ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                    Dutiyo sīhāsaniyavaggo
              paṭhamaṃ sīhāsanadāyakattherāpadānaṃ (11)
     [13] |13.1| Nibbute lokanāthamhi       siddhatthe dīpaduttame
                          vitthārite pāvacane           bāhujaññamhi sāsane.
             |13.2| Pasannacitto sumano           sīhāsanamakāsahaṃ
                          sīhāsanaṃ karitvāna            pādapīṭhamakāsahaṃ.
             |13.3| Sīhāsane ca vassante          gharaṃ tattha akāsahaṃ
                         tena cittappasādena          tusitaṃ upapajjahaṃ.
             |13.4| Āyāmena catubbīsā 1-      yojanāsiṃsu 2- tāvade
                         vimānaṃ sukataṃ mayhaṃ              vitthārena catuddasaṃ.
             |13.5| Satta kaññāsahassāni       parivārenti maṃ sadā
                         soṇṇamayañca pallaṅkaṃ       byamhe āsi sunimmitaṃ.
             |13.6| Hatthiyānaṃ assayānaṃ            dibbayānaṃ upaṭṭhitaṃ
                        pāsādā sivikā ceva             nibbattanti yadicchakaṃ.
             |13.7| Maṇimayā ca pallaṅkā           aññe sāramayā bahū
                        nibbattanti mamaṃ sabbe        sīhāsanassidaṃ phalaṃ.
             |13.8| Soṇṇamayā rūpimayā            phalikā veḷuriyāmayā
                        pādukā abhiruyhāmi             pādapiṭhassidaṃ phalaṃ.
             |13.9| Catunavute ito kappe            yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi            puññakammassidaṃ phalaṃ.
             |13.10| Tesattati ito kappe         indanāmā tayo janā
                           dvesattati ito kappe       tayo sumananāmakā.
             |13.11| Samasattatito kappe           tayo varuṇanāmakā
                           sattaratanasampannā          catudīpamhi issarā.
             |13.12| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo
abhāsitthāti.
             Sīhāsanadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. catubbīsa. 2 Ma. yojanaṃ āsi tāvade.
              Dutiyaṃ ekatthambhikattherāpadānaṃ (12)
     [14] |14.13| Siddhatthassa bhagavato           mahāpugagaṇo 1- ahu
                           saraṇaṃ gatā ca te buddhaṃ       saddahanti tathāgataṃ.
             |14.14| Sabbe saṅgamma mantetvā māḷaṃ kubbanti satthuno
                           ekatthambhaṃ alabhantā       vicinanti brahāvane.
             |14.15| Tehaṃ araññe disvāna       upagamma gaṇaṃ tadā
                           añjaliṃ paggahetvāna       paripucchiṃ gaṇaṃ ahaṃ.
             |14.16| Te me puṭṭhā viyākaṃsu        sīlavanto upāsakā
                           māḷaṃ mayaṃ kattukāmā        ekatthambho na labbhati.
             |14.17| Ekatthambhaṃ mamaṃ detha         ahaṃ dassāmi satthuno
                          āharissāmahaṃ thambhaṃ          appossukkā bhavantu te.
             |14.18| Te me thambhaṃ pavecchiṃsu        pasannā tuṭṭhamānasā
                            tato paṭinivattitvā         āgamaṃsu sakaṃ gharaṃ.
             |14.19| Aciraṃ gate pugagaṇe 2-       thambhaṃ adāsahaṃ 3- tadā
                            haṭṭho haṭṭhena cittena     paṭhamaṃ ussapesahaṃ.
             |14.20| Tena cittappasādena         vimānaṃ upapajjahaṃ
                            ubbiddhaṃ bhavanaṃ mayhaṃ        sattabhūmaṃ samuggataṃ.
             |14.21| Vajjamānāsu bherīsu           paricāremahaṃ sadā
                            pañcapaññāsakappamhi   rājā āsiṃ yasodharo.
@Footnote: 1-2 Ma. Yu. mahāpūgagaṇo - gaṇe. 3 Po. Ma. ahāsahaṃ.
             |14.22| Tatthāpi bhavanaṃ mayhaṃ          sattabhūmaṃ samuggataṃ
                            kūṭāgāravarūpetaṃ              ekatthambhaṃ manoramaṃ.
             |14.23| Ekavīsatikappamhi             udeno nāma khattiyo
                            tatrāpi bhavanaṃ mayhaṃ          sattabhūmaṃ sulaṅkataṃ.
             |14.24| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                            anubhomi sabbametaṃ 1-      ekatthambhassidaṃ phalaṃ.
             |14.25| Catunavute ito kappe         yaṃ thambhamadadiṃ 2- tadā
                            duggatiṃ nābhijānāmi        ekatthambhassidaṃ phalaṃ.
             |14.26| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo
abhāsitthāti.
              Ekatthambhikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 77-80. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=13&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=13&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=13&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=13&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=13              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :