[120] Kathaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā
saṅkhārupekkhāsu ñāṇaṃ uppādamuñcitukamyatāpaṭisaṅkhāsantiṭṭhanā 1-
paññā saṅkhārupekkhāsu ñāṇaṃ pavattamuñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā saṅkhārupekkhāsu ñāṇaṃ nimittamuñcitukamyatā .pe.
Āyuhanamuñcitukamyatā paṭisandhimuñcitukamyatā gatimuñcitukamyatā
nibbattimuñcitukamyatā upapattimuñcitukamyatā jātimuñcitukamyatā
jarāmuñcitukamyatā byādhimuñcitukamyatā maraṇamuñcitukamyatā
sokamuñcitukamyatā paridevamuñcitukamyatā upāyāsamuñcitukamyatā-
paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.
[121] Uppādo dukkhanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā saṅkhārupekkhāsu ñāṇaṃ pavattaṃ dukkhanti muñcitukamyatā-
paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ nimittaṃ
dukkhantimuñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu
ñāṇaṃ .pe. upāyāso dukkhanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā saṅkhārupekkhāsu ñāṇaṃ uppādo bhayanti muñcitukamyatā-
paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ pavattaṃ bhayanti
muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ
.pe. upāyāso bhayanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā saṅkhārupekkhāsu ñāṇaṃ.
@Footnote: 1 Ma. Yu. uppādaṃ ... upāyāsaṃ ....
[122] Uppādo sāmisanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā saṅkhārupekkhāsu ñāṇaṃ pavattaṃ sāmisanti muñcitukamyatā-
paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ .pe. upāyāso
sāmisanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu
ñāṇaṃ uppādo saṅkhārāti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā saṅkhārupekkhāsu ñāṇaṃ pavattaṃ saṅkhārāti muñcitukamyatā-
paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ .pe.
Upāyāso saṅkhārāti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā
saṅkhārupekkhāsu ñāṇaṃ.
[123] Uppādo saṅkhārā te saṅkhāre ajjhupekkhatīti
saṅkhārupekkhā ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā te
saṅkhārā ajjhupekkhatīti saṅkhārupekkhā pavattaṃ saṅkhārā .pe.
Nimittaṃ saṅkhārā āyuhanā saṅkhārā paṭisandhi saṅkhārā gati
saṅkhārā nibbatti saṅkhārā upapatti saṅkhārā jāti saṅkhārā jarā
saṅkhārā byādhi saṅkhārā maraṇaṃ saṅkhārā soko saṅkhārā paridevo
saṅkhārā upāyāso saṅkhārā te saṅkhāre ajjhupekkhatīti
saṅkhārupekkhā ye ca saṅkhārā yā ca upekkhā ubhopete
saṅkhārā te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā.
[124] Katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.
Aṭṭhahākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.
{124.1} Puthujjanassa katihākārehi saṅkhārupekkhāya cittassa
abhinīhāro hoti sekkhassa katihākārehi saṅkhārupekkhāya cittassa
abhinīhāro hoti vītarāgassa katihākārehi saṅkhārupekkhāya cittassa
abhinīhāro hoti . puthujjanassa dvīhākārehi saṅkhārupekkhāya
cittassa abhinīhāro hoti sekkhassa tīhākārehi saṅkhārupekkhāya
cittassa abhinīhāro hoti vītarāgassa tīhākārehi saṅkhārupekkhāya
cittassa abhinīhāro hoti.
[125] Puthujjanassa katamehi dvīhākārehi saṅkhārupekkhāya
cittassa abhinīhāro hoti . puthujjano saṅkhārupekkhaṃ abhinandati vā
vipassati vā puthujjanassa imehi dvīhākārehi saṅkhārupekkhāya
cittassa abhinīhāro hoti.
{125.1} Sekkhassa katamehi tīhākāre saṅkhārupekkhāya cittassa
abhinīhāro hoti . sekkho saṅkhārupekkhaṃ abhinandati vā vipassati vā
paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati sekkhassa imehi tīhākārehi
saṅkhārupekkhāya cittassa abhinīhāro hoti.
{125.2} Vītarāgassa katamehi tīhākārehi saṅkhārupekkhāya cittassa
abhinīhāro hoti . vītarāgo saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya
vā phalasamāpattiṃ samāpajjati tadajjhupekkhitvā suññatavihārena
vā animittavihārena vā appaṇihitavihārena vā viharati vītarāgassa
imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.
[126] Kathaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya
cittassa abhinīhāro ekattaṃ hoti . puthujjanassa saṅkhārupekkhaṃ
abhinandato cittaṃ kilissati bhāvanāya paripantho hoti paṭivedhassa
antarāyo hoti āyatipaṭisandhiyā paccayo hoti sekkhassapi 1-
saṅkhārupekkhaṃ abhinandato cittaṃ kilissati bhāvanāya paripantho
hoti uttaripaṭivedhassa antarāyo hoti āyatipaṭisandhiyā
paccayo hoti evaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya
cittassa abhinīhāro ekattaṃ hoti abhinandanaṭṭhena.
[127] Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca
saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti . puthujjano
saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati sekkhopi
saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati vītarāgopi
saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati evaṃ
puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa
abhinīhāro ekattaṃ hoti anupassanaṭṭhena.
[128] Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca
saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti . puthujjanassa
saṅkhārupekkhā kusalā hoti sekkhassapi saṅkhārupekkhā kusalā hoti
vītarāgassa saṅkhārupekkhā abyākatā hoti evaṃ puthujjanassa ca
@Footnote: 1 Sī. ca.
Sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro
nānattaṃ hoti kusalābyākataṭṭhena.
[129] Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca
saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti . puthujjanassa
saṅkhārupekkhā kiñcikāle suviditā hoti kiñcikāle na suviditā
hoti sekkhassapi saṅkhārupekkhā kiñcikāle suviditā hoti [1]-
vītarāgassa saṅkhārupekkhā accantaṃ suviditā hoti evaṃ puthujjanassa
ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro
nānattaṃ hoti viditaṭṭhena ca aviditaṭṭhena ca.
[130] Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca
saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti . puthujjano
saṅkhārupekkhā 2- atittattā vipassati sekkhopi saṅkhārupekkhā
atittattā vipassati vītarāgo saṅkhārupekkhā tittattā vipassati
evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya
cittassa abhinīhāro nānattaṃ hoti tittaṭṭhena ca atittaṭṭhena ca.
[131] Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca
saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti . puthujjano
saṅkhārupekkhaṃ tiṇṇaṃ saññojanānaṃ pahānāya sotāpattimaggaṃ
paṭilābhatthāya vipassati sekkho saṅkhārupekkhaṃ tiṇṇaṃ saññojanānaṃ
pahīnattā uttaripaṭilābhatthāya vipassati vītarāgo saṅkhārupekkhaṃ
@Footnote: 1 sabbapotthake kiñcikāle na suviditā hotīti dissati. 2 Ma. Yu. saṅkhārupekkhaṃ.
@evamuparipi.
Sabbakilesānaṃ pahīnattā diṭṭhadhammasukhavihāratthāya vipassati evaṃ
puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa
abhinīhāro nānattaṃ hoti pahīnaṭṭhena ca appahīnaṭṭhena ca.
[132] Kathaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya
cittassa abhinīhāro nānattaṃ hoti . sekkho saṅkhārupekkhaṃ abhinandati
vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati vītarāgo
saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ
samāpajjati tadajjhupekkhitvā suññatavihārena vā animittavihārena
vā appaṇihitavihārena vā viharati evaṃ sekkhassa ca vītarāgassa
ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti
vihārasamāpattaṭṭhena.
[133] Kati saṅkhārupekkhā samathavasena uppajjanti kati
saṅkhārupekkhā vipassanāvasena uppajjanti . aṭṭha saṅkhārupekkhā
samathavasena uppajjanti dasa saṅkhārupekkhā vipassanāvasena
uppajjanti.
{133.1} Katamā aṭṭha saṅkhārupekkhā samathavasena uppajjanti.
Paṭhamajjhānaṃ paṭilābhatthāya nīvaraṇe paṭisaṅkhā santiṭṭhanā paññā
saṅkhārupekkhāsu ñāṇaṃ dutiyajjhānaṃ paṭilābhatthāya vitakkavicāre
paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ tatiyajjhānaṃ
paṭilābhatthāya pītiṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu
Ñāṇaṃ catutthajjhānaṃ paṭilābhatthāya sukhadukkhe paṭisaṅkhā santiṭṭhanā
paññā saṅkhārupekkhāsu ñāṇaṃ ākāsānañcāyatanasamāpattiṃ
paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ paṭisaṅkhā
santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ viññāṇañcāyatana-
samāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ paṭisaṅkhā
santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ ākiñcaññāyatana-
samāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā
paññā saṅkhārupekkhāsu ñāṇaṃ nevasaññānāsaññāyatanasamāpattiṃ
paṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā
paññā saṅkhārupekkhāsu ñāṇaṃ imā aṭṭha saṅkhārupekkhā
samathavasena uppajjanti.
[134] Katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti.
Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ
paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ
paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu
ñāṇaṃ sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ
āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ
sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu
ñāṇaṃ sakadāgāmimaggaṃ paṭilābhatthāya .pe. sakadāgāmiphalasamāpattatthāya
.pe. anāgāmimaggaṃ paṭilābhatthāya anāgāmiphalasamāpattatthāya
Arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ
paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ
paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu
ñāṇaṃ arahattaphalasamāpattatthāya .pe. suññatavihārasamāpattatthāya
.pe. animittavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ
paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ
upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ
imā dasa saṅkhārupekkhā vipassanāvasena uppajjanti.
[135] Kati saṅkhārupekkhā kusalā kati akusalā kati abyākatā.
Paṇṇarasa 1- saṅkhārupekkhā kusalā tisso saṅkhārupekkhā abyākatā
natthi saṅkhārupekkhā akusalā.
Paṭisaṅkhā santiṭṭhanā paññā aṭṭha cittassa gocarā
puthujjanassa dve honti tayo sekkhassa gocarā
tayo ca vītarāgassa yehi cittaṃ vivaṭṭati
aṭṭha samādhissa paccayā dasa ñāṇassa gocarā
aṭṭhārasa saṅkhārupekkhā tiṇṇaṃ vimokkhānapaccayā
ime aṭṭhārasākārā paññāyassa pariccitā
kusalo saṅkhārupekkhāsu 2- nānādiṭṭhīsu na kampatīti.
@Footnote: 1 pannarasātipi pāṭho. 2 Po. kusalatā saṅkhāresu.
Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati
muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.
-------
The Pali Tipitaka in Roman Character Volume 31 page 87-95.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=120&items=16
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=120&items=16&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=120&items=16
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=31&item=120&items=16
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=31&i=120
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6330
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6330
Contents of The Tipitaka Volume 31
http://84000.org/tipitaka/read/?index_31
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com