ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [164]  Kathaṃ  sadde  bahiddhā  vavattheti . Saddā avijjāsambhūtāti
vavattheti   .pe.   saddā   catunnaṃ   mahābhūtānaṃ  upādāyāti  vavattheti
saddā    uppannāti    vavattheti    saddā    samupāgatāti    vavattheti
Saddā   ahutvā   sambhūtā   hutvā   na   bhavissantīti  vavattheti  sadde
antavantato   vavattheti   saddā   addhuvā   asassatā   vipariṇāmadhammāti
vavattheti    saddā    aniccā    saṅkhatā   paṭiccasamuppannā   khayadhammā
vayadhammā    virāgadhammā   nirodhadhammāti   vavattheti   sadde   aniccato
vavattheti .pe. Evaṃ sadde bahiddhā vavattheti.
     {164.1}  Kathaṃ  gandhe  bahiddhā vavattheti. Gandhā avijjāsambhūtāti
vavattheti  gandhā  taṇhāsambhūtāti  vavattheti  .pe.  evaṃ  gandhe bahiddhā
vavattheti.
     {164.2}    Kathaṃ  rase  bahiddhā vavattheti. Rasā avijjāsambhūtāti
vavattheti   rasā  taṇhāsambhūtāti  vavattheti  .pe.  evaṃ  rase  bahiddhā
vavattheti.
     {164.3}    Kathaṃ   phoṭṭhabbe  bahiddhā  vavattheti  .  phoṭṭhabbā
avijjāsambhūtāti    vavattheti    phoṭṭhabbā    taṇhāsambhūtāti   vavattheti
phoṭṭhabbā    kammasambhūtāti    vavattheti    phoṭṭhabbā   āhārasambhūtāti
vavattheti   phoṭṭhabbā   uppannāti   vavattheti   phoṭṭhabbā  samupāgatāti
vavattheti .pe. Evaṃ phoṭṭhabbe bahiddhā vavattheti.
     {164.4}  Kathaṃ  dhamme  bahiddhā vavattheti. Dhammā avijjāsambhūtāti
vavattheti    dhammā   taṇhāsambhūtāti   vavattheti   dhammā   kammasambhūtāti
vavattheti    dhammā    āhārasambhūtāti   vavattheti   dhammā   uppannāti
vavattheti     dhammā     samupāgatāti    vavattheti    dhammā    ahutvā
Sambhūtā    hutvā    na   bhavissantīti   vavattheti   dhamme   antavantato
vavattheti    dhammā    addhuvā   asassatā   vipariṇāmadhammāti   vavattheti
dhammā    aniccā    saṅkhatā    paṭiccasamuppannā   khayadhammā   vayadhammā
virāgadhammā    nirodhadhammāti   vavattheti   dhamme   aniccato   vavattheti
no   niccato   dukkhato   vavattheti   no   sukhato  anattato  vavattheti
no    attato    nibbindati    no    nandati   virajjati   no   rajjati
nirodheti    no    samudeti    paṭinissajjati   no   ādiyati   aniccato
vavatthento    niccasaññaṃ    pajahati    dukkhato    vavatthento   sukhasaññaṃ
pajahati    anattato    vavatthento    attasaññaṃ    pajahati   nibbindanto
nandiṃ    pajahati    virajjanto    rāgaṃ    pajahati   nirodhento   samudayaṃ
pajahati    paṭinissajjanto    ādānaṃ   pajahati   evaṃ   dhamme   bahiddhā
vavattheti    taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena   paññā   tena
vuccati bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 31 page 113-115. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=164&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=164&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=164&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=164&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=164              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6839              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6839              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :