ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [780] Rasesu gedhaṃ akaraṃ alolo
                     anaññaposī sapadānacārī
                     kule kule appaṭibaddhacitto
                     eko care khaggavisāṇakappo.
     [781]    Rasesu   gedhaṃ   akaraṃ   aloloti   rasesūti   mūlaraso
khandharaso   tacaraso   pattaraso  puppharaso  phalaraso  ambilaṃ  madhuraṃ  tittikaṃ
kaṭukaṃ  loṇikaṃ  khārikaṃ  lambilaṃ  3-  kasāvo  sāduṃ  asāduṃ 4- sītaṃ uṇhaṃ.
Santi  loke  5-  samaṇabrāhmaṇā  rasagiddhā  te  jivhaggena  rase  6-
pariyesantā   āhiṇḍanti   .   ambilaṃ   labhitvā   anambilaṃ   pariyesanti
anambilaṃ   labhitvā   ambilaṃ   pariyesanti   .   madhuraṃ   labhitvā   amadhuraṃ
pariyesanti   amadhuraṃ   labhitvā   madhuraṃ   pariyesanti   .  tittikaṃ  labhitvā
@Footnote: 1 Ma. mittāmaccapalibodhaṃ chinditvā. 2 Ma. ohāretvā. 3 Ma. lambikaṃ.
@4 Ma. sādu asādu. 5 Ma. santeke. 6 Ma. rasaggāni.
Atittikaṃ    pariyesanti    atittikaṃ    labhitvā   tittikaṃ   pariyesanti  .
Kaṭukaṃ  labhitvā  akaṭukaṃ  pariyesanti  akaṭukaṃ  labhitvā  kaṭukaṃ  pariyesanti .
Loṇikaṃ     labhitvā     aloṇikaṃ     pariyesanti     aloṇikaṃ    labhitvā
loṇikaṃ   pariyesanti   .   khārikaṃ  labhitvā  akhārikaṃ  pariyesanti  akhārikaṃ
labhitvā  khārikaṃ  pariyesanti  .  lambilaṃ  1- labhitvā kasāvaṃ 2- pariyesanti
kasāvaṃ  2-  labhitvā  lambilaṃ  3- pariyesanti. [4]- Sāduṃ labhitvā asāduṃ
pariyesanti   asāduṃ   labhitvā  sāduṃ  pariyesanti  .  sītaṃ  labhitvā  uṇhaṃ
pariyesanti   uṇhaṃ   labhitvā   sītaṃ   pariyesanti  .  te  yaṃ  yaṃ  labhanti
tena  tena  na  tussanti  aparāparaṃ  pariyesanti  [5]- rasesu ratā giddhā
gadhitā mucchitā pajjhāyantā 6- laggā laggitā palibuddhā.
     {781.1}    Sā   rasataṇhā   tassa   paccekasambuddhassa   pahīnā
ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā    āyatiṃanuppādadhammā
tasmā   so   paccekasambuddho   paṭisaṅkhā  yoniso  āhāraṃ  āhāreti
neva   davāya  na  madāya  na  maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa
kāyassa    ṭhitiyā   yāpanāya   vihiṃsuparatiyā   7-   brahmacariyānuggahāya
iti   purāṇañca   vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi
yātrā  ca  me  bhavissati  anavajjatā  ca  phāsuvihāro  cāti. Yathā vaṇaṃ
ālimpeyya   yāvadeva  ropanatthāya  8-  yathā  vā  sattho  9-  akkhaṃ
abbhañjeyya  yāvadeva  bhārassa  nittharaṇatthāya  yathā  vā  10-  puttamaṃsaṃ
[11]-   Āhareyya  yāvadeva  kantārassa  nitthaṇotthāya  evameva  so
@Footnote: 1 Ma. kasāvaṃ. 2 Ma. akasāvaṃ. 3 Ma. kasāvaṃ. 4 Ma. lambikaṃ labhitvā
@alambikaṃ pariyesanti alambikaṃ labhitavā lambikaṃ pariyesanti. 5 Ma. manāpikesu.
@6 Ma. ajjhosannā. 7 Ma. vihiṃsūparatiyā. evamuparipi. 8 Ma. āruhaṇatthāya.
@9 Ma. ayaṃ pāṭho natthi. 10 Ma. vāsaddo natthi. 11 Ma. āhāraṃ.
Paccekasambuddho   paṭisaṅkhā   yoniso  āhāraṃ  āhāreti  neva  davāya
na   madāya   na   maṇḍanāya   na   vibhūsanāya  yāvadeva  imassa  kāyassa
ṭhitiyā   yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca
vedanaṃ    paṭihaṅkhāmi    navañca   vedanaṃ   na   uppādessāmi   yātrā
ca   me   bhavissati   anavajjatā   ca  phāsuvihāro  cāti  .  rasataṇhāya
ārato   virato   paṭivirato   nikkhanto  nissaṭṭho  vippamutto  visaṃyutto
vimariyādikatena   cetasā   viharatīti   rasesu   gedhaṃ  akaraṃ  .  aloloti
lolāti   vā   loluppāti   1-   vā   vuccati   taṇhā   yo  rāgo
sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  sā lolā 2- loluppā
taṇhā   tassa   paccekasambuddhassa   pahīnā   ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā      āyatiṃanuppādadhammā      tasmā     paccekasambuddho
aloloti rasesu gedhaṃ akaraṃ alolo.
     [782]     Anaññaposī     sapadānacārīti     anaññaposīti    so
paccekasambuddho attānaññeva poseti na paranti.
         Anaññaposimaññātaṃ       sāresu supatiṭṭhitaṃ 3-
         khīṇāsavaṃ vantadosaṃ            tamahaṃ brūmi brāhmaṇanti.
Anaññaposī     sapadānacārīti     so    paccekasambuddho    pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   gāmaṃ   vā  nigamaṃ  vā  piṇḍāya  pavisati
rakkhiteneva   kāyena  rakkhitāya  vācāya  rakkhitena  cittena  upaṭṭhitāya
satiyā     saṃvutehi     indriyehi    okkhittacakkhu    iriyāpathasampanno
@Footnote: 1 Ma. loluppaṃ. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. dantaṃ sāre patiṭṭhitaṃ.
Kulā    kulaṃ    abhikkamanto    1-    piṇḍāya    caratīti    anaññaposī
sapadānacārī.
     [783]    Kule    kule    appaṭibaddhacittoti   dvīhi   kāraṇehi
paṭibaddhacitto   hoti  attānaṃ  vā  nīcaṃ  ṭhapento  paraṃ  uccaṃ  ṭhapento
paṭibaddhacitto    hoti    attānaṃ   vā   uccaṃ   ṭhapento   paraṃ   nīcaṃ
ṭhapento paṭibaddhacitto hoti.
     {783.1}   Kathaṃ   attānaṃ   nīcaṃ   ṭhapento  paraṃ  uccaṃ  ṭhapento
paṭibaddhacitto  hoti  .  tumhe  me  bahūpakārā ahaṃ tumhe nissāya labhāmi
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ    yampi    me    aññe
dātuṃ   vā   kātuṃ   vā  maññanti  tumhe  nissāya  tumhe  sampassantā
yampi   me   porāṇaṃ   mātāpettikaṃ   nāmagottaṃ  tampi  me  antarahitaṃ
tumhehi   ahaṃ   ñāyāmi   asukassa   kulupako   asukāya  kulupakoti  evaṃ
attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti.
     {783.2}  Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto
hoti   .   ahaṃ   tumhākaṃ   bahūpakāro   tumhe   maṃ   āgamma   buddhaṃ
saraṇaṃ   gatā   dhammaṃ   saraṇaṃ   gatā   saṅghaṃ   saraṇaṃ  gatā  pāṇātipātā
paṭiviratā   adinnādānā   paṭiviratā   kāmesu   micchācārā   paṭiviratā
musāvādā  paṭiviratā  surāmerayamajjapamādaṭṭhānā  paṭiviratā tumhākaṃ [2]-
uddesaṃ  demi  paripucchaṃ  demi  uposathaṃ  akkhāmi  3-  navakammaṃ  adhiṭṭhāmi
atha  ca  pana  tumhe  maṃ  pariccajitvā  4-  aññaṃ  5- sakkarotha garukarotha
@Footnote: 1 Ma. anatikkamanto. 2 Ma. ahaṃ. 3 Ma. ācikkhāmi. 4 Ma. ujjhitvā.
@5 Ma. aññe.
Mānetha   pūjethāti  evaṃ  attānaṃ  uccaṃ  ṭhapento  paraṃ  nīcaṃ  ṭhapento
paṭibaddhacitto hoti.
     {783.3}   Kule   kule   appaṭibaddhacittoti  so  paccekasambuddho
kulapalibodhena   appaṭibaddhacitto   hoti   gaṇapalibodhena   appaṭibaddhacitto
hoti    āvāsapalibodhena    appaṭibaddhacitto    hoti    cīvarapalibodhena
appaṭibaddhacitto    hoti    piṇḍapātapalibodhena   appaṭibaddhacitto   hoti
senāsanapalibodhena     appaṭibaddhacitto     hoti    gilānapaccayabhesajja-
parikkhārapalibodhena     appaṭibaddhacitto     hotīti     kule     kule
appaṭibaddhacitto   .   eko   care  khaggavisāṇakappo  .  tenāha  so
paccekasambuddho
                      rasesu gedhaṃ akaraṃ alolo
                      anaññaposī sapadānacārī
                      kule kule appaṭibaddhacitto
                      eko care khaggavisāṇakappoti.
     [784] Pahāya pañcāvaraṇāni cetaso
                     upakkilese byapanujja sabbe
                     anissito chetvā snehadosaṃ 1-
                     eko care khaggavisāṇakappo.



             The Pali Tipitaka in Roman Character Volume 30 page 406-410. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=30&item=780&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=30&item=780&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=780&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=780&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=780              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=2377              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=2377              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :