ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [613]    Yāvatā    indriyaparopariyatte   ñāṇaṃ   ñātaṃ   diṭṭhaṃ
viditaṃ   sacchikataṃ   phassitaṃ  paññāya  aphassitaṃ  paññāya  indriyaparopariyatte
ñāṇaṃ     natthīti    cakkhuṃ    udapādi    .pe.    āloko    udapādi
indriyaparopariyatte      ñāṇe     pañcavīsati     dhammā     pañcavīsati
atthā     paññāsaṃ     niruttiyo     satañāṇāni    yāvatā    sattānaṃ
āsayānusaye   ñāṇaṃ  .pe.  yāvatā  yamakapāṭihire  1-  ñāṇaṃ  yāvatā
mahākaruṇāsamāpattiyā    ñāṇaṃ   [2]-   yāvatā   anāvaraṇañāṇaṃ   ñātaṃ
diṭṭhaṃ     viditaṃ    sacchikataṃ    phassitaṃ    paññāya    aphassitaṃ    paññāya
anāvaraṇañāṇaṃ    natthīti    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
@Footnote: 1 Ma. Yu. yamakapāṭihīre .   2 Ma. yāvatā sabbaññuttaññāṇaṃ.
Udapādi    vijjā   udapādi   āloko   udapādi   anāvaraṇe   ñāṇe
pañcavīsati     dhammā     pañcavīsati     atthā     paññāsaṃ    niruttiyo
satañāṇāni     chasu     buddhadhammesu    diyaḍḍhasataṃ    dhammā    diyaḍḍhasataṃ
atthā    tīṇi   niruttisatāni   cha   ñāṇasatāni   paṭisambhidāpakaraṇe   1-
aḍḍhanavamāni    dhammasatāni    aḍḍhanavamāni    atthasatāni   niruttisahassañca
satta     ca     niruttisatāni    tīṇi    ca    ñāṇasahassāni    cattāri
ca ñāṇasatānīti.
                     Paṭisambhidākathā.
                               --------



             The Pali Tipitaka in Roman Character Volume 31 page 523-524. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=613&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=613&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=613&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=613&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=613              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5626              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5626              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :