Yuganaddhavagge suññakathā
[633] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā ānando
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando
bhagavantaṃ etadavoca suñño loko suñño lokoti bhante
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.
Vuccati kittāvatā nu kho bhante suñño lokoti vuccatīti .
Yasmā kho ānanda suññaṃ attena vā attaniyena vā tasmā
suñño lokoti vuccati kiñcānanda suññaṃ attena vā
attaniyena vā cakkhuṃ 1- kho ānanda suññaṃ attena vā attaniyena
vā rūpā suññā attena vā attaniyena vā cakkhuviññāṇaṃ
suññaṃ attena vā attaniyena vā cakkhusamphasso suñño
attena vā attaniyena vā yampidaṃ cakkhusamphassapaccayā uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ
attena vā attaniyena vā sotaṃ suññaṃ .pe. saddā suññā
ghānaṃ suññaṃ gandhā suññā jivhā suññā rasā suññā
kāyo suñño phoṭṭhabbā suññā mano suñño attena vā
attaniyena vā dhammā suññā attena vā attaniyena vā
manoviññāṇaṃ suññaṃ attena vā attaniyena vā manosamphasso
suñño attena vā attaniyena vā yampidaṃ manosamphassapaccayā
uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ
attena vā attaniyena vā yasmā kho ānanda suññaṃ attena
vā attaniyena vā tasmā suñño lokoti vuccatīti.
[634] Suññaṃ suññaṃ 2- saṅkhārasuññaṃ vipariṇāmasuññaṃ
aggasuññaṃ lakkhaṇasuññaṃ vikkhambhanasuññaṃ tadaṅgasuññaṃ
samucchedasuññaṃ paṭippassaddhisuññaṃ nissaraṇasuññaṃ
@Footnote: 1 Ma. cakkhu. evamuparipi. 2 Ma. Yu. suññasuññaṃ. evamuparipi.
Ajjhattasuññaṃ bahiddhāsuññaṃ dubhatosuññaṃ sabhāgasuññaṃ
visabhāgasuññaṃ esanāsuññaṃ pariggahasuññaṃ paṭilābhasuññaṃ
paṭivedhasuññaṃ ekattasuññaṃ nānattasuññaṃ khantisuññaṃ
adhiṭṭhānasuññaṃ pariyogāhanasuññaṃ sampajānassa pavattapariyādānaṃ
sabbasuññatānaṃ paramaṭṭhasuññaṃ.
[635] Katamaṃ suññaṃ suññaṃ . cakkhuṃ suññaṃ attena vā
attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma-
dhammena vā sotaṃ suññaṃ .pe. ghānaṃ suññaṃ jivhā suññā kāyo
suñño mano suñño attena vā attaniyena vā niccena vā
dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññaṃ suññaṃ.
[636] Katamaṃ saṅkhārasuññaṃ . tayo saṅkhārā puññābhisaṅkhāro
apuññābhisaṅkhāro aneñjābhisaṅkhāro puññābhisaṅkhāro
apuññābhisaṅkhārena ca aneñjābhisaṅkhārena ca suñño
apuññābhisaṅkhāro puññābhisaṅkhārena ca aneñjābhisaṅkhārena ca
suñño aneñjābhisaṅkhāro puññābhisaṅkhārena ca apuññābhisaṅkhārena
ca suñño ime tayo saṅkhārā.
{636.1} Aparepi tayo saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro
kāyasaṅkhāro vacīsaṅkhārena ca cittasaṅkhārena ca suñño vacīsaṅkhāro
kāyasaṅkhārena ca cittasaṅkhārena ca suñño cittasaṅkhāro kāyasaṅkhārena
Ca vacīsaṅkhārena ca suñño ime tayo saṅkhārā.
{636.2} Aparepi tayo saṅkhārā atītā saṅkhārā anāgatā saṅkhārā
paccuppannā saṅkhārā atītā saṅkhārā anāgatehi ca paccuppannehi
ca saṅkhārehi suññā anāgatā saṅkhārā atītehi ca paccuppannehi
ca saṅkhārehi suññā paccuppannā saṅkhārā atītehi ca anāgatehi
ca saṅkhārehi suññā ime tayo saṅkhārā idaṃ saṅkhārasuññaṃ.
[637] Katamaṃ vipariṇāmasuññaṃ . jātaṃ rūpaṃ sabhāvena suññaṃ
vigataṃ rūpaṃ vipariṇatañceva suññañca jātā vedanā sabhāvena suññā
vigatā vedanā vipariṇatā ceva suññā ca jātā saññā jātā
saṅkhārā jātaṃ viññāṇaṃ jātaṃ cakkhuṃ .pe. jāto bhavo sabhāvena
suñño vigato bhavo vipariṇato ceva suñño ca idaṃ vipariṇāmasuññaṃ.
[638] Katamaṃ aggasuññaṃ . aggametaṃ padaṃ seṭṭhametaṃ padaṃ
visiddhametaṃ padaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo
taṇhakkhayo virāgo nirodho nibbānaṃ idaṃ aggasuññaṃ.
[639] Katamaṃ lakkhaṇasuññaṃ . dve lakkhaṇāni bālalakkhaṇañca
paṇḍitalakkhaṇañca bālalakkhaṇaṃ paṇḍitalakkhaṇena suññaṃ
paṇḍitalakkhaṇaṃ bālalakkhaṇena suññaṃ tīṇi lakkhaṇāni uppādalakkhaṇaṃ
vayalakkhaṇaṃ ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇaṃ vayalakkhaṇena
ca ṭhitaññathattalakkhaṇena ca suññaṃ vayalakkhaṇaṃ uppādalakkhaṇena
Ca ṭhitaññathattalakkhaṇena ca suññaṃ ṭhitaññathattalakkhaṇaṃ
uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ rūpassa uppādalakkhaṇaṃ
vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ rūpassa
vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca
suññaṃ rūpassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena
ca suññaṃ vedanāya saññāya saṅkhārānaṃ viññāṇassa cakkhussa
.pe. jarāmaraṇassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathatta-
lakkhaṇena ca suññaṃ jarāmaraṇassa vayalakkhaṇaṃ uppādalakkhaṇena
ca ṭhitaññathattalakkhaṇena ca suññaṃ jarāmaraṇassa ṭhitaññathattalakkhaṇaṃ
uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ idaṃ lakkhaṇasuññaṃ.
[640] Katamaṃ vikkhambhanasuññaṃ . nekkhammena kāmacchando
vikkhambhito ceva suñño ca abyāpādena byāpādo vikkhambhito
ceva suñño ca ālokasaññāya thīnamiddhaṃ vikkhambhitañceva
suññañca avikkhepena uddhaccaṃ vikkhambhitañceva suññañca
dhammavavatthānena vicikicchā vikkhambhitā ceva suññā ca ñāṇena
avijjā vikakhambhitā ceva suññā ca pāmujjena arati vikkhambhitā
ceva suññā ca paṭhamajjhānena nīvaraṇā vikkhambhitā ceva suññā
ca .pe. arahattamaggena sabbakilesā vikkhambhitā ceva suññā
ca idaṃ vikkhambhanasuññaṃ.
[641] Katamaṃ tadaṅgasuññaṃ . nekkhammena kāmacchando
tadaṅgasuñño abyāpādena byāpādo tadaṅgasuñño ālokasaññāya
thīnamiddhaṃ tadaṅgasuññaṃ avikkhepena uddhaccaṃ tadaṅgasuññaṃ
dhammavavatthānena vicikicchā tadaṅgasuññā ñāṇena avijjā
tadaṅgasuññā pāmujjena arati tadaṅgasuññā paṭhamajjhānena
nīvaraṇā tadaṅgasuññā .pe. vivaṭṭanānupassanāya saññogābhiniveso
tadaṅgasuñño idaṃ tadaṅgasuññaṃ.
[642] Katamaṃ samucchedasuññaṃ . nekkhammena kāmacchando
samucchinno ceva suñño ca abyāpādena byāpādo samucchinno
ceva suñño ca ālokasaññāya thīnamiddhaṃ samucchinnañceva
suññañca avikkhepena uddhaccaṃ samucchinnañceva suññañca
dhammavavatthānena vicikicchā samucchinnā ceva suññā ca ñāṇena
avijjā samucchinnā ceva suññā ca pāmujjena arati samucchinnā
ceva suññā ca paṭhamajjhānena nīvaraṇā samucchinnā ceva suññā
ca .pe. arahattamaggena sabbakilesā samucchinnā ceva suññā ca
idaṃ samucchedasuññaṃ.
[643] Katamaṃ paṭippassaddhisuññaṃ . nekkhammena kāmacchando
paṭippassaddho ceva suñño ca abyāpādena byāpādo paṭippassaddho
ceva suñño ca ālokasaññāya thīnamiddhaṃ paṭippassaddhañceva
suññañca avikkhepena uddhaccaṃ paṭippassaddhañceva
Suññañca dhammavavatthānena vicikicchā paṭippassaddhā ceva suññā
ca ñāṇena avijjā paṭippassaddhā ceva suññā ca pāmujjena
arati paṭippassaddhā ceva suññā ca paṭhamajjhānena nīvaraṇā
paṭippassaddhā ceva suññā ca .pe. arahattamaggena sabbakilesā
paṭippassaddhā ceva suññā ca idaṃ paṭippassaddhisuññaṃ.
[644] Katamaṃ nissaraṇasuññaṃ . nekkhammena kāmacchando
nissaṭo ceva suñño ca abyāpādena byāpādo nissaṭo ceva
suñño ca ālokasaññāya thīnamiddhaṃ nissaṭañceva suññañca
avikkhepena uddhaccaṃ nissaṭañceva suññañca dhammavavatthānena
vicikicchā nissaṭā ceva suññā ca ñāṇena avijjā nissaṭā
ceva suññā ca pāmujjena arati nissaṭā ceva suññā ca
paṭhamajjhānena nīvaraṇā nissaṭā ceva suññā ca .pe. arahattamaggena
sabbakilesā nissaṭā ceva suññā ca idaṃ nissaraṇasuññaṃ.
[645] Katamaṃ ajjhattasuññaṃ . ajjhattaṃ cakkhu suññaṃ
attena vā attaniyena vā niccena vā dhuvena vā sassatena vā
avipariṇāmadhammena vā ajjhattaṃ sotaṃ suññaṃ .pe. ajjhattaṃ
ghānaṃ suññaṃ ajjhattaṃ jivhā suññā ajjhattaṃ kāyo suñño
ajjhattaṃ mano suñño attena vā attaniyena vā niccena vā
Dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ ajjhattasuññaṃ.
[646] Katamaṃ bahiddhāsuññaṃ . bahiddhā rūpā suññā .pe.
Bahiddhā dhammā suññā attena vā attaniyena vā niccena vā
dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ bahiddhāsuññaṃ.
[647] Katamaṃ dubhatosuññaṃ . yañca ajjhattaṃ cakkhuṃ ye ca
bahiddhā rūpā ubhayato taṃ 1- suññā attena vā attaniyena
vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā
yañca ajjhattaṃ sotaṃ ye ca bahiddhā saddā .pe. yañca
ajjhattaṃ ghānaṃ ye ca bahiddhā gandhā yā ca ajjhattaṃ jivhā ye
ca bahiddhā rasā yo ca ajjhattaṃ kāyo ye ca bahiddhā phoṭṭhabbā
yo ca ajjhattaṃ mano ye ca bahiddhā dhammā ubhayato taṃ suññaṃ
attena vā attaniyena vā niccena vā dhuvena vā sassatena vā
avipariṇāmadhammena vā idaṃ dubhatosuññaṃ.
[648] Katamaṃ sabhāgasuññaṃ . cha ajjhattikāni āyatanāni
sabhāgāni ceva suññāni ca cha bāhirāni āyatanāni sabhāgāni
ceva suññāni ca cha viññāṇakāyā sabhāgā ceva suññā ca
cha phassakāyā sabhāgā ceva suññā ca cha vedanākāyā sabhāgā
@Footnote: 1 Sī. Ma. ubhayametaṃ. Yu. ubhayaṃ etaṃ. evamuparipi.
Ceva suññā ca cha saññākāyā sabhāgā ceva suññā ca cha
cetanākāyā sabhāgā ceva suññā ca idaṃ sabhāgasuññaṃ.
[649] Katamaṃ visabhāgasuññaṃ . cha ajjhattikāni āyatanāni
chahi bāhirāyatanehi visabhāgāni ceva suññāni ca cha
bāhirāyatanāni chahi viññāṇakāyehi visabhāgāni ceva suññāni
ca cha viññāṇakāyā chahi phassakāyehi visabhāgā ceva suññā
ca cha phassakāyā chahi vedanākāyehi visabhāgā ceva suññā ca
cha vedanākāyā chahi saññākāyehi visabhāgā ceva suññā ca
cha saññākāyā chahi cetanākāyehi visabhāgā ceva suññā ca
idaṃ visabhāgasuññaṃ.
[650] Katamaṃ esanāsuññaṃ . nekkhammesanā kāmacchandena
suññā abyāpādesanā byāpādena suññā ālokasaññesanā
thīnamiddhena suññā avikkhepesanā uddhaccena suññā
dhammavavatthānesanā vicikicchāya suññā ñāṇesanā avijjāya
suññā pāmujjesanā aratiyā suññā paṭhamajjhānesanā
nīvaraṇehi suññā .pe. arahattamaggesanā sabbakilesehi suññā
idaṃ esanāsuññaṃ.
[651] Katamaṃ pariggahasuññaṃ . nekkhammapariggaho kāmacchandena
suñño abyāpādapariggaho byāpādena suñño ālokasaññā-
pariggaho thīnamiddhena suñño avikkhepapariggaho uddhaccena
Suñño dhammavavatthānapariggaho vicikicchāya suñño ñāṇapariggaho
avijjāya suñño pāmujjapariggaho aratiyā suñño paṭhamajjhānapariggaho
nīvaraṇehi suñño .pe. arahattamaggapariggaho sabbakilesehi suñño
idaṃ pariggahasuññaṃ.
[652] Katamaṃ paṭilābhasuññaṃ . nekkhammapaṭilābho kāmacchandena
suñño abyāpādapaṭilābho byāpādena suñño ālokasaññā-
paṭilābho thīnamiddhena suñño avikkhepapaṭilābho uddhaccena
suñño dhammavavatthānapaṭilābho vicikicchāya suñño ñāṇapaṭilābho
avijjāya suñño pāmujjapaṭilābho aratiyā suñño paṭhamajjhāna-
paṭilābho nīvaraṇehi suñño .pe. arahattamaggapaṭilābho
sabbakilesehi suñño idaṃ paṭilābhasuññaṃ.
[653] Katamaṃ paṭivedhasuññaṃ . nekkhammapaṭivedho kāmacchandena
suñño abyāpādapaṭivedho byāpādena suñño ālokasaññāpaṭivedho
thīnamiddhena suñño avikkhepapaṭivedho uddhaccena suñño dhammavavatthāna-
paṭivedho vicikicchāya suñño ñāṇapaṭivedho avijjāya suñño
pāmujjapaṭivedho aratiyā suñño paṭhamajjhānapaṭivedho nīvaraṇehi
suñño .pe. arahattamaggapaṭivedho sabbakilesehi suñño idaṃ
paṭivedhasuññaṃ.
[654] Katamaṃ ekattasuññaṃ nānattasuññaṃ . kāmacchando
nānattaṃ nekkhammaṃ ekattaṃ nekkhammekattaṃ cetayato kāmacchandena
Chandena suññaṃ byāpādo nānattaṃ abyāpādo ekattaṃ
abyāpādekattaṃ cetayato byāpādena suññaṃ thīnamiddhaṃ nānattaṃ
ālokasaññā ekattaṃ ālokasaññekattaṃ cetayato thīnamiddhena
suññaṃ uddhaccaṃ nānattaṃ [1]- vicikicchā nānattaṃ avijjā nānattaṃ
arati nānattaṃ nīvaraṇā nānattaṃ paṭhamajjhānaṃ ekattaṃ paṭhamajjhānekattaṃ
cetayato nīvaraṇehi suññaṃ .pe. sabbakilesā nānattā 2-
arahattamaggo ekattaṃ arahattamaggekattaṃ cetayato sabbakilesehi
suññaṃ idaṃ ekattasuññaṃ nānattasuññaṃ.
[655] Katamaṃ khantisuññaṃ . nekkhammakhanti kāmacchandena
suññā abyāpādakhanti byāpādena suññā ālokasaññākhanti
thīnamiddhena suññā avikkhepakhanti uddhaccena suññā dhammavavatthānakhanti
vicikicchāya suññā ñāṇakhanti avijjāya suññā pāmujjakhanti
aratiyā suññā paṭhamajjhānakhanti nīvaraṇehi suññā .pe.
Arahattamaggakhanti sabbakilesehi suññā idaṃ khantisuññaṃ.
[656] Katamaṃ adhiṭṭhānasuññaṃ . nekkhammādhiṭṭhānaṃ kāmacchandena
suññaṃ abyāpādādhiṭṭhānaṃ byāpādena suññaṃ ālokasaññādhiṭṭhānaṃ
thīnamiddhena suññaṃ avikkhepādhiṭṭhānaṃ uddhaccena suññaṃ
dhammavavatthānādhiṭṭhānaṃ vicikicchāya suññaṃ ñāṇādhiṭṭhānaṃ
avijjāya suññaṃ pāmujjādhiṭṭhānaṃ aratiyā suññaṃ
@Footnote: 1 Ma. avikkhepo ekattaṃ avikkhepekattaṃ cetayato uddhaccena suññaṃ. vicikicchā
@nānattaṃ dhammavavatthānaṃ ekattaṃ dhammavavatthāne cetayato vicikicchāya suññaṃ avijjā
@nānattaṃ ñāṇaṃ ekattaṃ ñāṇekattaṃ cetayato avijjāya suññaṃ arati nānattaṃ pāmojjaṃ
@ekattaṃ pāmojjekattaṃ cetayato aratiyā suññaṃ. 2 Ma. Yu. nānattaṃ.
Paṭhamajjhānādhiṭṭhānaṃ nīvaraṇehi suññaṃ .pe. arahattamaggādhiṭṭhānaṃ
sabbakilesehi suññaṃ idaṃ adhiṭṭhānasuññaṃ.
[657] Katamaṃ pariyogāhanasuññaṃ . nekkhammapariyogāhanaṃ
kāmacchandena suññaṃ abyāpādapariyogāhanaṃ byāpādena suññaṃ
ālokasaññāpariyogāhanaṃ thīnamiddhena suññaṃ avikkhepapariyogāhanaṃ
uddhaccena suññaṃ dhammavavatthānapariyogāhanaṃ vicikicchāya suññaṃ
ñāṇapariyogāhanaṃ avijjāya suññaṃ pāmujjapariyogāhanaṃ aratiyā
suññaṃ paṭhamajjhānapariyogāhanaṃ nīvaraṇehi suññaṃ .pe.
Arahattamaggapariyogāhanaṃ sabbakilesehi suññaṃ idaṃ pariyogāhanasuññaṃ.
[658] Katamaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ
paramaṭṭhasuññaṃ . sampajāno nekkhammena kāmacchandassa pavattaṃ
pariyādiyati abyāpādena byāpādassa pavattaṃ pariyādiyati
ālokasaññāya thīnamiddhassa pavattaṃ pariyādiyati avikkhepena
uddhaccassa pavattaṃ pariyādiyati dhammavavatthānena vicikicchāya pavattaṃ
pariyādiyati ñāṇena avijjāya pavattaṃ pariyādiyati pāmujjena
aratiyā pavattaṃ pariyādiyati paṭhamajjhānena nīvaraṇānaṃ pavattaṃ
pariyādiyati .pe. arahattamaggena sabbakilesānaṃ pavattaṃ pariyādiyati
atha vā pana sampajānassa anupādisesāya nibbānadhātuyā
parinibbāyantassa idañceva cakkhupavattaṃ pariyādiyati aññañca
Cakkhupavattaṃ na uppajjati idañceva sotapavattaṃ .pe.
Ghānapavattaṃ jivhāpavattaṃ kāyapavattaṃ manopavattaṃ pariyādiyati
aññañca manopavattaṃ na uppajjati idaṃ sampajānassa pavattapariyādānaṃ
sabbasuññatānaṃ paramaṭṭhasuññanti.
Suññakathā.
--------
Yuganaddhavaggo dutiyo.
--------------
Tassa vaggassa uddānaṃ bhavati
yuganaddhā 1- saccabojjhaṅgā mettā virāgapañcamaṃ
paṭisambhidā dhammacakkaṃ lokuttarabalā suññā 2- te dasāti.
Esa nikāyavaro ṭhapito asamo dutiyo pavaro varamaggoti.
-------------
The Pali Tipitaka in Roman Character Volume 31 page 550-562.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=633&items=26
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=633&items=26&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=633&items=26
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=31&item=633&items=26
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=31&i=633
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6246
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6246
Contents of The Tipitaka Volume 31
http://84000.org/tipitaka/read/?index_31
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com