ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                            Nissaggiyakaṇḍaṃ
     ime  kho  panayyāyo  tiṃsa  nissaggiyā  pācittiyā  dhammā uddesaṃ
āgacchanti.
                   Pattavaggassa paṭhamasikkhāpadaṃ
     [93]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   bahupatte   1-   sannicayaṃ  karonti  .  manussā  vihāracārikaṃ
āhiṇḍantā    passitvā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma   bhikkhuniyo   bahupatte   sannicayaṃ   karissanti  pattavaṇijjaṃ  2-  vā
bhikkhuniyo   karissanti   āmattikāpaṇaṃ   vā   pasāressantīti  .  assosuṃ
kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {93.1}  Yā  tā  bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti
vipācenti    kathaṃ    hi    nāma   chabbaggiyā   bhikkhuniyo   pattasannicayaṃ
karissantīti  .pe.  saccaṃ  kira  bhikkhave  chabbaggiyā  bhikkhuniyo pattasannicayaṃ
karontīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  kathaṃ  hi
nāma   bhikkhave   chabbaggiyā   bhikkhuniyo   pattasannicayaṃ   karissanti  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {93.2}       yā       pana       bhikkhunī       pattasannicayaṃ
@Footnote: 1 Ma. bahūpatte  2 Ma. pattavāṇijjaṃ.
Kareyya nissaggiyaṃ pācittiyanti.
     [94]   Yā   panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .  patto  nāma  dve  pattā
ayopatto    mattikāpatto    .   tayo   pattassa   vaṇṇā   ukkaṭṭho
patto   majjhimo   patto   omako  patto  .  ukkaṭṭho  nāma  patto
aḍḍhāḷhakodanaṃ   gaṇhāti   catubhāgaṃ   khādanīyaṃ   1-  tadūpiyaṃ  byañjanaṃ .
Majjhimo    nāma    patto    nāḷikodanaṃ   gaṇhāti   catubhāgaṃ   khādanīyaṃ
tadūpiyaṃ    byañjanaṃ   .   omako   nāma   patto   patthodanaṃ   gaṇhāti
catubhāgaṃ   khādanīyaṃ   tadūpiyaṃ   byañjanaṃ   .   tato   ukkaṭṭho   apatto
omako   apatto   .   sannicayaṃ  kareyyāti  anadhiṭṭhito  avikappito .
Nissaggiyo  hoti  2-  saha  aruṇuggamanā  nissaggiyo  hoti  nissajjitabbo
saṅghassa  vā  gaṇassa  vā  ekabhikkhuniyā  vā  .  evañca  pana  bhikkhave
nissajjitabbo.
     [95]   Tāya  bhikkhuniyā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ   bhikkhunīnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ayaṃ   me   ayye  patto
rattātikkanto    nissaggiyo    imāhaṃ    saṅghassa    nissajjāmīti   .
@Footnote: 1 Ma. Yu. khādanaṃ. 2 ito paraṃ sabbattha itisaddo dissati so atirekoti veditabbo
@īdisānaṃ pāṭhānaṃ mātikāyaṃ anāgatattā.
Nissajjitvā   āpatti   desetabbā   .  byattāya  bhikkhuniyā  paṭibalāya
āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo
     {95.1}   suṇātu  me  ayye  saṅgho  ayaṃ  patto  itthannāmāya
bhikkhuniyā   nissaggiyo   saṅghassa   nissaṭṭho  .  yadi  saṅghassa  pattakallaṃ
saṅgho imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyāti.
     [96]    Tāya   bhikkhuniyā   sambahulā   bhikkhuniyo   upasaṅkamitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhunīnaṃ   pāde   vanditvā
ukkuṭikaṃ    nisīditvā   añjaliṃ   paggahetvā   evamassu   vacanīyā   ayaṃ
me   ayyāyo   patto   rattātikkanto   nissaggiyo   imāhaṃ  ayyānaṃ
nissajjāmīti   .   nissajjitvā   āpatti   desetabbā   .   byattāya
bhikkhuniyā    paṭibalāya    āpatti    paṭiggahetabbā   .   nissaṭṭhapatto
dātabbo
     {96.1}  suṇantu  me  ayyāyo  ayaṃ patto itthannāmāya bhikkhuniyā
nissaggiyo   ayyānaṃ   nissaṭṭho   .  yadi  ayyānaṃ  pattakallaṃ  ayyāyo
imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.
     [97]  Tāya  bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā  evamassa  vacanīyā
ayaṃ   me   ayye   patto  rattātikkanto  nissaggiyo  imāhaṃ  ayyāya
nissajjāmīti   .  nissajjitvā  āpatti  desetabbā  .  tāya  bhikkhuniyā
āpatti    paṭiggahetabbā   .   nissaṭṭhapatto   dātabbo   imaṃ   pattaṃ
ayyāya dammīti.
     [98]   Rattātikkante   atikkantasaññā   nissaggiyaṃ  pācittiyaṃ .
Rattātikkante    vematikā   nissaggiyaṃ   pācittiyaṃ   .   rattātikkante
anatikkantasaññā   nissaggiyaṃ   pācittiyaṃ   .   anadhiṭṭhite   adhiṭṭhitasaññā
nissaggiyaṃ       pācittiyaṃ       .      avikappite      vikappitasaññā
nissaggiyaṃ    pācittiyaṃ    .    avissajjite   vissajjitasaññā   nissaggiyaṃ
pācittiyaṃ   .   anaṭṭhe  naṭṭhasaññā  ...  avinaṭṭhe  vinaṭṭhasaññā  ...
Abhinne    bhinnasaññā    ...    avilutte    viluttasaññā    nissaggiyaṃ
pācittiyaṃ.
     [99]   Nissaggiyaṃ   1-   pattaṃ  anissajjitvā  paribhuñjati  āpatti
dukkaṭassa    .    rattānatikkante    2-    atikkantasaññā    āpatti
dukkaṭassa    .   rattānatikkante   vematikā   āpatti   dukkaṭassa  .
Rattānatikkante anatikkantasaññā anāpatti.
     [100]  Anāpatti  antoaruṇaṃ  3-  adhiṭṭheti  vikappeti vissajjeti
nassati    vinassati   bhijjati   acchinditvā   gaṇhanti   vissāsaṃ   gaṇhanti
ummattikāya ādikammikāyāti.
     [101]  Tena  kho  pana  samayena  chabbaggiyā bhikkhuniyo nissaṭṭhapattaṃ
na  denti  .  bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave bhikkhuniyā 4-
nissaṭṭhapatto na dātabbo yā na dadeyya āpatti dukkaṭassāti.
                                    -------
@Footnote: 1 Ma. nissaggiya. 2 Ma. rattātikkante. 3 Ma. antoaruṇe.
@4 Po. Ma. Yu. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 3 page 64-67. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=93&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=93&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=93&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=93&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11125              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11125              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :