ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [558]    Mūlaṭṭhena    bojjhaṅgā    mūlacariyaṭṭhena    bojjhaṅgā
mūlapariggahaṭṭhena  bojjhaṅgā  mūlaparivāraṭṭhena bojjhaṅgā mūlaparipūraṭṭhena 4-
bojjhaṅgā      mūlaparipākaṭṭhena      bojjhaṅgā      mūlapaṭisambhidaṭṭhena
@Footnote: 1 Ma. Yu. bodhāya. 2 Sī. buddhipāpaṭṭhena. 3 Sī. buddhisampāpaṭṭhena.
@4 Ma. mūlaparipūraṇaṭṭhena. evamuparipi.
Bojjhaṅgā mūlapaṭisambhidāpāpanaṭṭhena bojjhaṅgā
mūlapaṭisambhidāya      vasībhāvanaṭṭhena      bojjhaṅgā      mūlapaṭisambhidāya
vasībhāvappattānampi   bojjhaṅgā   hetaṭṭhena   bojjhaṅgā  hetucariyaṭṭhena
bojjhaṅgā      hetupariggahaṭṭhena      bojjhaṅgā     hetuparivāraṭṭhena
bojjhaṅgā      hetuparipūraṭṭhena      bojjhaṅgā      hetuparipākaṭṭhena
bojjhaṅgā      hetupaṭisambhidaṭṭhena      bojjhaṅgā     hetupaṭisambhidā-
pāpanaṭṭhena      bojjhaṅgā      hetupaṭisambhidāya      vasībhāvanaṭṭhena
bojjhaṅgā      hetupaṭisambhidāya      vasībhāvappattānampi     bojjhaṅgā
paccayaṭṭhena   bojjhaṅgā  paccayacariyaṭṭhena  bojjhaṅgā  paccayapariggahaṭṭhena
bojjhaṅgā paccayaparivāraṭṭhena bojjhaṅgā paccayaparipūraṭṭhena
     {558.1}      bojjhaṅgā     paccayaparipākaṭṭhena     bojjhaṅgā
paccayapaṭisambhidaṭṭhena        bojjhaṅgā       paccayapaṭisambhidāpāpanaṭṭhena
bojjhaṅgā       paccayapaṭisambhidāya      vasībhāvanaṭṭhena      bojjhaṅgā
paccayapaṭisambhidāya     vasībhāvappattānampi     bojjhaṅgā     visuddhaṭṭhena
bojjhaṅgā      visuddhicariyaṭṭhena      bojjhaṅgā     visuddhipariggahaṭṭhena
bojjhaṅgā      visuddhiparivāraṭṭhena     bojjhaṅgā     visuddhiparipūraṭṭhena
bojjhaṅgā     visuddhiparipākaṭṭhena     bojjhaṅgā    visuddhipaṭisambhidaṭṭhena
bojjhaṅgā           visuddhipaṭisambhidāpāpanaṭṭhena           bojjhaṅgā
visuddhipaṭisambhidāya     vasībhāvanaṭṭhena     bojjhaṅgā    visuddhipaṭisambhidāya
vasībhāvappattānampi       bojjhaṅgā      anavajjaṭṭhena      bojjhaṅgā
Anavajjacariyaṭṭhena     bojjhaṅgā     anavajjapariggahaṭṭhena     bojjhaṅgā
anavajjaparivāraṭṭhena     bojjhaṅgā     anavajjaparipūraṭṭhena    bojjhaṅgā
anavajjaparipākaṭṭhena          bojjhaṅgā         anavajjapaṭisambhidaṭṭhena
bojjhaṅgā           anavajjapaṭisambhidāpāpanaṭṭhena          bojjhaṅgā
anavajjapaṭisambhidāya    vasībhāvanaṭṭhena    bojjhaṅgā    anavajjapaṭisambhidāya
vasībhāvappattānampi      bojjhaṅgā      nekkhammaṭṭhena      bojjhaṅgā
nekkhammacariyaṭṭhena     bojjhaṅgā    nekkhammapariggahaṭṭhena    bojjhaṅgā
nekkhammaparivāraṭṭhena    bojjhaṅgā    nekkhammaparipūraṭṭhena    bojjhaṅgā
nekkhammaparipākaṭṭhena bojjhaṅgā nekkhammapaṭisambhidaṭṭhena
     {558.2}   bojjhaṅgā   nekkhammapaṭisambhidāpāpanaṭṭhena  bojjhaṅgā
nekkhammapaṭisambhidāya    vasībhāvanaṭṭhena   bojjhaṅgā   nekkhammapaṭisambhidāya
vasībhāvappattānampi   bojjhaṅgā  vimuttaṭṭhena  bojjhaṅgā  vimutticariyaṭṭhena
bojjhaṅgā     vimuttipariggahaṭṭhena     bojjhaṅgā     vimuttiparivāraṭṭhena
bojjhaṅgā      vimuttiparipūraṭṭhena     bojjhaṅgā     vimuttiparipākaṭṭhena
bojjhaṅgā     vimuttipaṭisambhidaṭṭhena     bojjhaṅgā     vimuttipaṭisambhidā-
pāpanaṭṭhena      bojjhaṅgā      vimuttipaṭisambhidāya     vasībhāvanaṭṭhena
bojjhaṅgā            vimuttipaṭisambhidāya           vasībhāvappattānampi
bojjhaṅgā       anāsavaṭṭhena       bojjhaṅgā      anāsavacariyaṭṭhena
bojjhaṅgā     anāsavapariggahaṭṭhena    bojjhaṅgā    anāsavaparivāraṭṭhena
bojjhaṅgā     anāsavaparipūraṭṭhena     bojjhaṅgā    anāsavaparipākaṭṭhena
Bojjhaṅgā     anāsavapaṭisambhidaṭṭhena    bojjhaṅgā    anāsavapaṭisambhidā-
pāpanaṭṭhena      bojjhaṅgā     anāsavapaṭisambhidāya     vasībhāvanaṭṭhena
bojjhaṅgā     anāsavapaṭisambhidāya     vasībhāvappattānampi     bojjhaṅgā
vivekaṭṭhena   bojjhaṅgā  vivekacariyaṭṭhena  bojjhaṅgā  vivekapariggahaṭṭhena
bojjhaṅgā      vivekaparivāraṭṭhena     bojjhaṅgā     vivekaparipūraṭṭhena
bojjhaṅgā     vivekaparipākaṭṭhena     bojjhaṅgā    vivekapaṭisambhidaṭṭhena
bojjhaṅgā           vivekapaṭisambhidāpāpanaṭṭhena           bojjhaṅgā
vivekapaṭisambhidāya     vasībhāvanaṭṭhena     bojjhaṅgā    vivekapaṭisambhidāya
vasībhāvappattānampi      bojjhaṅgā      vossaggaṭṭhena      bojjhaṅgā
vossaggacariyaṭṭhena     bojjhaṅgā    vossaggapariggahaṭṭhena    bojjhaṅgā
vossaggaparivāraṭṭhena    bojjhaṅgā    vossaggaparipūraṭṭhena    bojjhaṅgā
vossaggaparipākaṭṭhena    bojjhaṅgā   vossaggapaṭisambhidaṭṭhena   bojjhaṅgā
vossaggapaṭisambhidāpāpanaṭṭhena       bojjhaṅgā      vossaggapaṭisambhidāya
vasībhāvanaṭṭhena    bojjhaṅgā    vossaggapaṭisambhidāya   vasībhāvappattānampi
bojjhaṅgā.



             The Pali Tipitaka in Roman Character Volume 31 page 463-466. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=558&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=558&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=558&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=558&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=558              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5334              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5334              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :