  kareyyāma  kataṃ  vā  kammaṃ kopeyyāmāti lahuṃ lahuṃ
bhikkhunīsaṅghaṃ   sannipātetvā   caṇḍakāliṃ  bhikkhuniṃ  osāresi  .  yā  tā
bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma   ayyā   thullanandā  samaggena  saṅghena  ukkhittaṃ  bhikkhuniṃ  dhammena
vinayena   satthusāsanena   anapaloketvā   kārakasaṅghaṃ   anaññāya  gaṇassa
chandaṃ   osāressatīti   .pe.   saccaṃ  kira  bhikkhave  thullanandā  bhikkhunī
samaggena   saṅghena   ukkhittaṃ   bhikkhuniṃ   dhammena  vinayena  satthusāsanena
@Footnote: 1 Ma. Yu. evaṃhetaṃ .  2 Ma. Yu. adassanena.
Anapaloketvā  kārakasaṅghaṃ  anaññāya  gaṇassa  chandaṃ  osāretīti  1- .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ hi nāma bhikkhave thullanandā
bhikkhunī    samaggena    saṅghena    ukkhittaṃ   bhikkhuniṃ   dhammena   vinayena
satthusāsanena    anapaloketvā   kārakasaṅghaṃ   anaññāya   gaṇassa   chandaṃ
osāressati   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {47.2}  yā  pana  bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena
vinayena   satthusāsanena   anapaloketvā   kārakasaṅghaṃ   anaññāya  gaṇassa
chandaṃ    osāreyya   ayampi   bhikkhunī   paṭhamāpattikaṃ   dhammaṃ   āpannā
nissāraṇīyaṃ saṅghādisesanti.
     [48]  Yā  panāti  yā  yādisā  .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe   adhippetā   bhikkhunīti  .  samaggo  nāma  saṅgho  samānasaṃvāsako
samānasīmāyaṃ   ṭhito  .  ukkhittā  nāma  āpattiyā  adassane  2-  vā
appaṭikamme  3-  vā  appaṭinissagge  4-  vā   ukkhittā  .  dhammena
vinayenāti  yena  dhammena  yena  vinayena .  satthusāsanenāti jinasāsanena
buddhasāsanena    .    anapaloketvā     kārakasaṅghanti   kammakārakasaṅghaṃ
anāpucchā     .    anaññāya    gaṇassa    chandanti    gaṇassa    chandaṃ
ajānitvā    .   osāressāmīti   gaṇaṃ   vā   pariyesati   sīmaṃ   vā
@Footnote: 1 Ma. Yu. osāresīti. 2-3-4 Ma. Yu. ime pāṭhā tatiyāvibhattivasena katā.
Sammannati   āpatti   dukkaṭassa   ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi
thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa.
     [49]   Ayampīti   purimāyo  upādāya  vuccati  .  paṭhamāpattikanti
saha    vatthujjhācārā    āpajjati   asamanubhāsanāya   .   nissāraṇīyanti
saṅghamhā    nissāriyati   .   saṅghādisesoti   .pe.   tenapi   vuccati
saṅghādisesoti.
     [50] Dhammakamme dhammakammasaññā osāreti āpatti saṅghādisesassa.
Dhammakamme  vematikā  osāreti  āpatti  saṅghādisesassa  .  dhammakamme
adhammakammasaññā   osāreti   āpatti   saṅghādisesassa  .  adhammakamme
dhammakammasaññā   āpatti   dukkaṭassa  .  adhammakamme  vematikā  āpatti
dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.
     [51]  Anāpatti  kammakārakasaṅghaṃ  apaloketvā  osāreti  gaṇassa
chandaṃ   jānitvā   osāreti   vatte   vattantiṃ   osāreti   asante
kammakārakasaṅghe osāreti ummattikāya ādikammikāyāti.
                                        ------



             The Pali Tipitaka in Roman Character Volume 3 page 35-38. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=47&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=47&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=47&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=47&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=47              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11059              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11059              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :