ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [528]   Sakadāgāmimaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena     sammāsamādhi     oḷārikassa     kāmarāgasaññojanassa
paṭighasaññojanassa     oḷārikassa     kāmarāgānusayassa     paṭighānusayassa
pahānāya   maggo   ceva   hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya
maggo   ceva   hetu   ca  kilesānaṃ  pariyādānāya  maggo  ceva  hetu
ca   paṭivedhādivisodhanāya   maggo  ceva  hetu  ca  cittassa  adhiṭṭhānāya
maggo   ceva   hetu   ca  cittassa  vodānāya  maggo  ceva  hetu  ca
visesādhigamāya   maggo   ceva  hetu  ca  uttaripaṭivedhāya  maggo  ceva
hetu  ca  saccābhisamayāya  maggo  ceva  hetu  ca  nirodhe  patiṭṭhāpanāya
maggo ceva hetu ca.
     {528.1} Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena
Sammāsamādhi     aṇusahagatassa     kāmarāgasaññojanassa    paṭighasaññojanassa
aṇusahagatassa    kāmarāgānusayassa    paṭighānusayassa    pahānāya    maggo
ceva  hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya  maggo  ceva hetu ca
kilesānaṃ  pariyādānāya  maggo  ceva  hetu ca paṭivedhādivisodhanāya maggo
ceva  hetu  ca cittassa adhiṭṭhānāya maggo ceva hetu ca cittassa vodānāya
maggo  ceva  hetu  ca visesādhigamāya maggo ceva hetu ca uttaripaṭivedhāya
maggo  ceva  hetu  ca  saccābhisamayāya  maggo  ceva  hetu  ca  nirodhe
patiṭṭhāpanāya maggo ceva hetu ca.
     {528.2}   Arahattamaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena     sammāsamādhi    rūparāgassa    arūparāgassa    mānassa
uddhaccassa    avijjāya    mānānusayassa   rāgānusayassa   avijjānusayassa
pahānāya   maggo   ceva   hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya
maggo  ceva  hetu  ca  kilesānaṃ  pariyādānāya  maggo  ceva  hetu  ca
paṭivedhādivisodhanāya   maggo   ceva   hetu   ca   cittassa  adhiṭṭhānāya
maggo   ceva   hetu   ca  cittassa  vodānāya  maggo  ceva  hetu  ca
visesādhigamāya    maggo   ceva   hetu   ca   uttaripaṭivedhāya   maggo
ceva   hetu   ca   saccābhisamayāya   maggo   ceva   hetu  ca  nirodhe
patiṭṭhāpanāya maggo ceva hetu ca.



             The Pali Tipitaka in Roman Character Volume 31 page 421-422. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=528&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=528&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=528&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=528&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=528              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4723              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4723              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :