ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                  Mahāvagge maṇḍapeyyakathā
     [530]  Maṇḍapeyyamidaṃ  bhikkhave  brahmacariyaṃ  satthari  3- sammukhībhūte
tividho   maṇḍo   4-   satthari   sammukhībhūte  desanāmaṇḍo  paṭiggahamaṇḍo
brahmacariyamaṇḍo.
     {530.1}  Katamo  desanāmaṇḍo  .  catunnaṃ ariyasaccānaṃ ācikkhaṇā
desanā   paññapanā   5-   paṭṭhapanā   vivaraṇā   vibhajanā   uttānīkammaṃ
catunnaṃ    satipaṭṭhānānaṃ    .pe.    catunnaṃ    sammappadhānānaṃ    catunnaṃ
iddhipādānaṃ     pañcannaṃ    indriyānaṃ    pañcannaṃ    balānaṃ    sattannaṃ
bojjhaṅgānaṃ    ariyassa    aṭṭhaṅgikassa   maggassa   ācikkhaṇā   desanā
@Footnote: 1 Ma. tatuttaraṭṭhena. evamupari. 2 Ma. niṭṭhitā. 3 Sī. sattā.
@Ma. satthā sammukhībhūto. 4 Ma. tividhattamaṇḍo. 5 Ma. paññāpanā. evamuparipi.
Paññapanā     paṭṭhapanā     vivaraṇā     vibhajanā    uttānīkammaṃ    ayaṃ
desanāmaṇḍo.
     {530.2}   Katamo   paṭiggahamaṇḍo  .  bhikkhū  bhikkhuniyo  upāsakā
upāsikāyo  devā  manussā  ye  vā  1-  panaññepi  keci viññātāro
ayaṃ paṭiggahamaṇḍo.
     {530.3} Katamo brahmacariyamaṇḍo. Ayameva ariyo aṭṭhaṅgiko maggo
seyyathīdaṃ   .   sammādiṭṭhi   sammāsaṅkappo  sammāvācā  sammākammanto
sammāājīvo     sammāvāyāmo     sammāsati     sammāsamādhi     ayaṃ
brahmacariyamaṇḍo.
     [531]     Adhimokkhamaṇḍo     saddhindriyaṃ    assaddhiyaṃ    kasaṭo
assaddhiyaṃ    kasaṭaṃ    chaḍḍetvā   saddhindriyassa   adhimokkhamaṇḍaṃ   pivatīti
maṇḍapeyyaṃ    paggahamaṇḍo    viriyindriyaṃ    kosajjaṃ    kasaṭo   kosajjaṃ
kasaṭaṃ    chaḍḍetvā    viriyindriyassa    paggahamaṇḍaṃ   pivatīti   maṇḍapeyyaṃ
upaṭṭhānamaṇḍo     satindriyaṃ     pamādo     kasaṭo    pamādaṃ    kasaṭaṃ
chaḍḍetvā     satindriyassa     upaṭṭhānamaṇḍaṃ     pivatīti     maṇḍapeyyaṃ
avikkhepamaṇḍo    samādhindriyaṃ    uddhaccaṃ    kasaṭo    uddhaccaṃ    kasaṭaṃ
chaḍḍetvā     samādhindriyassa     avikkhepamaṇḍaṃ    pivatīti    maṇḍapeyyaṃ
dassanamaṇḍo     paññindriyaṃ     avijjā     kasaṭo     avijjaṃ    kasaṭaṃ
chaḍḍetvā      paññindriyassa     dassanamaṇḍaṃ     pivatīti     maṇḍapeyyaṃ
assaddhiye    akampiyamaṇḍo    saddhābalaṃ   assaddhiyaṃ   kasaṭo   assaddhiyaṃ
@Footnote: 1 Yu. ye va.
Kasaṭaṃ      chaḍḍetvā      saddhābalassa     assaddhiye     akampiyamaṇḍaṃ
pivatīti      maṇḍapeyyaṃ      kosajje      akampiyamaṇḍo      viriyabalaṃ
kosajjaṃ   kasaṭo   kosajjaṃ   kasaṭaṃ   chaḍḍetvā   viriyabalassa   kosajje
akampiyamaṇḍaṃ      pivatīti      maṇḍapeyyaṃ     pamāde     akampiyamaṇḍo
satibalaṃ    pamādo    kasaṭo    pamādaṃ    kasaṭaṃ   chaḍḍetvā   satibalassa
pamāde    akampiyamaṇḍaṃ   pivatīti   maṇḍapeyyaṃ   uddhacce   akampiyamaṇḍo
samādhibalaṃ   uddhaccaṃ   kasaṭo   uddhaccaṃ   kasaṭaṃ   chaḍḍetvā  samādhibalassa
uddhacce akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ
     {531.1}   avijjāya   akampiyamaṇḍo   paññābalaṃ  avijjā  kasaṭo
avijjaṃ   kasaṭaṃ   chaḍḍetvā   paññābalassa  avijjāya  akampiyamaṇḍaṃ  pivatīti
maṇḍapeyyaṃ     upaṭṭhānamaṇḍo     satisambojjhaṅgo    pamādo    kasaṭo
pamādaṃ    kasaṭaṃ   chaḍḍetvā   satisambojjhaṅgassa   upaṭṭhānamaṇḍaṃ   pivatīti
maṇḍapeyyaṃ       pavicayamaṇḍo       dhammavicayasambojjhaṅgo      avijjā
kasaṭo   avijjaṃ   kasaṭaṃ   chaḍḍetvā   dhammavicayasambojjhaṅgassa  pavicayamaṇḍaṃ
pivatīti     maṇḍapeyyaṃ     paggahamaṇḍo     viriyasambojjhaṅgo    kosajjaṃ
kasaṭo      kosajjaṃ      kasaṭaṃ      chaḍḍetvā     viriyasambojjhaṅgassa
paggahamaṇḍaṃ     pivatīti     maṇḍapeyyaṃ     pharaṇamaṇḍo    pītisambojjhaṅgo
pariḷāho    kasaṭo    pariḷāhaṃ    kasaṭaṃ   chaḍḍetvā   pītisambojjhaṅgassa
pharaṇamaṇḍaṃ    pivatīti    maṇḍapeyyaṃ    upasamamaṇḍo    passaddhisambojjhaṅgo
duṭṭhullaṃ    kasaṭo   duṭṭhullaṃ   kasaṭaṃ   chaḍḍetvā   passaddhisambojjhaṅgassa
Upasamamaṇḍaṃ    pivatīti    maṇḍapeyyaṃ   avikkhepamaṇḍo   samādhisambojjhaṅgo
uddhaccaṃ    kasaṭo    uddhaccaṃ   kasaṭaṃ   chaḍḍetvā   samādhisambojjhaṅgassa
avikkhepamaṇḍaṃ   pivatīti   maṇḍapeyyaṃ  paṭisaṅkhānamaṇḍo  upekkhāsambojhaṅgo
appaṭisaṅkhānaṃ    1-   kasaṭo   appaṭisaṅkhānaṃ   2-   kasaṭaṃ   chaḍḍetvā
upekkhāsambojjhaṅgassa      paṭisaṅkhānamaṇḍaṃ      pivatīti      maṇḍapeyyaṃ
dassanamaṇḍo    sammādiṭṭhi    micchādiṭṭhi    kasaṭo    micchādiṭṭhiṃ   kasaṭaṃ
chaḍḍetvā      sammādiṭṭhiyā     dassanamaṇḍaṃ     pivatīti     maṇḍapeyyaṃ
abhiropanamaṇḍo sammāsaṅkappo micchāsaṅkappo
     {531.2}  kasaṭo  micchāsaṅkappaṃ  kasaṭaṃ  chaḍḍetvā sammāsaṅkappassa
abhiropanamaṇḍaṃ     pivatīti     maṇḍapeyyaṃ    pariggahamaṇḍo    sammāvācā
micchāvācā    kasaṭo    micchāvācaṃ   kasaṭaṃ   chaḍḍetvā   sammāvācāya
pariggahamaṇḍaṃ    pivatīti    maṇḍapeyyaṃ    samuṭṭhānamaṇḍo    sammākammanto
micchākammanto      kasaṭo      micchākammantaṃ     kasaṭaṃ     chaḍḍetvā
sammākammantassa    samuṭṭhānamaṇḍaṃ    pivatīti    maṇḍapeyyaṃ   vodānamaṇḍo
sammāājīvo   micchāājīvo   kasaṭo   micchāājīvaṃ   kasaṭaṃ   chaḍḍetvā
sammāājīvassa     vodānamaṇḍaṃ     pivatīti    maṇḍapeyyaṃ    paggahamaṇḍo
sammāvāyāmo     micchāvāyāmo     kasaṭo     micchāvāyāmaṃ    kasaṭaṃ
chaḍḍetvā     sammāvāyāmassa     paggahamaṇḍaṃ     pivatīti    maṇḍapeyyaṃ
upaṭṭhānamaṇḍo    sammāsati    micchāsati    kasaṭo    micchāsatiṃ    kasaṭaṃ
chaḍḍetvā     sammāsatiyā     upaṭṭhānamaṇḍaṃ     pivatīti     maṇḍapeyyaṃ
@Footnote: 1 Ma. appaṭisaṅkhā. evamuparipi. 2 Ma. appaṭisaṅkhaṃ.
Avikkhepamaṇḍo     sammāsamādhi    micchāsamādhi    kasaṭo    micchāsamādhiṃ
kasaṭaṃ      chaḍḍetvā      sammāsamādhissa     avikkhepamaṇḍaṃ     pivatīti
maṇḍapeyyaṃ.
     [532]    Atthi    maṇḍo    atthi    peyyaṃ    atthi    kasaṭo
adhimokkhamaṇḍo   saddhindriyaṃ   assaddhiyaṃ   kasaṭo   yo   tattha  attharaso
dhammaraso     vimuttiraso    idaṃ    peyyaṃ    paggahamaṇḍo    viriyindriyaṃ
kosajjaṃ   kasaṭo   yo   tattha   attharaso   dhammaraso   vimuttiraso  idaṃ
peyyaṃ    upaṭṭhānamaṇḍo    satindriyaṃ    pamādo   kasaṭo   yo   tattha
attharaso    dhammaraso    vimuttiraso    idaṃ    peyyaṃ    avikkhepamaṇḍo
samādhindriyaṃ    uddhaccaṃ    kasaṭo    yo   tattha   attharaso   dhammaraso
vimuttiraso   idaṃ   peyyaṃ   dassanamaṇḍo   paññindriyaṃ   avijjā   kasaṭo
yo   tattha   attharaso   dhammaraso   vimuttiraso  idaṃ  peyyaṃ  assaddhiye
akampiyamaṇḍo    saddhābalaṃ   assaddhiyaṃ   kasaṭo   yo   tattha   attharaso
dhammaraso     vimuttiraso    idaṃ    peyyaṃ    kosajje    akampiyamaṇḍo
viriyabalaṃ    kosajjaṃ    kasaṭo    yo    tattha    attharaso    dhammaraso
vimuttiraso    idaṃ   peyyaṃ   pamāde   akampiyamaṇḍo   satibalaṃ   pamādo
kasaṭo   yo   tattha   attharaso   dhammaraso   vimuttiraso   idaṃ   peyyaṃ
uddhacce    akampiyamaṇḍo    samādhibalaṃ   uddhaccaṃ   kasaṭo   yo   tattha
attharaso   dhammaraso   vimuttiraso   idaṃ  peyyaṃ  avijjāya  akampiyamaṇḍo
paññābalaṃ    avijjā    kasaṭo    yo    tattha    attharaso   dhammaraso
Vimuttiraso      idaṃ     peyyaṃ     upaṭṭhānamaṇḍo     satisambojjhaṅgo
pamādo   kasaṭo   yo   tattha   attharaso   dhammaraso   vimuttiraso  idaṃ
peyyaṃ    pavicayamaṇḍo    dhammavicayasambojjhaṅgo   avijjā   kasaṭo   yo
tattha    attharaso   dhammaraso   vimuttiraso   idaṃ   peyyaṃ   paggahamaṇḍo
viriyasambojjhaṅgo   kosajjaṃ   kasaṭo   yo   tattha   attharaso  dhammaraso
vimuttiraso      idaṃ      peyyaṃ      pharaṇamaṇḍo      pītisambojjhaṅgo
pariḷāho    kasaṭo    yo    tattha   attharaso   dhammaraso   vimuttiraso
idaṃ      peyyaṃ      upasamamaṇḍo     passaddhisambojjhaṅgo     duṭṭhullaṃ
kasaṭo   yo   tattha   attharaso   dhammaraso   vimuttiraso   idaṃ   peyyaṃ
avikkhepamaṇḍo    samādhisambojjhaṅgo    uddhaccaṃ    kasaṭo   yo   tattha
attharaso    dhammaraso    vimuttiraso    idaṃ    peyyaṃ   paṭisaṅkhānamaṇḍo
upekkhāsambojjhaṅgo    appaṭisaṅkhānaṃ   kasaṭo   yo   tattha   attharaso
dhammaraso vimuttiraso idaṃ peyyaṃ.
     [533]    Dassanamaṇḍo    sammādiṭṭhi   micchādiṭṭhi   kasaṭo   yo
tattha   attharaso   dhammaraso   vimuttiraso   idaṃ   peyyaṃ  abhiropanamaṇḍo
sammāsaṅkappo    micchāsaṅkappo    kasaṭo    yo    tattha    attharaso
dhammaraso    vimuttiraso    idaṃ    peyyaṃ    pariggahamaṇḍo   sammāvācā
micchāvācā    kasaṭo   yo   tattha   attharaso   dhammaraso   vimuttiraso
idaṃ     peyyaṃ     samuṭṭhānamaṇḍo     sammākammanto    micchākammanto
kasaṭo   yo   tattha   attharaso   dhammaraso   vimuttiraso   idaṃ   peyyaṃ
Vodānamaṇḍo    sammāājīvo    micchāājīvo    kasaṭo    yo   tattha
attharaso     dhammaraso     vimuttiraso    idaṃ    peyyaṃ    paggahamaṇḍo
sammāvāyāmo    micchāvāyāmo    kasaṭo    yo    tattha    attharaso
dhammaraso    vimuttiraso    idaṃ    peyyaṃ    upaṭṭhānamaṇḍo    sammāsati
micchāsati    kasaṭo    yo    tattha   attharaso   dhammaraso   vimuttiraso
idaṃ peyyaṃ avikkhepamaṇḍo sammāsamādhi micchāsamādhi kasaṭo
     {533.1}  yo  tattha  attharaso  dhammaraso  vimuttiraso  idaṃ peyyaṃ
dassanamaṇḍo       sammādiṭṭhi       abhiropanamaṇḍo      sammāsaṅkappo
pariggahamaṇḍo      sammāvācā      samuṭṭhānamaṇḍo      sammākammanto
vodānamaṇḍo       sammāājīvo      paggahamaṇḍo      sammāvāyāmo
upaṭṭhānamaṇḍo       sammāsati       avikkhepamaṇḍo       sammāsamādhi
upaṭṭhānamaṇḍo    satisambojjhaṅgo    pavicayamaṇḍo   dhammavicayasambojjhaṅgo
paggahamaṇḍo      viriyasambojjhaṅgo      pharaṇamaṇḍo     pītisambojjhaṅgo
upasamamaṇḍo            passaddhisambojjhaṅgo           avikkhepamaṇḍo
samādhisambojjhaṅgo        paṭisaṅkhānamaṇḍo        upekkhāsambojjhaṅgo
assaddhiye     akampiyamaṇḍo     saddhābalaṃ    kosajje    akampiyamaṇḍo
viriyabalaṃ    pamāde    akampiyamaṇḍo   satibalaṃ   uddhacce   akampiyamaṇḍo
samādhibalaṃ     avijjāya     akampiyamaṇḍo    paññābalaṃ    adhimokkhamaṇḍo
saddhindriyaṃ     paggahamaṇḍo    viriyindriyaṃ    upaṭṭhānamaṇḍo    satindriyaṃ
Avikkhepamaṇḍo        samādhindriyaṃ       dassanamaṇḍo       paññindriyaṃ
ādhipateyyaṭṭhena    indriyaṃ    maṇḍo    akampiyaṭṭhena    balaṃ   maṇḍo
niyyānaṭṭhena    bojjhaṅgo    maṇḍo    hetaṭṭhena    maggo    maṇḍo
upaṭṭhānaṭṭhena    satipaṭṭhānā    maṇḍo    padahanaṭṭhena    sammappadhānā
maṇḍo    ijjhanaṭṭhena    iddhipādā    maṇḍo   [1]-   avikkhepaṭṭhena
samatho    maṇḍo    anupassanaṭṭhena    vipassanā   maṇḍo   ekarasaṭṭhena
samathavipassanā maṇḍo anativattanaṭṭhena yuganaddhā maṇḍo
     {533.2}  saṃvaraṭṭhena  sīlavisuddhi  maṇḍo  avikkhepaṭṭhena cittavisuddhi
maṇḍo    dassanaṭṭhena    diṭṭhivisuddhi    maṇḍo    muttaṭṭhena   vimokkho
maṇḍo   paṭivedhaṭṭhena   vijjā   maṇḍo   pariccāgaṭṭhena  vimutti  maṇḍo
samucchedaṭṭhena    khaye   ñāṇaṃ   maṇḍo   paṭippassaddhaṭṭhena   anuppāde
ñāṇaṃ   maṇḍo   chando   mūlaṭṭhena   maṇḍo   manasikāro  samuṭṭhānaṭṭhena
maṇḍo   phasso   samodhānaṭṭhena  maṇḍo  vedanā  samosaraṇaṭṭhena  maṇḍo
samādhi   pamukhaṭṭhena   maṇḍo   sati   ādhipateyyaṭṭhena   maṇḍo   paññā
taduttaraṭṭhena   maṇḍo   vimutti   sāraṭṭhena   maṇḍo  amatogadhaṃ  nibbānaṃ
pariyosānaṭṭhena maṇḍoti.
                    Maṇḍapeyyakathā [2]-.
                      Bhāṇavāraṃ 3-.
                    Mahāvaggo paṭhamo.
                  Tassa vaggassa uddānaṃ bhavati
@Footnote: 1 Ma. tathaṭṭhena saccā maṇḍo. 2 Ma. niṭṭhitā. 3 Ma. catutthabhāṇavāro.
          Ñāṇadiṭṭhi 1- ca assāsā    indriyaṃ 2- vimokkhapañcamā
          gatikammavipallāsā               maggo maṇḍena te dasāti
esa nikāyavaro 3- ṭhapito assamo 4- paṭhamo ca pavaro varamaggoti 5-.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 424-432. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=530&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=530&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=530&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=530&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=530              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4760              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4760              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :