![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Maggakathāvaṇṇanā [237] Idāni tesaṃ tiṇṇaṃ vipallāsānaṃ pahānakaraṃ ariyamaggaṃ dassentena kathitāya maggakathāya apubbatthānuvaṇṇanā. Tattha maggoti kenaṭṭhena maggoti yo buddhasāsane maggoti vuccati, so kenaṭṭhena maggo nāma hotīti attho. Micchādiṭṭhiyā pahānāyātiādīsu dasasu pariyāyesu paṭhamo paṭhamo tassa tassa maggaṅgassa ujuvipaccanīkavasena vutto. Maggo ceva hetu cāti tassa tassa kiccassa karaṇāya paṭipadaṭṭhena maggo, sampāpakaṭṭhena hetu. Tena maggassa paṭipadaṭṭho sampāpakaṭṭho ca vutto hoti. "ayaṃ maggo ayaṃ paṭipadā"tiādīsu 1- hi paṭipadā maggo, "maggassa niyyānaṭṭho hetuṭṭho"tiādīsu 2- sampāpako hetu. Evaṃ dvīhi dvīhi padehi "maggoti kenaṭṭhena maggo"ti pucchāya vissajjanaṃ kataṃ hoti. Sahajātānaṃ dhammānaṃ upatthambhanāyāti attanā sahajātānaṃ @Footnote: 1 saṃ.mahā. 19/5/6 2 khu.paṭi. 31/8/318 Arūpadhammānaṃ sahajātaaññamaññanissayādibhāvena upatthambhanabhāvāya. Kilesānaṃ pariyādānāyāti taṃtaṃmaggavajjhānaṃ vuttāvasesakilesānaṃ khepanāya. Paṭivedhādivisodhanāyāti ettha yasmā "ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā"ti 1- vacanato sīlañca diṭṭhi ca saccapaṭivedhassa ādi. So ca ādimaggakkhaṇe visujjhati. Tasmā "paṭivedhādivisodhanāyā"ti vuttaṃ. Cittassa adhiṭṭhānāyāti sampayuttacittassa sakakicce patiṭṭhānāya 2-. Cittassa vodānāyāti cittassa parisuddhabhāvāya. Visesādhigamāyāti lokiyato visesapaṭilābhāya. Uttariṃ 3- paṭivedhāyāti lokiyato uttariṃ paṭivijjhanatthāya. Saccābhisamayāyāti catunnaṃ saccānaṃ ekābhisamayāya kiccanipphattivasena ekapaṭivedhāya. Nirodhe patiṭṭhāpanāyāti cittassa vā puggalassa vā nibbāne patiṭṭhāpanatthāya. Sakadāgāmimaggakkhaṇādīsu aṭṭha maggaṅgāni ekato katvā taṃtaṃmaggavajjhakilesappahānaṃ vuttaṃ. Evaṃ vacane kāraṇaṃ heṭṭhā vuttameva. Yasmā uparūparimaggenāpi suṭṭhu ādivisodhanā suṭṭhu cittavodānañca hoti, tasmā tānipi padāni vuttāni. Dassanamaggotiādīhi yāva pariyosānā tassa dhammassa lakkhaṇavasena maggaṭṭho vutto. Tāni sabbānipi padāni abhiññeyyaniddese vuttatthāneva. Evamettha yathāsambhavaṃ lokiyalokuttaro maggo niddiṭṭho. Hetuṭṭhena maggoti ca aṭṭhaṅgiko maggo niddiṭṭho. 4- Nippariyāyamaggattā cassa puna "maggo"ti na vuttaṃ. Ādhipateyyaṭṭhena indriyātiādīni ca indriyādīnaṃ atthavasena 5- vuttāni, na maggaṭṭhavasena. Saccānīti cettha saccañāṇāni. Sabbepi te dhammā nibbānassa paṭipadaṭṭhena maggo. Ante vuttaṃ nibbānaṃ pana saṃsāradukkhābhibhūtehi dukkhanissaraṇatthikehi sappurisehi maggīyati gavesīyatīti maggoti vuttanti veditabbanti. Maggakathāvaṇṇanā niṭṭhitā. @Footnote: 1 saṃ.mahā. 19/369,381/125,143 2 i. patiṭṭhānāya 3 cha.Ma. uttari evamuparipi @4 ka. hetuṭṭhena maggo niddiṭṭho 5 ka....ādīni ca indriyādīnaṃ atthavasenaThe Pali Atthakatha in Roman Book 48 page 209-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4723 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4723 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=527 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7311 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=8431 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=8431 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]