Paññāvagge mātikakathā
[737] Nicchāto muccatīti 1- vimokkho vijjāvimutti
adhisīlaṃ adhicittaṃ adhipaññā passaddhi ñāṇaṃ dassanaṃ suddhi 2-
nekkhammaṃ nissaraṇaṃ paviveko vossaggo cariyā jhānavimokkho
bhāvanādhiṭṭhānajīvitaṃ 3-.
{737.1} Nicchātoti nekkhammena kāmacchandato nicchāto
abyāpādena byāpādato nicchāto .pe. paṭhamajjhānena nīvaraṇehi
nicchāto .pe. Arahattamaggena sabbakilesehi nicchāto muccati 4-.
{737.2} Vimokkhoti nekkhammena kāmacchandato muccatīti vimokkho
abyāpādena byāpādato muccatīti vimokkho .pe. paṭhamajjhānena
nīvaraṇehi muccatīti vimokkho .pe. arahattamaggena
@Footnote: 1 Sī. Ma. - mokkho vimokkho. evamuparipi. niccato vimuttīti.
@2 Ma. Yu. visuddhi. 3 Ma. Yu. bhāvanā adhiṭṭhānaṃ jīvitaṃ. 4 Ma. ayaṃ pāṭho natthi.
Sabbakilesehi muccatīti vimokkho.
{737.3} Vijjāvimuttīti nekkhammaṃ vijjatīti vijjā kāmacchandato
muccatīti vimutti vijjanto muccati muccanto vijjatīti vijjāvimutti
abyāpādaṃ 1- vijjatīti vijjā byāpādato muccatīti
vimutti vijjanto muccati muccanto vijjatīti vijjāvimutti .pe.
Arahattamaggo vijjatīti vijjā sabbakilesehi muccatīti vimutti
vijjanto muccati muccanto vijjatīti vijjāvimutti.
[738] Adhisīlaṃ adhicittaṃ adhipaññāti nekkhammena kāmacchandaṃ
saṃvaraṭṭhena sīlavisuddhi avikkhepaṭṭhena cittavisuddhi dassanaṭṭhena
diṭṭhivisuddhi yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā yo tattha
avikkhepaṭṭho ayaṃ adhicittasikkhā yo tattha dassanaṭṭho ayaṃ
adhipaññāsikkhā abyāpādena byāpādaṃ saṃvaraṭṭhena sīlavisuddhi
.pe. arahattamaggena sabbakilese saṃvaraṭṭhena sīlavisuddhi
avikkhepaṭṭhena cittavisuddhi dassanaṭṭhena diṭṭhivisuddhi yo
tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā yo tattha avikkhepaṭṭho
ayaṃ adhicittasikkhā yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
[739] Passaddhīti nekkhammena kāmacchandaṃ paṭippassambheti
abyāpādena byāpādaṃ paṭippassambheti .pe. arahattamaggena
sabbakilese paṭippassambheti.
{739.1} Ñāṇanti kāmacchandassa pahīnattā nekkhammaṃ ñātaṭṭhena
@Footnote: 1 Ma. Yu. abyāpādo.
Ñāṇaṃ byāpādassa pahīnattā abyāpādo ñātaṭṭhena ñāṇaṃ .pe.
Sabbakilesānaṃ pahīnattā arahattamaggo ñātaṭṭhena ñāṇaṃ.
{739.2} Dassananti kāmacchandassa pahīnattā nekkhammaṃ diṭṭhattā
dassanaṃ byāpādassa pahīnattā abyāpādo diṭṭhattā dassanaṃ .pe.
Sabbakilesānaṃ pahīnattā arahattamaggo diṭṭhattā dassanaṃ.
{739.3} Visuddhīti kāmacchandaṃ pajahanto nekkhammena visujjhati
byāpādaṃ pajahanto abyāpādena visujjhati .pe. sabbakilese
pajahanto arahattamaggena visujjhati.
[740] Nekkhammanti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ
rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ
paṭiccasamuppannaṃ nirodho tassa nekkhammaṃ byāpādassa abyāpādo
nekkhammaṃ thīnamiddhassa ālokasaññā nekkhammaṃ .pe..
{740.1} Nissaraṇanti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ
rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ
paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ kāmacchandassa
nekkhammaṃ nissaraṇaṃ byāpādassa abyāpādo nissaraṇaṃ .pe.
Sabbakilesānaṃ arahattamaggo nissaraṇaṃ.
{740.2} Pavivekoti kāmacchandassa nekkhammaṃ paviveko byāpādassa
abyāpādo paviveko .pe. sabbakilesānaṃ arahattamaggo
Paviveko.
{740.3} Vossaggoti nekkhammena kāmacchandaṃ vossajjati abyāpādena
byāpādaṃ vossajjati .pe. Arahattamaggena sabbakilese vossajjati.
{740.4} Cariyāti kāmacchandaṃ pajahanto nekkhammena carati byāpādaṃ
pajahanto abyāpādena carati .pe. Sabbakilese pajahanto arahattamaggena
carati.
{740.5} Jhānavimokkhoti nekkhammaṃ jāyatīti jhānaṃ kāmacchandaṃ
jhāpetīti jhānaṃ jāyanto muccatīti jhānavimokkho jhāpento
muccatīti jhānavimokkho jāyantīti dhammā jhāpentīti kilese
jāte ca jhāpe ca jānātīti jhānavimokkho abyāpādo jāyatīti
jhānaṃ byāpādaṃ jhāpetīti jhānaṃ ālokasaññā jāyatīti
jhānaṃ .pe. thīnamiddhaṃ jhāpetīti jhānaṃ .pe. arahattamaggo
jāyatīti jhānaṃ sabbakilese jhāpetīti jhānaṃ jāyanto
muccatīti jhānavimokkho jhāpento muccatīti jhānavimokkho
jāyantīti dhammā jhāpentīti kilese jāte ca jhāpe ca
jānātīti jhānavimokkho.
[741] Bhāvanādhiṭṭhānajīvitanti kāmacchandaṃ pajahanto nekkhammaṃ
bhāvetīti bhāvanāsampanno nekkhammavasena cittaṃ adhiṭṭhātīti
adhiṭṭhānasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno
Samaṃ jīvati no visamaṃ sammā jīvati no micchā visuddhaṃ jīvati no kiliṭṭhanti
ājīvasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi
brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati
amaṅkubhūto taṃ kissahetu tathā hi so bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno byāpādaṃ pajahanto abyāpādaṃ bhāvetīti bhāvanāsampanno
thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti bhāvanāsampanno uddhaccaṃ
pajahanto avikkhepaṃ bhāvetīti bhāvanāsampanno vicikicchaṃ pajahanto
dhammavavatthānaṃ bhāvetīti bhāvanāsampanno
{741.1} avijjaṃ pajahanto ñāṇaṃ 1- bhāvetīti bhāvanāsampanno
aratiṃ pajahanto pāmujjaṃ bhāvetīti bhāvanāsampanno nīvaraṇaṃ 2- pajahanto
paṭhamajjhānaṃ bhāvetīti bhāvanāsampanno .pe. sabbakilese pajahanto
arahattamaggaṃ bhāvetīti bhāvanāsampanno arahattamaggavasena cittaṃ
adhiṭṭhātīti adhiṭṭhānasampanno svāyaṃ evaṃ bhāvanāsampanno
adhiṭṭhānasampanno samaṃ jīvati no visamaṃ sammā jīvati no micchā visuddhaṃ
jīvati no kiliṭṭhanti ājīvasampanno svāyaṃ evaṃ bhāvanāsampanno
adhiṭṭhānasampanno ājīvasampanno yaññadeva parisaṃ upasaṅkamati
yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi
samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto taṃ kissahetu
@Footnote: 1 Ma. vijjaṃ. 2 Ma. nīvaraṇe.
Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampannoti.
Mātikakathā niṭṭhitā.
Paṭisambhidāpakaraṇaṃ samattaṃ.
Tatruddānaṃ bhavati
ñāṇaṃ diṭṭhi ca assāsaṃ 1- indriyaṃ vimokkhena pañcamaṃ
gatikammaṃ vipallāso maggo maṇḍena 2- te dasa
yuganaddhaṃ saccabojjhaṅgā mettā virāgena pañcamaṃ
paṭisambhidā dhammacakkaṃ lokuttaraṃ balaṃ suññato te dasa 3-
paññā iddhi abhisamayo vivekaṃ cariyena 4- pañcamaṃ
pāṭihiriyañca samasīsañca 5- satipaṭṭhānaṃ vipassanā 6-
tatiye paññavaggamhi mātikāya ca te dasāti.
[7]-
Tivaggo yassa vikkhepo 8- paṭisambhidāpakaraṇe
anantanayamaggesu gambhīro sāgarūpamo
nabhaṃ ca tārakākiṇṇaṃ thūlo jātassaro yathā
kathikānaṃ vilāsāya yoginaṃ ñāṇajotananti.
Iti paṭisambhidā niṭṭhitā.
-------------
@Footnote: 1 Yu. ānāpānaṃ. 2 Yu. maṇḍoti. 3 Ma. ñāṇaṃ ... te dasāti ime pāṭhā
@natthi. Yu. te dasāti idaṃ pāṭhadvayaṃ natthi. 4 Ma. Yu. viveko cariyapañcamo.
@5 Ma. pāṭihāri samasīsi. Yu. paṭihāriyañca .... 6 Yu. sati vipassanamātikāti.
@7 Ma. mahāvaggo yuganaddho paññāvaggo ca nāmako. 8 Ma. tayova vaggo imamhi.
The Pali Tipitaka in Roman Character Volume 31 page 637-642.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=737&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=737&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=737&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=31&item=737&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=31&i=737
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8378
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8378
Contents of The Tipitaka Volume 31
http://84000.org/tipitaka/read/?index_31
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]